श्री दसम् ग्रन्थः

पुटः - 1227


ਭੁਜ ਤੇ ਪਕਰਿ ਸੇਜ ਪਰ ਦਿਯੋ ॥
भुज ते पकरि सेज पर दियो ॥

अतः सः तं बाहुं गृहीत्वा सेजस्य उपरि स्थापयति स्म।

ਅਧਿਕ ਮਾਨਿ ਰੁਚਿ ਗਰੇ ਲਗਾਯੋ ॥
अधिक मानि रुचि गरे लगायो ॥

अतीव प्रसन्नः भूत्वा आलिंगितः (तम्)।

ਉਛਰਿ ਉਛਰਿ ਕਰਿ ਭੋਗ ਕਮਾਯੋ ॥੯॥
उछरि उछरि करि भोग कमायो ॥९॥

प्लवन् कूर्दनं च कृत्वा तस्य सह सम्मिलितः। ९.

ਏਕ ਤਰੁਨ ਦੂਸਰ ਮਦ ਮਾਤੋ ॥
एक तरुन दूसर मद मातो ॥

एकः युवा अपरः मत्तः

ਤੀਸਰ ਭੋਗ ਤਰੁਨਿ ਕੇ ਰਾਤੋ ॥
तीसर भोग तरुनि के रातो ॥

तृतीया च युवकया सह रममाणः।

ਦੁਹੂੰਅਨ ਮਧ ਹਾਰ ਕੋ ਮਾਨੈ ॥
दुहूंअन मध हार को मानै ॥

तयोः कः त्यक्तव्यः इति ब्रूहि।

ਚਾਰਹੁ ਬੇਦ ਭੇਦ ਇਹ ਜਾਨੈ ॥੧੦॥
चारहु बेद भेद इह जानै ॥१०॥

चत्वारः अपि वेदाः एतत् रहस्यं जानन्ति। १०.

ਜਬ ਤ੍ਰਿਯ ਤਰੁਨਿ ਤਰੁਨ ਕਹ ਪਾਵੈ ॥
जब त्रिय तरुनि तरुन कह पावै ॥

युवती यदा युवकं प्राप्नोति तदा ।

ਛਿਨ ਛਤਿਯਾ ਤੇ ਛੋਰਿ ਨ ਭਾਵੈ ॥
छिन छतिया ते छोरि न भावै ॥

अतः सा क्षणमपि स्तनविच्छेदं न रोचते।

ਗਹਿ ਗਹਿ ਤਾ ਕਹ ਗਰੇ ਲਗਾਵੈ ॥
गहि गहि ता कह गरे लगावै ॥

(राज्ञी) तां गृहीत्वा आलिंगयति स्म

ਚਾਰਿ ਪਹਿਰ ਨਿਸਿ ਭੋਗ ਕਮਾਵੈ ॥੧੧॥
चारि पहिर निसि भोग कमावै ॥११॥

सा च रात्रौ चतुर्वादनपर्यन्तं विनोदं कुर्वती आसीत्। ११.

ਭੋਗ ਕਰਤ ਤਰੁਨੀ ਬਸਿ ਭਈ ॥
भोग करत तरुनी बसि भई ॥

रममाणा राज्ञी तेन व्याप्ता अभवत् ।

ਪਰ ਕੀ ਤੇ ਵਾ ਕੀ ਹ੍ਵੈ ਗਈ ॥
पर की ते वा की ह्वै गई ॥

सा परै (स्त्री) इदानीं तस्य अभवत् ।

ਛਿਨ ਇਕ ਛੈਲ ਨ ਛੋਰਿਯੋ ਜਾਵੈ ॥
छिन इक छैल न छोरियो जावै ॥

(सः) पुरुषः इञ्चमपि न मुक्तः आसीत्।

ਛੈਲਿਯਹਿ ਯਾਰ ਛਬੀਲੋ ਭਾਵੈ ॥੧੨॥
छैलियहि यार छबीलो भावै ॥१२॥

(तस्य) युवकस्य (राज्ञ्याः) युवकस्य रोचते स्म। १२.

