एतत् दृष्ट्वा संकुचन्तः केचन राक्षसाः व्याकुलाः पलायिताः, महाहृदयस्पन्दनैः।,
किं चाडिस्य बाणः सूर्यस्य रश्मिवः?, दृष्ट्वा राक्षसदीपस्य ज्योतिः मन्दः अभवत्।150.,
खड्गहस्ते धारयन्ती क्रुद्धा महाबलेन घोरं युद्धं कृतवती ।,
स्वस्थानात् शीघ्रं गच्छन्ती बहूनि राक्षसान् हत्वा युद्धक्षेत्रे अतिबृहत् गजं नाशितवती ।,
तं सुरुचिं दृष्ट्वा युद्धक्षेत्रे कविः कल्पयति,
यत् समुद्रे सेतुनिर्माणार्थं नलनीलौ च पर्वतं उद्धृत्य क्षिप्तवन्तौ। १५१., ९.
दोहरा, ९.
तस्य सेना चण्डिना हते तदा रक्तविजः एवम् अकरोत्:,
आयुधैः सज्जीकृत्य मनसि देवीं हन्तुं चिन्तयति स्म।।152.,
स्वय्या, ९.
चण्डीरूपं घोरं दृष्ट्वा (यस्य यानं सिंहः)। सर्वे राक्षसाः विस्मयेन पूरिताः आसन्।,
सा विचित्ररूपेण प्रकटिता, शङ्खचक्रधनुः हस्ते धारयन्ती।,
रास्कतविजः अग्रे गत्वा स्वस्य उत्तमं बलं ज्ञात्वा देवीं युद्धाय आह्वानं कृतवान् ।,
उवाच च त्वया चण्डिका इति नामकरणं कृतं मया सह युद्धं कर्तुं अग्रे आगच्छ। १५३.,
यदा रक्तविजस्य सेना नष्टा वा पलायिता वा तदा महाक्रोधः स्वयं युद्धाय अग्रे आगतः।,
सः चण्डिका सह अतीव उग्रं युद्धं कृतवान्, तस्य खड्गः हस्तात् पतितः, परन्तु सः हृदयं न त्यक्तवान् ।,
धनुः हस्ते गृहीत्वा बलं प्राप्य रक्तसागरे एवं तरति ।
देवदानवैः समुद्रमथनकाले प्रयुक्तः इव सुमेरुपर्वतः ॥१५४.,
महाक्रोधः युद्धं कृत्वा तरित्वा रक्तसागरं लङ्घितवान् ।,
खड्गं धारयन् कवचं नियन्त्रयन् अग्रे धावित्वा सिंहं आव्हानं कृतवान् ।,
तस्य आगमनं दृष्ट्वा चण्डी धनुर्तः बाणं निपातितवान्, येन सः राक्षसः अचेतनः भूत्वा पतितः अभवत् ।,
रामभ्राता हनुमन्तं पर्वतेन सह पतितः इव भासते।155.,
स पुनः उत्थाय खड्गं हस्ते धारयन् प्रबलेन चण्डी सह युद्धं कृतवान्।,
सः सिंहं क्षतवान्, यस्य रक्तं प्रचण्डं प्रवहति, पृथिव्यां च पतितम्।,