श्री दसम् ग्रन्थः

पुटः - 645


ਰਹੇ ਏਕ ਚਿਤੰ ਨ ਚਿਤੰ ਚਲਾਵੈ ॥
रहे एक चितं न चितं चलावै ॥

क्षुधापिपासापीडितोऽपि मनः बुधं न भवितुमर्हति स्म

ਕਰੈ ਜੋਗ ਨ੍ਯਾਸੰ ਨਿਰਾਸੰ ਉਦਾਸੀ ॥
करै जोग न्यासं निरासं उदासी ॥

(सः) योगविधिं पालयित्वा निराशः विषादः (निर्लिप्तः) तिष्ठति।

ਧਰੇ ਮੇਖਲਾ ਪਰਮ ਤਤੰ ਪ੍ਰਕਾਸੀ ॥੧੨੩॥
धरे मेखला परम ततं प्रकासी ॥१२३॥

स परमं असक्तः स्थितः, पट्टिकावस्त्रधारी च, परमतत्त्वप्रकाशसाक्षात्काराय योगम् अकरोत्।।123।

ਮਹਾ ਆਤਮ ਦਰਸੀ ਮਹਾ ਤਤ ਬੇਤਾ ॥
महा आतम दरसी महा तत बेता ॥

(सः) महान् द्रष्टा महान् तत्त्ववेता च।

ਥਿਰੰ ਆਸਣੇਕੰ ਮਹਾ ਊਰਧਰੇਤਾ ॥
थिरं आसणेकं महा ऊरधरेता ॥

सः महान् आत्मज्ञः, तत्त्वज्ञः, उल्टावस्थायां तपः कुर्वन् स्थिरः योगी आसीत्

ਕਰੈ ਸਤਿ ਕਰਮੰ ਕੁਕਰਮੰ ਪ੍ਰਨਾਸੰ ॥
करै सति करमं कुकरमं प्रनासं ॥

(सदा) सुकृतं करोति दुष्कृतं सम्यक् नाशयति।

ਰਹੈ ਏਕ ਚਿਤੰ ਮੁਨੀਸੰ ਉਦਾਸੰ ॥੧੨੪॥
रहै एक चितं मुनीसं उदासं ॥१२४॥

सत्कर्मणा दुष्टकर्मनाशकः नित्यमनसः तपस्वी स्थिरचित्तः।१२४।

ਸੁਭੰ ਸਾਸਤ੍ਰਗੰਤਾ ਕੁਕਰਮੰ ਪ੍ਰਣਾਸੀ ॥
सुभं सासत्रगंता कुकरमं प्रणासी ॥

(सः) शुभशास्त्रप्रवेशः दुष्कृतनाशनः।

ਬਸੈ ਕਾਨਨੇਸੰ ਸੁਪਾਤ੍ਰੰ ਉਦਾਸੀ ॥
बसै काननेसं सुपात्रं उदासी ॥

सः वने निवसति स्म, सर्वशास्त्राध्ययनं कुर्वन्, वैराग्यमार्गे योग्यः पथिकः इति दुष्टकर्मणां नाशं कुर्वन् आसीत्

