श्री दसम् ग्रन्थः

पुटः - 336


ਤੁਹੀ ਰਿਸਟਣੀ ਪੁਸਟਣੀ ਸਸਤ੍ਰਣੀ ਹੈ ॥
तुही रिसटणी पुसटणी ससत्रणी है ॥

त्वं सर्वेषां धारकः शस्त्रधारी च

ਤੁਹੀ ਕਸਟਣੀ ਹਰਤਨੀ ਅਸਤ੍ਰਣੀ ਹੈ ॥
तुही कसटणी हरतनी असत्रणी है ॥

सर्वदुःखहर्ता त्वं च बाहुधरः

ਤੁਹੀ ਜੋਗ ਮਾਇਆ ਤੁਹੀ ਬਾਕ ਬਾਨੀ ॥
तुही जोग माइआ तुही बाक बानी ॥

त्वं योगमयश्च वाग्शक्तिः |

ਤੁਹੀ ਅੰਬਿਕਾ ਜੰਭਹਾ ਰਾਜਧਾਨੀ ॥੪੨੪॥
तुही अंबिका जंभहा राजधानी ॥४२४॥

हे देवि ! अम्बिका इव त्वं जम्भासुरहर्ता देवानां राज्यदा ॥४२४॥

ਮਹਾ ਜੋਗ ਮਾਇਆ ਮਹਾ ਰਾਜਧਾਨੀ ॥
महा जोग माइआ महा राजधानी ॥

हे महायोगमय ! पुरा वर्तमाने भविष्ये च भवानी शाश्वती

ਭਵੀ ਭਾਵਨੀ ਭੂਤ ਭਬਿਅੰ ਭਵਾਨੀ ॥
भवी भावनी भूत भबिअं भवानी ॥

त्वं जगतः क्षणिकरूपस्य भूतस्य भविष्यस्य वर्तमानस्य च सम्बन्धः।

ਚਰੀ ਆਚਰਣੀ ਖੇਚਰਣੀ ਭੂਪਣੀ ਹੈ ॥
चरी आचरणी खेचरणी भूपणी है ॥

त्वं चैतन्यावतारः आकाशे सार्वभौमत्वेन व्याप्तः

ਮਹਾ ਬਾਹਣੀ ਆਪਨੀ ਰੂਪਣੀ ਹੈ ॥੪੨੫॥
महा बाहणी आपनी रूपणी है ॥४२५॥

यानं परमं त्वं च सर्वविज्ञानप्रकाशकः ॥४२५॥

ਮਹਾ ਭੈਰਵੀ ਭੂਤਨੇਸਵਰੀ ਭਵਾਨੀ ॥
महा भैरवी भूतनेसवरी भवानी ॥

भवान् भैरवी भूतेश्वरी भवानी च महान्

ਭਵੀ ਭਾਵਨੀ ਭਬਿਯੰ ਕਾਲੀ ਕ੍ਰਿਪਾਨੀ ॥
भवी भावनी भबियं काली क्रिपानी ॥

त्वं कालत्रयेषु खड्गधारिणी कलिः

ਜਯਾ ਆਜਯਾ ਹਿੰਗੁਲਾ ਪਿੰਗੁਲਾ ਹੈ ॥
जया आजया हिंगुला पिंगुला है ॥

त्वं हिङ्गलाजपर्वते निवसन् ll विजयी असि

ਸਿਵਾ ਸੀਤਲਾ ਮੰਗਲਾ ਤੋਤਲਾ ਹੈ ॥੪੨੬॥
सिवा सीतला मंगला तोतला है ॥४२६॥

त्वं शिवः शीतलः स्तब्धः मङ्गलः ॥४२६॥

ਤੁਹੀ ਅਛਰਾ ਪਛਰਾ ਬੁਧਿ ਬ੍ਰਿਧਿਆ ॥
