क्षुधापिपासापीडितोऽपि मनः बुधं न भवितुमर्हति स्म
(सः) योगविधिं पालयित्वा निराशः विषादः (निर्लिप्तः) तिष्ठति।
स परमं असक्तः स्थितः, पट्टिकावस्त्रधारी च, परमतत्त्वप्रकाशसाक्षात्काराय योगम् अकरोत्।।123।
(सः) महान् द्रष्टा महान् तत्त्ववेता च।
सः महान् आत्मज्ञः, तत्त्वज्ञः, उल्टावस्थायां तपः कुर्वन् स्थिरः योगी आसीत्
(सदा) सुकृतं करोति दुष्कृतं सम्यक् नाशयति।
सत्कर्मणा दुष्टकर्मनाशकः नित्यमनसः तपस्वी स्थिरचित्तः।१२४।
(सः) शुभशास्त्रप्रवेशः दुष्कृतनाशनः।
सः वने निवसति स्म, सर्वशास्त्राध्ययनं कुर्वन्, वैराग्यमार्गे योग्यः पथिकः इति दुष्टकर्मणां नाशं कुर्वन् आसीत्
(सः) कामक्रोधलोभसङ्गादिदोषान् सर्वान् त्यक्तवान्।
कामक्रोधलोभसङ्गं त्यक्त्वा परमो मौनदर्शी योगाग्निग्राहकः च आसीत्।125।
एकं (योगं) बहुविधं करोति।
नानाविधाभ्यासकः महाब्रह्मचारी धर्माधिकारी च आसीत्
महातत्त्ववित् योगसंन्यासगुह्यवित् तथा
विरक्तः तपस्वी सदा सुस्वास्थ्यः ॥१२६॥
(सः) आशाहीनः, महाब्रह्मचारी च तपस्वी।
सः अप्रत्याशितः, उल्टावस्थायां तपः, तत्त्वज्ञः, असक्तः संन्यासी च आसीत्
सर्वविधं योगमुद्रां एकाग्रतापूर्वकम् आचरति स्म
सर्वान् कामान् परित्यज्य एकेश्वरमेव ध्यायन् ॥१२७॥
सः धूमे पादयोः उपरि कृत्वा तिष्ठति।
अग्निधूमसमीपे उपविष्टः सः हस्तं उत्थापितवान् आसीत् तथा च चतुर्दिक्षु अग्नयः दहन् ध्यानं कुर्वन् आन्तरिकतया तप्तवान् आसीत्
महाब्रह्मचारी च महापुण्यः |
महाधर्मं गृह्णाति ब्रह्मचारी रुद्रस्य च सम्यक् अवतारः।।128।।
महनः हठः तपस्वी मोन्धरी मन्त्रधारी च |
सः तपः कुर्वतः मौनदर्शकः आसीत्, मन्त्रवित्, उदारतानिधिः च महान् आसीत्
योगं विधानं करोति राज्यानुग्रहं च परित्यजति।
राजभोगान् त्यक्त्वा योगाभ्यासं कुर्वन् तं पश्यन् सर्वे पुरुषाः होडाः च आश्चर्यचकिताः।129।
यक्षं गन्धर्वं च विद्यानिधिविस्मयम् |
तं दृष्ट्वा विज्ञाननिधिं गन्धर्वं चन्द्रं सूर्यं च विस्मयपूर्णं देवादिदेवराजम्
यन्त्रवत् परमं रूपं दृष्ट्वा ते आश्चर्यचकिताः भवन्ति।
तस्य सुन्दरं दृष्ट्वा सर्वे प्राणिनः प्रसन्नाः सर्वे राजानः दर्पं त्यक्त्वा पादयोः पतिताः आसन्।130।
जातवा, दण्डहारी, बैरागी ('मुण्डी'), तपस्वी, ब्रह्मचारी,
तत्र गिरादिदेशवासिनां च महाबलाः
परं पर्वतान् परं देशान् पर्वतान् .
बल्ख-बङ्ग-रूस-रुहेखण्डयोः पराक्रमिणः अपि तत्र आसन्, तस्य आश्रये।१३१।
जातिः, बैंगनी, रत्नकारः, युक्तिः, २.
जटायुक्ताः सन्ताः, वञ्चकाः, यन्त्रमन्त्रैः जनान् वञ्चयन्तः, अजप्रदेशस्य आभिरदेशस्य च निवासिनः, नवओलीकर्म (आन्तरशुद्धि) कुर्वन्तः योगिनः अपि तत्र आसन्
अग्निहोत्री च द्यूतकर्ता यजमानाः .
सर्वे आतेव अग्निहोत्रियः, जगतः नियन्त्रकाः, सर्वेषु स्तरेषु ब्रह्मचर्यं स्वीकुर्वन्तः सिद्धब्रह्मचारिणः अपि तस्य आश्रये आसन्।१३२।
येषु देशेषु छत्रधारिणः (राजा-महाराजाः) आसन्,
दूरसमीपस्थाः सर्वे वितानराजाः सर्वे तस्य पादयोः पतिताः, स्वगर्वं त्यक्त्वा
(ते) सर्वे संन्यासयोगं प्रारब्धवन्तः।
संन्यासं योगं च सर्वे सर्वे अस्य मार्गस्य अनुयायिनः अभवन्।133।
देशस्य सर्वतः जनाः आगताः सन्ति
दूरसमीपतः विविधदेशानां जनाः आगत्य दत्तस्य हस्तात् टोनशुरं कृत्वा प्राप्तवन्तः,
तस्य शिरसि जातपुञ्जानि गुरुाणि धारितानि सन्ति।
शिरसि जटाकुण्डलधारिणः बहवः जनाः योगसंन्यासं कुर्वन्ति स्म।१३४।
ROOAAL STANZA इति