ਤਜ੍ਯੋ ਕਾਮ ਕਰੋਧੰ ਸਬੈ ਲੋਭ ਮੋਹੰ ॥
तज्यो काम करोधं सबै लोभ मोहं ॥

(सः) कामक्रोधलोभसङ्गादिदोषान् सर्वान् त्यक्तवान्।

ਮਹਾ ਜੋਗ ਜ੍ਵਾਲਾ ਮਹਾ ਮੋਨਿ ਸੋਹੰ ॥੧੨੫॥
महा जोग ज्वाला महा मोनि सोहं ॥१२५॥

कामक्रोधलोभसङ्गं त्यक्त्वा परमो मौनदर्शी योगाग्निग्राहकः च आसीत्।125।

ਕਰੈ ਨ੍ਯਾਸ ਏਕੰ ਅਨੇਕੰ ਪ੍ਰਕਾਰੀ ॥
करै न्यास एकं अनेकं प्रकारी ॥

एकं (योगं) बहुविधं करोति।

ਮਹਾ ਬ੍ਰਹਮਚਰਜੰ ਸੁ ਧਰਮਾਧਿਕਾਰੀ ॥
महा ब्रहमचरजं सु धरमाधिकारी ॥

नानाविधाभ्यासकः महाब्रह्मचारी धर्माधिकारी च आसीत्

ਮਹਾ ਤਤ ਬੇਤਾ ਸੁ ਸੰਨ੍ਯਾਸ ਜੋਗੰ ॥
महा तत बेता सु संन्यास जोगं ॥

महातत्त्ववित् योगसंन्यासगुह्यवित् तथा

ਅਨਾਸੰ ਉਦਾਸੀ ਸੁ ਬਾਸੰ ਅਰੋਗੰ ॥੧੨੬॥
अनासं उदासी सु बासं अरोगं ॥१२६॥

विरक्तः तपस्वी सदा सुस्वास्थ्यः ॥१२६॥

ਅਨਾਸ ਮਹਾ ਊਰਧਰੇਤਾ ਸੰਨ੍ਯਾਸੀ ॥
अनास महा ऊरधरेता संन्यासी ॥

(सः) आशाहीनः, महाब्रह्मचारी च तपस्वी।

ਮਹਾ ਤਤ ਬੇਤਾ ਅਨਾਸੰ ਉਦਾਸੀ ॥
महा तत बेता अनासं उदासी ॥

सः अप्रत्याशितः, उल्टावस्थायां तपः, तत्त्वज्ञः, असक्तः संन्यासी च आसीत्

ਸਬੈ ਜੋਗ ਸਾਧੈ ਰਹੈ ਏਕ ਚਿਤੰ ॥
सबै जोग साधै रहै एक चितं ॥

सर्वविधं योगमुद्रां एकाग्रतापूर्वकम् आचरति स्म

ਤਜੈ ਅਉਰ ਸਰਬੰ ਗਹ੍ਰਯੋ ਏਕ ਹਿਤੰ ॥੧੨੭॥
तजै अउर सरबं गह्रयो एक हितं ॥१२७॥

सर्वान् कामान् परित्यज्य एकेश्वरमेव ध्यायन् ॥१२७॥

ਤਰੇ ਤਾਪ ਧੂਮੰ ਕਰੈ ਪਾਨ ਉਚੰ ॥
तरे ताप धूमं करै पान उचं ॥

सः धूमे पादयोः उपरि कृत्वा तिष्ठति।

ਝੁਲੈ ਮਧਿ ਅਗਨੰ ਤਉ ਧਿਆਨ ਮੁਚੰ ॥
झुलै मधि अगनं तउ धिआन मुचं ॥

अग्निधूमसमीपे उपविष्टः सः हस्तं उत्थापितवान् आसीत् तथा च चतुर्दिक्षु अग्नयः दहन् ध्यानं कुर्वन् आन्तरिकतया तप्तवान् आसीत्

