मातुः प्रेम न भविष्यति।
तेषां मातुः स्नेहः न भविष्यति, प्रजाः भार्यावशाः भविष्यन्ति।40।
अभक्ष्याणि खादिष्यन्ति।
अभक्ष्यं भक्ष्यते, अयोग्यस्थानानि च जनाः गमिष्यन्ति
अवाच्यः वक्ष्यति।
अवाच्यं वचनं प्रजाः वदिष्यन्ति न च कस्यचित् परिचर्या करिष्यन्ति।41।
अधर्मं करिष्यन्ति।
पिता मातुः भयं न भविष्यति।
दुष्टपरामर्शदातृभिः सह परामर्शं करिष्यति।
ते अधर्मं पेरोफॉर्म करिष्यन्ति, न च किमपि उपदेशं प्राप्नुयुः, न च सत्परामर्शं याचयिष्यन्ति।42।
अधर्मं करिष्यन्ति।
अधर्मकर्माणि करिष्यन्ति मायासु धर्मं नष्टानि भविष्यन्ति
दुर्भिक्षजाले फसिष्यन्ति।
यमपाशं फसित्वा नरके वसति ते इच्छा।।43।।
दुष्कृतेषु प्रवृत्तः भविष्यति।
सुधर्मं त्यक्त्वा पलायिष्यन्ति।
नित्यपापाः अर्जयिष्यन्ति।
दुराचारे मग्नाः जनाः अनुशासनं त्यक्त्वा पापकर्मणि मग्नाः भविष्यन्ति।४४।
अभिमानेन मोहेन च निमग्नाः भविष्यन्ति।
सत्कर्म निषिद्धा भविष्यति।
कामक्रोधेषु निमग्नाः भविष्यन्ति।
मद्यसक्तिमत्ताः जनाः असभ्यं कर्म करिष्यन्ति कामक्रोधामग्नाः सन्तः निर्लज्जाः नृत्यन्ति।।45।।
नाग सरुपि स्तन्जा
धर्मकर्माणि न करिष्यन्ति।
भवन्तः आडम्बरस्य कथां श्रोष्यन्ति पठिष्यन्ति च।
ते दुष्कृतेषु गृह्णीयुः।
न कश्चित् धर्मोपभोगं करिष्यति, जनाः च दुष्टकर्मसु परस्परं कलहं करिष्यन्ति यत् ते धर्मं सत्यं च सर्वथा त्यक्ष्यन्ति।46।
पुराणं काव्यं च न पठिष्यते।
ते पुराणमहाकाव्ययोः अध्ययनं न करिष्यन्ति, पवित्रं कुरानमपि न पठिष्यन्ति
अधर्मं करिष्यन्ति।
तादृशानि धर्मकर्माणि करिष्यन्ति, यत् धर्मोऽपि भयं अनुभविष्यति।47।
पृथिवी एकी भविष्यति।
एकमेव जातिं धारयिष्यति सर्वा पृथिवी धर्मविश्वासः समाप्तः भविष्यति
गृहे गृहे नूतनानि मतानि भविष्यन्ति।
प्रत्येकं गृहे नूतनाः सम्प्रदायाः भविष्यन्ति, जनाः केवलं दुराचारं स्वीकुर्वन्ति।48.
गृहे गृहे नूतनानि मतानि भविष्यन्ति।
इदानीं प्रत्येकं गृहे सम्प्रदायाः भविष्यन्ति, पृथिव्यां नूतनाः मार्गाः भविष्यन्ति
अधर्मस्य शासनं भविष्यति।
अधर्मस्य राज्यं भविष्यति धर्मश्च प्रव्रजितः भविष्यति।49।
(दिव्यस्य) ज्ञानस्य एकः अपि न भविष्यति।
ज्ञानस्य प्रभावः कस्यचित् न भविष्यति, धर्मः च धर्मस्य सम्मुखे पलायितः भविष्यति
लोके दुष्कृतानि बहु भविष्यन्ति।
दुष्कृतानि महाप्रचाराः स्युः धर्मः पक्षैः उड्डीयेत।।50।।
प्रपञ्चः (पाखण्डी) प्राधान्यं प्राप्य दृढः भविष्यति।
वञ्चनं न्यायाधीशत्वेन नियुक्तं भविष्यति, सरलता च उड्डीयेत
(सर्वं) जगत् दुष्कृतेषु प्रवर्तते।
दुष्कृतेषु सर्वं जगत् लीनः स्यात्, सत्कर्म च वेगं गमिष्यति।५१।
रमान् स्तन्जा