हे मित्राणि ! येन सह वयं यमुनातटे प्रेम्णः लीनः अस्मः, सः अधुना अस्माकं मनसि दृढः स्थितः अस्ति, तस्मात् बहिः न गच्छति
तस्य प्रस्थानस्य चर्चां श्रुत्वा अस्माकं मनसि अत्यन्तं दुःखं व्याप्तं भवति
हे मित्र ! शृणु स एव कृष्णोऽस्मान् त्यक्त्वा मथुरां प्रति गच्छति ॥७९९॥
कविः कथयति यत् येन सह सर्वाः सुन्दराः स्त्रियः अत्यन्तं प्रेम्णा क्रीडन्ति स्म
सः सावनस्य मेघेषु विद्युत्प्रकाशः इव कामक्रीडाक्षेत्रे स्फुरति स्म
(यस्य) मुखं चन्द्रसदृशं काञ्चनशरीरं पद्मसदृशं सौन्दर्यं गजसदृशं गमनम्।
त्यक्त्वा चन्द्रवदनानि, सुवर्णदेहानि, गजसदृशानि गमनं च सखी! अधुना पश्यन्तु, कृष्णः मथुरां गच्छति।८००।
गोपीः सुवर्णशरीराः पद्मवक्त्राः, कृष्णप्रेमेण शोचन्ति
तेषां मनः शोकेन लीनः अस्ति, तेषां आरामः शीघ्रं गतः
ते सर्वे वदन्ति, हे सखे! पश्य कृष्णः अस्मान् सर्वान् त्यक्त्वा गतः
यादवराजः स्वयं मथुरां गतः अस्माकं दुःखं अर्थात् अन्यस्य दुःखं न अनुभवति।८०१।
ओचरवर्णानि वस्त्राणि धारयिष्यामः, भिक्षापात्रं च हस्ते वहेम
शिरसि जटाकुण्डलाः स्युः, कृष्णं याचने प्रीतिमनुभवेम
यद् कृष्णं गतं तत्र गमिष्यामः
योगिनः भूत्वा गृहं त्यक्त्वा गमिष्याम इति उक्तम् ॥८०२॥
गोपीः परस्परं वार्तालापं कुर्वन्ति हे सखी! शृणुत, वयं (तत्) करिष्यामः।
गोपीः परस्परं वदन्ति सखे ! गृहं त्यक्त्वा शिरसि जटाः, हस्तेषु भिक्षापात्राणि च कृत्वा एतत् कार्यं करिष्यामः
विषं खादित्वा म्रियिष्यामः, मग्नाः भवेम वा आत्मानं दहिष्यामः
विरहं विचार्य सर्वे कृष्णसङ्गं कदापि न त्यक्ष्यामः इति अवदन्।८०३।
योऽस्मभ्यं रागप्रणयमग्नः, वने महतीं प्रीतिं दत्तवान्
योऽस्माकं कृते उपहासं सोढ्य राक्षसान् निपातयति स्म |
रसस्थं गोपीनां मनसः सर्वदुःखं केन अपहृतम् |
यः सर्वदुःखान् गोपीनां कामक्रीडाक्षेत्रे अपहृतवान्, स एव कृष्णः अधुना अस्माकं प्रेम्णः त्यक्त्वा मथुरां गतः।८०४।
कर्णयोः वलयानि स्थापयिष्यामः शरीरे च कुङ्कुमवस्त्रं स्थापयिष्यामः।
कर्णेषु वलयानि धारयिष्यामः, ओचरवर्णानि च धारयिष्यामः। वयं भिक्षुकुम्भं हस्तेषु वहन्तः भस्मं शरीरे मर्दयिष्यामः
वयं कटिभ्यां लम्बयित्वा गोरखनाथस्य नाम दक्षिणाय उद्घोषयिष्यामः
एवं प्रकारेण योगिनः भविष्यन्ति इति गोपीः ॥८०५॥
विषं खादिष्यामोऽन्येन विधिना आत्महत्यां करिष्यामः वा
वयं शरीरे छूरीप्रहारैः म्रियमाणाः भविष्यामः, कृष्णे च पापस्य समं आरोपं कुर्मः,
अन्यथा ब्रह्माम् उद्दीपयिष्यामः येन नो अन्यायः न भवति
गोपीः इदम् उक्तवन्तः यत् ते कृष्णं न गमिष्यामः कथञ्चन।८०६।
कृष्णकाष्ठमाला कण्ठे धारयिष्यामः, कटिबन्धे च पर्सं हस्ते स्थापयिष्यामः
वयं शूलं हस्ते धारयिष्यामः सूर्यप्रकाशे मुद्रायां उपविश्य जागरिष्यामः
कृष्णध्यानशङ्खं पिबामः मत्ताः भवेम
एवं गोपीः तत्र गृहेषु न वसिष्यामः, योगिनः भविष्यामः इति अवदन्।८०७।
श्रीकृष्णस्य गृहस्य पुरतः अग्निं प्रज्वालयिष्यामः, अन्यत् किमपि न करिष्यामः
ध्यायिष्यामः तस्य ध्यानस्य शङ्खेन मत्तः स्थास्यामः
तस्य पादस्य रजः शरीरे भस्म इव मर्दयिष्यामः
तस्य कृष्णस्य हेतोः गृहं त्यक्त्वा योगिनः भवेयुः इति गोपीः वदन्ति।८०८।
मनसः मालाकारं कृत्वा तस्य नाम पुनः पुनः वक्ष्यामः
एवं तपः करिष्यामः एवं कृष्णं,a यादवराजं प्रीणयिष्यामः
वरं प्राप्य तं प्रार्थयिष्यामात्मानं दातुम्
एवं चिन्तयन्तः गोपीः वदन्ति यत् ते गृहं त्यक्त्वा योगिनः भवेयुः।८०९।
ताः स्त्रियः समागत्य शृङ्गध्वनिं शृण्वन् मृगयूथ इव स्थिताः
गोपीसमूहस्य एतत् दर्शनं सर्वाणि चिन्तानि अपहृतवान्, एते सर्वे गोपीः कृष्णेन मुग्धाः भवन्ति
यद्यपि ते नेत्रे निमीलिताः तथापि समीपे कृष्णस्य सान्निध्यं अनुभवन्तः मायायां कदाचित् अतीव शीघ्रं नेत्राणि उद्घाटयन्ति
एवं कुर्वन्ति क्षत इव, यः कदाचित् नेत्रे निमील्य कदाचित् उद्घाटयति।८१०।
सुवर्णशरीरा ये चन्द्रकला (वक्त्रसदृशाः) ये गोपीः,