ਮਹਾ ਬ੍ਰਹਮਚਰਜੰ ਮਹਾ ਧਰਮ ਧਾਰੀ ॥
महा ब्रहमचरजं महा धरम धारी ॥

महाब्रह्मचारी च महापुण्यः |

ਭਏ ਦਤ ਕੇ ਰੁਦ੍ਰ ਪੂਰਣ ਵਤਾਰੀ ॥੧੨੮॥
भए दत के रुद्र पूरण वतारी ॥१२८॥

महाधर्मं गृह्णाति ब्रह्मचारी रुद्रस्य च सम्यक् अवतारः।।128।।

ਹਠੀ ਤਾਪਸੀ ਮੋਨ ਮੰਤ੍ਰ ਮਹਾਨੰ ॥
हठी तापसी मोन मंत्र महानं ॥

महनः हठः तपस्वी मोन्धरी मन्त्रधारी च |

ਪਰੰ ਪੂਰਣੰ ਦਤ ਪ੍ਰਗ੍ਰਯਾ ਨਿਧਾਨੰ ॥
परं पूरणं दत प्रग्रया निधानं ॥

सः तपः कुर्वतः मौनदर्शकः आसीत्, मन्त्रवित्, उदारतानिधिः च महान् आसीत्

ਕਰੈ ਜੋਗ ਨ੍ਯਾਸੰ ਤਜੇ ਰਾਜ ਭੋਗੰ ॥
करै जोग न्यासं तजे राज भोगं ॥

योगं विधानं करोति राज्यानुग्रहं च परित्यजति।

ਚਕੇ ਸਰਬ ਦੇਵੰ ਜਕੇ ਸਰਬ ਲੋਗੰ ॥੧੨੯॥
चके सरब देवं जके सरब लोगं ॥१२९॥

राजभोगान् त्यक्त्वा योगाभ्यासं कुर्वन् तं पश्यन् सर्वे पुरुषाः होडाः च आश्चर्यचकिताः।129।

ਜਕੇ ਜਛ ਗੰਧ੍ਰਬ ਬਿਦਿਆ ਨਿਧਾਨੰ ॥
जके जछ गंध्रब बिदिआ निधानं ॥

यक्षं गन्धर्वं च विद्यानिधिविस्मयम् |

ਚਕੇ ਦੇਵਤਾ ਚੰਦ ਸੂਰੰ ਸੁਰਾਨੰ ॥
चके देवता चंद सूरं सुरानं ॥

तं दृष्ट्वा विज्ञाननिधिं गन्धर्वं चन्द्रं सूर्यं च विस्मयपूर्णं देवादिदेवराजम्

ਛਕੇ ਜੀਵ ਜੰਤ੍ਰੰ ਲਖੇ ਪਰਮ ਰੂਪੰ ॥
छके जीव जंत्रं लखे परम रूपं ॥

यन्त्रवत् परमं रूपं दृष्ट्वा ते आश्चर्यचकिताः भवन्ति।

ਤਜ੍ਯੋ ਗਰਬ ਸਰਬੰ ਲਗੇ ਪਾਨ ਭੂਪੰ ॥੧੩੦॥
तज्यो गरब सरबं लगे पान भूपं ॥१३०॥

तस्य सुन्दरं दृष्ट्वा सर्वे प्राणिनः प्रसन्नाः सर्वे राजानः दर्पं त्यक्त्वा पादयोः पतिताः आसन्।130।

ਜਟੀ ਦੰਡ ਮੁੰਡੀ ਤਪੀ ਬ੍ਰਹਮਚਾਰੀ ॥
जटी दंड मुंडी तपी ब्रहमचारी ॥

जातवा, दण्डहारी, बैरागी ('मुण्डी'), तपस्वी, ब्रह्मचारी,

ਜਤੀ ਜੰਗਮੀ ਜਾਮਨੀ ਜੰਤ੍ਰ ਧਾਰੀ ॥
जती जंगमी जामनी जंत्र धारी ॥

तत्र गिरादिदेशवासिनां च महाबलाः

ਪਰੀ ਪਾਰਬਤੀ ਪਰਮ ਦੇਸੀ ਪਛੇਲੇ ॥
परी पारबती परम देसी पछेले ॥

परं पर्वतान् परं देशान् पर्वतान् .

ਬਲੀ ਬਾਲਖੀ ਬੰਗ ਰੂਮੀ ਰੁਹੇਲੇ ॥੧੩੧॥
बली बालखी बंग रूमी रुहेले ॥१३१॥

बल्ख-बङ्ग-रूस-रुहेखण्डयोः पराक्रमिणः अपि तत्र आसन्, तस्य आश्रये।१३१।

ਜਟੀ ਜਾਮਨੀ ਜੰਤ੍ਰ ਧਾਰੀ ਛਲਾਰੇ ॥
जटी जामनी जंत्र धारी छलारे ॥

जातिः, बैंगनी, रत्नकारः, युक्तिः, २.