ਕੋਕਸਾਰ ਕੇ ਮਤਨ ਉਚਾਰੈ ॥
कोकसार के मतन उचारै ॥

कोकः शास्त्रस्य पाठं ('मातन') पाठयति स्म

ਅਮਲ ਪਾਨ ਕਰਿ ਦ੍ਰਿੜ ਰਤਿ ਧਾਰੈ ॥
अमल पान करि द्रिड़ रति धारै ॥

अमलः च सम्यक् पिबति स्म, क्रीडति स्म च।

ਆਨ ਪੁਰਖ ਕੀ ਕਾਨਿ ਨ ਕਰਹੀ ॥
आन पुरख की कानि न करही ॥

(ते) अन्यस्य पुरुषस्य चिन्तां न कृतवन्तः

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭੋਗਨ ਭਰਹੀ ॥੧੩॥
भाति भाति के भोगन भरही ॥१३॥

ते च विविधविषयेषु प्रवृत्ताः सन्तः तृप्ताः भवन्ति स्म। १३.

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਮੰਗਾਵੈ ॥
पोसत भाग अफीम मंगावै ॥

पोपबीजानां, भाङ्गस्य, अफीमस्य च आदेशेन

ਏਕ ਖਾਟ ਪਰ ਬੈਠਿ ਚੜਾਵੈ ॥
एक खाट पर बैठि चड़ावै ॥

ते शय्यायाम् उपविश्य प्रार्थनां कुर्वन्ति स्म।

ਹਸਿ ਹਸਿ ਕਰਿ ਦੋਊ ਜਾਘਨ ਲੇਹੀ ॥
हसि हसि करि दोऊ जाघन लेही ॥

(सः पुरुषः) हसन् (राज्ञ्याः) पादद्वयं धारयति स्म

ਰਾਜ ਤਰੁਨਿ ਕੌ ਬਹੁ ਸੁਖ ਦੇਹੀ ॥੧੪॥
राज तरुनि कौ बहु सुख देही ॥१४॥

तथा राज्ञ्याः बहु सुखं ददाति स्म। १४.

ਭੋਗ ਕਰਤ ਨਿਸਿ ਸਕਲ ਬਿਤਾਵੈ ॥
भोग करत निसि सकल बितावै ॥

ते सर्वाम् रात्रौ रमन्ते स्म

ਸੋਇ ਰਹੈ ਉਠਿ ਕੇਲਿ ਕਮਾਵੈ ॥
सोइ रहै उठि केलि कमावै ॥

तथा सुप्तस्य अनन्तरं जागरति स्म (ततः) क्रीडां कर्तुं आरभते स्म।

ਫਿਰਿ ਫਿਰਿ ਤ੍ਰਿਯ ਆਸਨ ਕਹ ਲੈ ਕੈ ॥
फिरि फिरि त्रिय आसन कह लै कै ॥

पुनः पुनः स्त्रिया सह उपविशति स्म

ਭਾਤਿ ਭਾਤਿ ਕੈ ਚੁੰਬਨ ਕੈ ਕੈ ॥੧੫॥
भाति भाति कै चुंबन कै कै ॥१५॥

सः च परस्परं चुम्बनं करोति स्म। १५.

ਭੋਗ ਕਰਤ ਤਰੁਨਿਯਹਿ ਰਿਝਾਯੋ ॥
भोग करत तरुनियहि रिझायो ॥

सः तां स्त्रियं रमयित्वा अतीव प्रसन्नं कृतवान्

ਭਾਤਿ ਅਨਿਕ ਤਿਨ ਕੇਲ ਮਚਾਯੋ ॥
भाति अनिक तिन केल मचायो ॥

बहुधा च सः क्रीडां क्रीडति स्म।

ਇਹ ਬਿਧਿ ਹੌ ਹਸਿ ਤਾਹਿ ਉਚਾਰੋ ॥
इह बिधि हौ हसि ताहि उचारो ॥

सा (राज्ञी) हसन् तम् एवम् उक्तवती।

ਕਹੌ ਜੁ ਤੁਮ ਸੌ ਸੁਨਹੋ ਪ੍ਯਾਰੋ ॥੧੬॥
कहौ जु तुम सौ सुनहो प्यारो ॥१६॥

अहो प्रिये ! अहं यत् वदामि तत् शृणु। 16.

