अतः सः तं बाहुं गृहीत्वा सेजस्य उपरि स्थापयति स्म।
अतीव प्रसन्नः भूत्वा आलिंगितः (तम्)।
प्लवन् कूर्दनं च कृत्वा तस्य सह सम्मिलितः। ९.
एकः युवा अपरः मत्तः
तृतीया च युवकया सह रममाणः।
तयोः कः त्यक्तव्यः इति ब्रूहि।
चत्वारः अपि वेदाः एतत् रहस्यं जानन्ति। १०.
युवती यदा युवकं प्राप्नोति तदा ।
अतः सा क्षणमपि स्तनविच्छेदं न रोचते।
(राज्ञी) तां गृहीत्वा आलिंगयति स्म
सा च रात्रौ चतुर्वादनपर्यन्तं विनोदं कुर्वती आसीत्। ११.
रममाणा राज्ञी तेन व्याप्ता अभवत् ।
सा परै (स्त्री) इदानीं तस्य अभवत् ।
(सः) पुरुषः इञ्चमपि न मुक्तः आसीत्।
(तस्य) युवकस्य (राज्ञ्याः) युवकस्य रोचते स्म। १२.
कोकः शास्त्रस्य पाठं ('मातन') पाठयति स्म
अमलः च सम्यक् पिबति स्म, क्रीडति स्म च।
(ते) अन्यस्य पुरुषस्य चिन्तां न कृतवन्तः
ते च विविधविषयेषु प्रवृत्ताः सन्तः तृप्ताः भवन्ति स्म। १३.
पोपबीजानां, भाङ्गस्य, अफीमस्य च आदेशेन
ते शय्यायाम् उपविश्य प्रार्थनां कुर्वन्ति स्म।
(सः पुरुषः) हसन् (राज्ञ्याः) पादद्वयं धारयति स्म
तथा राज्ञ्याः बहु सुखं ददाति स्म। १४.
ते सर्वाम् रात्रौ रमन्ते स्म
तथा सुप्तस्य अनन्तरं जागरति स्म (ततः) क्रीडां कर्तुं आरभते स्म।
पुनः पुनः स्त्रिया सह उपविशति स्म
सः च परस्परं चुम्बनं करोति स्म। १५.
सः तां स्त्रियं रमयित्वा अतीव प्रसन्नं कृतवान्
बहुधा च सः क्रीडां क्रीडति स्म।
सा (राज्ञी) हसन् तम् एवम् उक्तवती।
अहो प्रिये ! अहं यत् वदामि तत् शृणु। 16.
यदा (सः) स्त्रिया सह सम्यक् क्रीडति स्म
नानासुखेषु च प्रवृत्तः।
अथ प्रसन्ना सा स्त्रिया एवमुवाच ।
हे मित्र ! अहं (अधुना) तव भृत्यः अभवम्। १७.
यदि इदानीं वदसि, अहं त्वां जलेन पूरयामि,
(भवतः वा) विपण्यां बहुवारं विक्रयन्ति।
अहं यत् वदसि तत् करिष्यामि
अहं च अन्यस्मात् कस्मात् अपि न बिभेमि। १८.
मित्रं हसन् उक्तवान् ।
अहम् अधुना तव दासः अस्मि।
भवद्विधा स्त्री विवाहाय निर्मिता भवति।
(एवं) मम भक्तिः पूर्णा अस्ति। १९.
इदानीं मम मनसि एतत् वस्तु अस्ति,
अहो प्रिये ! अहं भवद्भिः सह साझां करोमि।
अधुना तत्सदृशं किमपि कुर्मः
येन (अहं) त्वां सदा रमामि। २०.
इदानीं त्वं (कश्चित्) तादृशं पात्रं क्रीडसि