तुही अछरा पछरा बुधि ब्रिधिआ ॥

अछारो पछारा च प्रज्ञावर्धनम् |

ਤੁਹੀ ਭੈਰਵੀ ਭੂਪਣੀ ਸੁਧ ਸਿਧਿਆ ॥
तुही भैरवी भूपणी सुध सिधिआ ॥

अक्षररूपेण त्वं स्वर्गकन्यका बुद्ध भैरवी सार्वभौमा निपुणः

ਮਹਾ ਬਾਹਣੀ ਅਸਤ੍ਰਣੀ ਸਸਤ੍ਰ ਧਾਰੀ ॥
महा बाहणी असत्रणी ससत्र धारी ॥

(त्वं) महागणः शस्त्रकवचधरः |

ਤੁਹੀ ਤੀਰ ਤਰਵਾਰ ਕਾਤੀ ਕਟਾਰੀ ॥੪੨੭॥
तुही तीर तरवार काती कटारी ॥४२७॥

ते परमं वाहनं (सिंहं) अस्ति, त्वं च बाणरूपेण आ खड्गरूपेण च असि।४२७।

ਤੁਹੀ ਰਾਜਸੀ ਸਾਤਕੀ ਤਾਮਸੀ ਹੈ ॥
तुही राजसी सातकी तामसी है ॥

त्वं रजस्तमसत्त्वस्त्रिगुणा माया |

ਤੁਹੀ ਬਾਲਕਾ ਬ੍ਰਿਧਣੀ ਅਉ ਜੁਆ ਹੈ ॥
तुही बालका ब्रिधणी अउ जुआ है ॥

त्वं युगत्रयम् अर्थात् बाल्यं यौवनं जरा च

ਤੁਹੀ ਦਾਨਵੀ ਦੇਵਣੀ ਜਛਣੀ ਹੈ ॥
तुही दानवी देवणी जछणी है ॥

त्वं राक्षसी देवी दक्षिणी च |

ਤੁਹੀ ਕਿੰਨ੍ਰਣੀ ਮਛਣੀ ਕਛਣੀ ਹੈ ॥੪੨੮॥
तुही किंन्रणी मछणी कछणी है ॥४२८॥

त्वं च किन्नर-मत्स्य-गर्भ-कश्यप-स्त्री।४२८।

ਤੁਹੀ ਦੇਵਤੇ ਸੇਸਣੀ ਦਾਨੁ ਵੇਸਾ ॥
तुही देवते सेसणी दानु वेसा ॥

त्वं देवशक्तिः राक्षसानां च दर्शनः |

ਸਰਹਿ ਬ੍ਰਿਸਟਣੀ ਹੈ ਤੁਹੀ ਅਸਤ੍ਰ ਭੇਸਾ ॥
सरहि ब्रिसटणी है तुही असत्र भेसा ॥

त्वं इस्पातप्रहारकः बाहुधारकः च

ਤੁਹੀ ਰਾਜ ਰਾਜੇਸਵਰੀ ਜੋਗ ਮਾਯਾ ॥
तुही राज राजेसवरी जोग माया ॥

त्वं राजराजेश्वरी च योगमयश्च तथा

ਮਹਾ ਮੋਹ ਸੋ ਚਉਦਹੂੰ ਲੋਕ ਛਾਯਾ ॥੪੨੯॥
महा मोह सो चउदहूं लोक छाया ॥४२९॥

चतुर्दशलोकेषु सर्वेषु तव मयस्य प्रचलनम् ॥४२९॥

ਤੁਹੀ ਬ੍ਰਾਹਮੀ ਬੈਸਨਵੀ ਸ੍ਰੀ ਭਵਾਨੀ ॥
तुही ब्राहमी बैसनवी स्री भवानी ॥

त्वं शक्तिः ब्रह्मण्या वैष्णवी .