ਅਜੀ ਆਮਰੀ ਨਿਵਲਕਾ ਕਰਮ ਵਾਰੇ ॥
अजी आमरी निवलका करम वारे ॥

जटायुक्ताः सन्ताः, वञ्चकाः, यन्त्रमन्त्रैः जनान् वञ्चयन्तः, अजप्रदेशस्य आभिरदेशस्य च निवासिनः, नवओलीकर्म (आन्तरशुद्धि) कुर्वन्तः योगिनः अपि तत्र आसन्

ਅਤੇਵਾਗਨਹੋਤ੍ਰੀ ਜੂਆ ਜਗ੍ਯ ਧਾਰੀ ॥
अतेवागनहोत्री जूआ जग्य धारी ॥

अग्निहोत्री च द्यूतकर्ता यजमानाः .

ਅਧੰ ਉਰਧਰੇਤੇ ਬਰੰ ਬ੍ਰਹਮਚਾਰੀ ॥੧੩੨॥
अधं उरधरेते बरं ब्रहमचारी ॥१३२॥

सर्वे आतेव अग्निहोत्रियः, जगतः नियन्त्रकाः, सर्वेषु स्तरेषु ब्रह्मचर्यं स्वीकुर्वन्तः सिद्धब्रह्मचारिणः अपि तस्य आश्रये आसन्।१३२।

ਜਿਤੇ ਦੇਸ ਦੇਸੰ ਹੁਤੇ ਛਤ੍ਰਧਾਰੀ ॥
जिते देस देसं हुते छत्रधारी ॥

येषु देशेषु छत्रधारिणः (राजा-महाराजाः) आसन्,

ਸਬੈ ਪਾਨ ਲਗੇ ਤਜ੍ਯੋ ਗਰਬ ਭਾਰੀ ॥
सबै पान लगे तज्यो गरब भारी ॥

दूरसमीपस्थाः सर्वे वितानराजाः सर्वे तस्य पादयोः पतिताः, स्वगर्वं त्यक्त्वा

ਕਰੈ ਲਾਗ ਸਰਬੰ ਸੁ ਸੰਨ੍ਯਾਸ ਜੋਗੰ ॥
करै लाग सरबं सु संन्यास जोगं ॥

(ते) सर्वे संन्यासयोगं प्रारब्धवन्तः।

ਇਹੀ ਪੰਥ ਲਾਗੇ ਸੁਭੰ ਸਰਬ ਲੋਗੰ ॥੧੩੩॥
इही पंथ लागे सुभं सरब लोगं ॥१३३॥

संन्यासं योगं च सर्वे सर्वे अस्य मार्गस्य अनुयायिनः अभवन्।133।

ਸਬੇ ਦੇਸ ਦੇਸਾਨ ਤੇ ਲੋਗ ਆਏ ॥
सबे देस देसान ते लोग आए ॥

देशस्य सर्वतः जनाः आगताः सन्ति

ਕਰੰ ਦਤ ਕੇ ਆਨਿ ਮੂੰਡੰ ਮੁੰਡਾਏ ॥
करं दत के आनि मूंडं मुंडाए ॥

दूरसमीपतः विविधदेशानां जनाः आगत्य दत्तस्य हस्तात् टोनशुरं कृत्वा प्राप्तवन्तः,

ਧਰੇ ਸੀਸ ਪੈ ਪਰਮ ਜੂਟੇ ਜਟਾਨੰ ॥
धरे सीस पै परम जूटे जटानं ॥

तस्य शिरसि जातपुञ्जानि गुरुाणि धारितानि सन्ति।

ਕਰੈ ਲਾਗਿ ਸੰਨ੍ਯਾਸ ਜੋਗ ਅਪ੍ਰਮਾਨੰ ॥੧੩੪॥
करै लागि संन्यास जोग अप्रमानं ॥१३४॥

शिरसि जटाकुण्डलधारिणः बहवः जनाः योगसंन्यासं कुर्वन्ति स्म।१३४।

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति