श्री दसम् ग्रन्थः

पुटः - 556


ਨ ਪ੍ਰੀਤਿ ਮਾਤ ਸੰਗਾ ॥
न प्रीति मात संगा ॥

मातुः प्रेम न भविष्यति।

ਅਧੀਨ ਅਰਧੰਗਾ ॥੪੦॥
अधीन अरधंगा ॥४०॥

तेषां मातुः स्नेहः न भविष्यति, प्रजाः भार्यावशाः भविष्यन्ति।40।

ਅਭਛ ਭਛ ਭਛੈ ॥
अभछ भछ भछै ॥

अभक्ष्याणि खादिष्यन्ति।

ਅਕਛ ਕਾਛ ਕਛੈ ॥
अकछ काछ कछै ॥

अभक्ष्यं भक्ष्यते, अयोग्यस्थानानि च जनाः गमिष्यन्ति

ਅਭਾਖ ਬੈਨ ਭਾਖੈ ॥
अभाख बैन भाखै ॥

अवाच्यः वक्ष्यति।

ਕਿਸੂ ਨ ਕਾਣਿ ਰਾਖੈ ॥੪੧॥
किसू न काणि राखै ॥४१॥

अवाच्यं वचनं प्रजाः वदिष्यन्ति न च कस्यचित् परिचर्या करिष्यन्ति।41।

ਅਧਰਮ ਕਰਮ ਕਰ ਹੈ ॥
अधरम करम कर है ॥

अधर्मं करिष्यन्ति।

ਨ ਤਾਤ ਮਾਤ ਡਰਿ ਹੈ ॥
न तात मात डरि है ॥

पिता मातुः भयं न भविष्यति।

ਕੁਮੰਤ੍ਰ ਮੰਤ੍ਰ ਕੈ ਹੈ ॥
कुमंत्र मंत्र कै है ॥

दुष्टपरामर्शदातृभिः सह परामर्शं करिष्यति।

ਸੁਮੰਤ੍ਰ ਕੋ ਨ ਲੈ ਹੈ ॥੪੨॥
सुमंत्र को न लै है ॥४२॥

ते अधर्मं पेरोफॉर्म करिष्यन्ति, न च किमपि उपदेशं प्राप्नुयुः, न च सत्परामर्शं याचयिष्यन्ति।42।

ਅਧਰਮ ਕਰਮ ਕੈ ਹੈ ॥
अधरम करम कै है ॥

अधर्मं करिष्यन्ति।

ਸੁ ਭਰਮ ਧਰਮ ਖੁਐ ਹੈ ॥
सु भरम धरम खुऐ है ॥

अधर्मकर्माणि करिष्यन्ति मायासु धर्मं नष्टानि भविष्यन्ति

ਸੁ ਕਾਲ ਫਾਸਿ ਫਸ ਹੈ ॥
सु काल फासि फस है ॥

दुर्भिक्षजाले फसिष्यन्ति।

ਨਿਦਾਨ ਨਰਕ ਬਸਿ ਹੈ ॥੪੩॥
निदान नरक बसि है ॥४३॥

यमपाशं फसित्वा नरके वसति ते इच्छा।।43।।

ਕੁਕਰਮ ਕਰਮ ਲਾਗੇ ॥
कुकरम करम लागे ॥

दुष्कृतेषु प्रवृत्तः भविष्यति।

ਸੁਧਰਮ ਛਾਡਿ ਭਾਗੇ ॥
सुधरम छाडि भागे ॥

सुधर्मं त्यक्त्वा पलायिष्यन्ति।

ਕਮਾਤ ਨਿਤ ਪਾਪੰ ॥
कमात नित पापं ॥

नित्यपापाः अर्जयिष्यन्ति।

ਬਿਸਾਰਿ ਸਰਬ ਜਾਪੰ ॥੪੪॥
बिसारि सरब जापं ॥४४॥

दुराचारे मग्नाः जनाः अनुशासनं त्यक्त्वा पापकर्मणि मग्नाः भविष्यन्ति।४४।

ਸੁ ਮਦ ਮੋਹ ਮਤੇ ॥
सु मद मोह मते ॥

अभिमानेन मोहेन च निमग्नाः भविष्यन्ति।

ਸੁ ਕਰਮ ਕੇ ਕੁਪਤੇ ॥
सु करम के कुपते ॥

सत्कर्म निषिद्धा भविष्यति।

ਸੁ ਕਾਮ ਕ੍ਰੋਧ ਰਾਚੇ ॥
सु काम क्रोध राचे ॥

कामक्रोधेषु निमग्नाः भविष्यन्ति।

ਉਤਾਰਿ ਲਾਜ ਨਾਚੇ ॥੪੫॥
उतारि लाज नाचे ॥४५॥

मद्यसक्तिमत्ताः जनाः असभ्यं कर्म करिष्यन्ति कामक्रोधामग्नाः सन्तः निर्लज्जाः नृत्यन्ति।।45।।

ਨਗ ਸਰੂਪੀ ਛੰਦ ॥
नग सरूपी छंद ॥

नाग सरुपि स्तन्जा

ਨ ਧਰਮ ਕਰਮ ਕਉ ਕਰੈ ॥
न धरम करम कउ करै ॥

धर्मकर्माणि न करिष्यन्ति।

ਬ੍ਰਿਥਾ ਕਥਾ ਸੁਨੈ ਰਰੈ ॥
ब्रिथा कथा सुनै ररै ॥

भवन्तः आडम्बरस्य कथां श्रोष्यन्ति पठिष्यन्ति च।

ਕੁਕਰਮ ਕਰਮਿ ਸੋ ਫਸੈ ॥
कुकरम करमि सो फसै ॥

ते दुष्कृतेषु गृह्णीयुः।

ਸਤਿ ਛਾਡਿ ਧਰਮ ਵਾ ਨਸੈ ॥੪੬॥
सति छाडि धरम वा नसै ॥४६॥

न कश्चित् धर्मोपभोगं करिष्यति, जनाः च दुष्टकर्मसु परस्परं कलहं करिष्यन्ति यत् ते धर्मं सत्यं च सर्वथा त्यक्ष्यन्ति।46।

ਪੁਰਾਣ ਕਾਬਿ ਨ ਪੜੈ ॥
पुराण काबि न पड़ै ॥

पुराणं काव्यं च न पठिष्यते।

ਕੁਰਾਨ ਲੈ ਨ ਤੇ ਰੜੈ ॥
कुरान लै न ते रड़ै ॥

ते पुराणमहाकाव्ययोः अध्ययनं न करिष्यन्ति, पवित्रं कुरानमपि न पठिष्यन्ति

ਅਧਰਮ ਕਰਮ ਕੋ ਕਰੈ ॥
अधरम करम को करै ॥

अधर्मं करिष्यन्ति।

ਸੁ ਧਰਮ ਜਾਸੁ ਤੇ ਡਰੈ ॥੪੭॥
सु धरम जासु ते डरै ॥४७॥

तादृशानि धर्मकर्माणि करिष्यन्ति, यत् धर्मोऽपि भयं अनुभविष्यति।47।

ਧਰਾਕਿ ਵਰਣਤਾ ਭਈ ॥
धराकि वरणता भई ॥

पृथिवी एकी भविष्यति।

ਸੁ ਭਰਮ ਧਰਮ ਕੀ ਗਈ ॥
सु भरम धरम की गई ॥

एकमेव जातिं धारयिष्यति सर्वा पृथिवी धर्मविश्वासः समाप्तः भविष्यति

ਗ੍ਰਿਹੰ ਗ੍ਰਿਹੰ ਨਯੰ ਮਤੰ ॥
ग्रिहं ग्रिहं नयं मतं ॥

गृहे गृहे नूतनानि मतानि भविष्यन्ति।

ਚਲੇ ਭੂਅੰ ਜਥਾ ਤਥੰ ॥੪੮॥
चले भूअं जथा तथं ॥४८॥

प्रत्येकं गृहे नूतनाः सम्प्रदायाः भविष्यन्ति, जनाः केवलं दुराचारं स्वीकुर्वन्ति।48.

ਗ੍ਰਿਹੰ ਗ੍ਰਿਹੰ ਨਏ ਮਤੰ ॥
ग्रिहं ग्रिहं नए मतं ॥

गृहे गृहे नूतनानि मतानि भविष्यन्ति।

ਭਈ ਧਰੰ ਨਈ ਗਤੰ ॥
भई धरं नई गतं ॥

इदानीं प्रत्येकं गृहे सम्प्रदायाः भविष्यन्ति, पृथिव्यां नूतनाः मार्गाः भविष्यन्ति

ਅਧਰਮ ਰਾਜਤਾ ਲਈ ॥
अधरम राजता लई ॥

अधर्मस्य शासनं भविष्यति।

ਨਿਕਾਰਿ ਧਰਮ ਦੇਸ ਦੀ ॥੪੯॥
निकारि धरम देस दी ॥४९॥

अधर्मस्य राज्यं भविष्यति धर्मश्च प्रव्रजितः भविष्यति।49।

ਪ੍ਰਬੋਧ ਏਕ ਨ ਲਗੈ ॥
प्रबोध एक न लगै ॥

(दिव्यस्य) ज्ञानस्य एकः अपि न भविष्यति।

ਸੁ ਧਰਮ ਅਧਰਮ ਤੇ ਭਗੈ ॥
सु धरम अधरम ते भगै ॥

ज्ञानस्य प्रभावः कस्यचित् न भविष्यति, धर्मः च धर्मस्य सम्मुखे पलायितः भविष्यति

ਕੁਕਰਮ ਪ੍ਰਚੁਰਯੰ ਜਗੰ ॥
कुकरम प्रचुरयं जगं ॥

लोके दुष्कृतानि बहु भविष्यन्ति।

ਸੁ ਕਰਮ ਪੰਖ ਕੈ ਭਗੰ ॥੫੦॥
सु करम पंख कै भगं ॥५०॥

दुष्कृतानि महाप्रचाराः स्युः धर्मः पक्षैः उड्डीयेत।।50।।

ਪ੍ਰਪੰਚ ਪੰਚ ਹੁਇ ਗਡਾ ॥
प्रपंच पंच हुइ गडा ॥

प्रपञ्चः (पाखण्डी) प्राधान्यं प्राप्य दृढः भविष्यति।

ਅਪ੍ਰਪੰਚ ਪੰਖ ਕੇ ਉਡਾ ॥
अप्रपंच पंख के उडा ॥

वञ्चनं न्यायाधीशत्वेन नियुक्तं भविष्यति, सरलता च उड्डीयेत

ਕੁਕਰਮ ਬਿਚਰਤੰ ਜਗੰ ॥
कुकरम बिचरतं जगं ॥

(सर्वं) जगत् दुष्कृतेषु प्रवर्तते।

ਸੁਕਰਮ ਸੁ ਭ੍ਰਮੰ ਭਗੰ ॥੫੧॥
सुकरम सु भ्रमं भगं ॥५१॥

दुष्कृतेषु सर्वं जगत् लीनः स्यात्, सत्कर्म च वेगं गमिष्यति।५१।

ਰਮਾਣ ਛੰਦ ॥
रमाण छंद ॥

रमान् स्तन्जा