त्वं सर्वेषां धारकः शस्त्रधारी च
सर्वदुःखहर्ता त्वं च बाहुधरः
त्वं योगमयश्च वाग्शक्तिः |
हे देवि ! अम्बिका इव त्वं जम्भासुरहर्ता देवानां राज्यदा ॥४२४॥
हे महायोगमय ! पुरा वर्तमाने भविष्ये च भवानी शाश्वती
त्वं जगतः क्षणिकरूपस्य भूतस्य भविष्यस्य वर्तमानस्य च सम्बन्धः।
त्वं चैतन्यावतारः आकाशे सार्वभौमत्वेन व्याप्तः
यानं परमं त्वं च सर्वविज्ञानप्रकाशकः ॥४२५॥
भवान् भैरवी भूतेश्वरी भवानी च महान्
त्वं कालत्रयेषु खड्गधारिणी कलिः
त्वं हिङ्गलाजपर्वते निवसन् ll विजयी असि
त्वं शिवः शीतलः स्तब्धः मङ्गलः ॥४२६॥
अछारो पछारा च प्रज्ञावर्धनम् |
अक्षररूपेण त्वं स्वर्गकन्यका बुद्ध भैरवी सार्वभौमा निपुणः
(त्वं) महागणः शस्त्रकवचधरः |
ते परमं वाहनं (सिंहं) अस्ति, त्वं च बाणरूपेण आ खड्गरूपेण च असि।४२७।
त्वं रजस्तमसत्त्वस्त्रिगुणा माया |
त्वं युगत्रयम् अर्थात् बाल्यं यौवनं जरा च
त्वं राक्षसी देवी दक्षिणी च |
त्वं च किन्नर-मत्स्य-गर्भ-कश्यप-स्त्री।४२८।
त्वं देवशक्तिः राक्षसानां च दर्शनः |
त्वं इस्पातप्रहारकः बाहुधारकः च
त्वं राजराजेश्वरी च योगमयश्च तथा
चतुर्दशलोकेषु सर्वेषु तव मयस्य प्रचलनम् ॥४२९॥
त्वं शक्तिः ब्रह्मण्या वैष्णवी .
भवानी बासवी च पार्वती कार्तिकेयम् |
अम्बिका त्वं च कपालहारधरः
हे देवि ! सर्वदुःखनाशकस्त्वं च सर्वेषां प्रति अनुग्रही ॥४३०॥
यथाशक्ति ब्रह्मणो यथा सिंहः |
त्वं हिरण्यकशिपुं निपातयसि
त्रिलोकं त्वं वामनस्य शक्तिं परिमितवान्।
त्वया प्रतिष्ठापयामास देवासुरयक्षाः ॥४३१॥
राम इति रावणं त्वं हतसि
त्वया राक्षसं केशीं कृष्णत्वेन जघान |
विराक्षं दानवं जलापं त्वया प्रणश्यति स्म
सुम्भं निसुम्भं च दानवां विनाशयसि ॥४३२॥
दोहरा
(मां तव) दासं मत्वा दासस्य प्रति अपारं अनुग्रहं कुरु।
दासत्वेन मां मत्वा मम प्रति ग्रासियसः भूत्वा मम शिरसि हस्तं स्थापयित्वा मनसा कर्मणा वाक् विचारेण च मां रक्ष।४३३।
चुपाई
अहं प्रथमं गणेशं न आचरामि
न आदौ गणेशं पूजयामि तथा च कृष्णविष्णुमध्यस्थं न करोमि
(तेषां श्रुतम्) कर्णैः, (किन्तु) ताभिः सह तादात्म्यं (न) अस्ति।
केवलं कर्णैः श्रुतं न च परिजानाति मम चैतन्यं परमकालस्य पादयोः लीनः अस्ति।434।
महाकालः मम रक्षकः।
परम कल (देव) मे रक्षक हे इस्पात-पुरुष लोर्ट! अहं तव दासः अस्मि
स्वकीयत्वेन मां रक्ष
रक्ष मां तव मत्वा बाहुग्रहणगौरवं कुरु ॥४३५॥