ਜਬ ਤਰੁਨੀ ਸੰਗ ਦ੍ਰਿੜ ਰਤਿ ਕਰੀ ॥
जब तरुनी संग द्रिड़ रति करी ॥

यदा (सः) स्त्रिया सह सम्यक् क्रीडति स्म

ਭਾਤਿ ਭਾਤਿ ਕੇ ਭੋਗਨ ਭਰੀ ॥
भाति भाति के भोगन भरी ॥

नानासुखेषु च प्रवृत्तः।

ਰੀਝਿ ਤਰੁਨਿ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
रीझि तरुनि इह भाति उचारी ॥

अथ प्रसन्ना सा स्त्रिया एवमुवाच ।

ਮਿਤ੍ਰ ਭਈ ਮੈ ਦਾਸ ਤਿਹਾਰੀ ॥੧੭॥
मित्र भई मै दास तिहारी ॥१७॥

हे मित्र ! अहं (अधुना) तव भृत्यः अभवम्। १७.

ਅਬ ਜੌ ਕਹੋ ਨੀਰ ਭਰਿ ਲ੍ਯਾਊ ॥
अब जौ कहो नीर भरि ल्याऊ ॥

यदि इदानीं वदसि, अहं त्वां जलेन पूरयामि,

ਬਾਰ ਅਨੇਕ ਬਜਾਰ ਬਿਕਾਊ ॥
बार अनेक बजार बिकाऊ ॥

(भवतः वा) विपण्यां बहुवारं विक्रयन्ति।

ਜੇ ਤੁਮ ਕਹੋ ਵਹੈ ਮੈ ਕਰਿਹੌ ॥
जे तुम कहो वहै मै करिहौ ॥

अहं यत् वदसि तत् करिष्यामि

ਔਰ ਕਿਸੂ ਤੇ ਨੈਕੁ ਨ ਡਰਿਹੋ ॥੧੮॥
और किसू ते नैकु न डरिहो ॥१८॥

अहं च अन्यस्मात् कस्मात् अपि न बिभेमि। १८.

ਮਿਤ੍ਰ ਬਿਹਸਿ ਇਹ ਭਾਤਿ ਉਚਾਰਾ ॥
मित्र बिहसि इह भाति उचारा ॥

मित्रं हसन् उक्तवान् ।

ਅਬ ਮੈ ਭਯੋ ਗੁਲਾਮ ਤਿਹਾਰਾ ॥
अब मै भयो गुलाम तिहारा ॥

अहम् अधुना तव दासः अस्मि।

ਤੋ ਸੀ ਤਰੁਨਿ ਭੋਗ ਕਹ ਪਾਈ ॥
तो सी तरुनि भोग कह पाई ॥

भवद्विधा स्त्री विवाहाय निर्मिता भवति।

ਪੂਰਨ ਭਈ ਮੋਰਿ ਭਗਤਾਈ ॥੧੯॥
पूरन भई मोरि भगताई ॥१९॥

(एवं) मम भक्तिः पूर्णा अस्ति। १९.

ਅਬ ਇਹ ਬਾਤ ਚਿਤ ਮੈ ਮੇਰੇ ॥
अब इह बात चित मै मेरे ॥

इदानीं मम मनसि एतत् वस्तु अस्ति,

ਸੋ ਮੈ ਕਹਤ ਯਾਰ ਸੰਗ ਤੇਰੇ ॥
सो मै कहत यार संग तेरे ॥

अहो प्रिये ! अहं भवद्भिः सह साझां करोमि।

ਅਬ ਕਛੁ ਐਸ ਉਪਾਵ ਬਨੈਯੈ ॥
अब कछु ऐस उपाव बनैयै ॥

अधुना तत्सदृशं किमपि कुर्मः

ਜਾ ਤੇ ਤੋ ਕਹ ਸਦਾ ਹੰਢੈਯੈ ॥੨੦॥
जा ते तो कह सदा हंढैयै ॥२०॥

येन (अहं) त्वां सदा रमामि। २०.

ਅਬ ਤੁਮ ਐਸ ਚਰਿਤ੍ਰ ਬਨਾਵਹੁ ॥
अब तुम ऐस चरित्र बनावहु ॥

इदानीं त्वं (कश्चित्) तादृशं पात्रं क्रीडसि