ਤੁਹੀ ਬਾਸਵੀ ਈਸਵਰੀ ਕਾਰਤਿਕਿਆਨੀ ॥
तुही बासवी ईसवरी कारतिकिआनी ॥

भवानी बासवी च पार्वती कार्तिकेयम् |

ਤੁਹੀ ਅੰਬਿਕਾ ਦੁਸਟਹਾ ਮੁੰਡਮਾਲੀ ॥
तुही अंबिका दुसटहा मुंडमाली ॥

अम्बिका त्वं च कपालहारधरः

ਤੁਹੀ ਕਸਟ ਹੰਤੀ ਕ੍ਰਿਪਾ ਕੈ ਕ੍ਰਿਪਾਨੀ ॥੪੩੦॥
तुही कसट हंती क्रिपा कै क्रिपानी ॥४३०॥

हे देवि ! सर्वदुःखनाशकस्त्वं च सर्वेषां प्रति अनुग्रही ॥४३०॥

ਤੁਮੀ ਬਰਾਹਣੀ ਹ੍ਵੈ ਹਿਰਨਾਛ ਮਾਰਿਯੋ ॥
तुमी बराहणी ह्वै हिरनाछ मारियो ॥

यथाशक्ति ब्रह्मणो यथा सिंहः |

ਹਰੰਨਾਕਸੰ ਸਿੰਘਣੀ ਹ੍ਵੈ ਪਛਾਰਿਯੋ ॥
हरंनाकसं सिंघणी ह्वै पछारियो ॥

त्वं हिरण्यकशिपुं निपातयसि

ਤੁਮੀ ਬਾਵਨੀ ਹ੍ਵੈ ਤਿਨੋ ਲੋਗ ਮਾਪੇ ॥
तुमी बावनी ह्वै तिनो लोग मापे ॥

त्रिलोकं त्वं वामनस्य शक्तिं परिमितवान्।

ਤੁਮੀ ਦੇਵ ਦਾਨੋ ਕੀਏ ਜਛ ਥਾਪੇ ॥੪੩੧॥
तुमी देव दानो कीए जछ थापे ॥४३१॥

त्वया प्रतिष्ठापयामास देवासुरयक्षाः ॥४३१॥

ਤੁਮੀ ਰਾਮ ਹ੍ਵੈ ਕੈ ਦਸਾਗ੍ਰੀਵ ਖੰਡਿਯੋ ॥
तुमी राम ह्वै कै दसाग्रीव खंडियो ॥

राम इति रावणं त्वं हतसि

ਤੁਮੀ ਕ੍ਰਿਸਨ ਹ੍ਵੈ ਕੰਸ ਕੇਸੀ ਬਿਹੰਡਿਯੋ ॥
तुमी क्रिसन ह्वै कंस केसी बिहंडियो ॥

त्वया राक्षसं केशीं कृष्णत्वेन जघान |

ਤੁਮੀ ਜਾਲਪਾ ਹੈ ਬਿੜਾਲਾਛ ਘਾਯੋ ॥
तुमी जालपा है बिड़ालाछ घायो ॥

विराक्षं दानवं जलापं त्वया प्रणश्यति स्म

ਤੁਮੀ ਸੁੰਭ ਨੈਸੁੰਭ ਦਾਨੋ ਖਪਾਯੋ ॥੪੩੨॥
तुमी सुंभ नैसुंभ दानो खपायो ॥४३२॥

सुम्भं निसुम्भं च दानवां विनाशयसि ॥४३२॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦਾਸ ਜਾਨ ਕਰਿ ਦਾਸ ਪਰਿ ਕੀਜੈ ਕ੍ਰਿਪਾ ਅਪਾਰ ॥
दास जान करि दास परि कीजै क्रिपा अपार ॥

(मां तव) दासं मत्वा दासस्य प्रति अपारं अनुग्रहं कुरु।

ਆਪ ਹਾਥ ਦੈ ਰਾਖ ਮੁਹਿ ਮਨ ਕ੍ਰਮ ਬਚਨ ਬਿਚਾਰਿ ॥੪੩੩॥
आप हाथ दै राख मुहि मन क्रम बचन बिचारि ॥४३३॥

दासत्वेन मां मत्वा मम प्रति ग्रासियसः भूत्वा मम शिरसि हस्तं स्थापयित्वा मनसा कर्मणा वाक् विचारेण च मां रक्ष।४३३।

ਚੌਪਈ ॥
चौपई ॥

चुपाई

ਮੈ ਨ ਗਨੇਸਹਿ ਪ੍ਰਿਥਮ ਮਨਾਊ ॥
मै न गनेसहि प्रिथम मनाऊ ॥

अहं प्रथमं गणेशं न आचरामि

ਕਿਸਨ ਬਿਸਨ ਕਬਹੂੰ ਨ ਧਿਆਊ ॥
किसन बिसन कबहूं न धिआऊ ॥

न आदौ गणेशं पूजयामि तथा च कृष्णविष्णुमध्यस्थं न करोमि

ਕਾਨਿ ਸੁਨੇ ਪਹਿਚਾਨ ਨ ਤਿਨ ਸੋ ॥
कानि सुने पहिचान न तिन सो ॥

(तेषां श्रुतम्) कर्णैः, (किन्तु) ताभिः सह तादात्म्यं (न) अस्ति।

ਲਿਵ ਲਾਗੀ ਮੋਰੀ ਪਗ ਇਨ ਸੋ ॥੪੩੪॥
लिव लागी मोरी पग इन सो ॥४३४॥

केवलं कर्णैः श्रुतं न च परिजानाति मम चैतन्यं परमकालस्य पादयोः लीनः अस्ति।434।

ਮਹਾਕਾਲ ਰਖਵਾਰ ਹਮਾਰੋ ॥
महाकाल रखवार हमारो ॥

महाकालः मम रक्षकः।

ਮਹਾ ਲੋਹ ਮੈ ਕਿੰਕਰ ਥਾਰੋ ॥
महा लोह मै किंकर थारो ॥

परम कल (देव) मे रक्षक हे इस्पात-पुरुष लोर्ट! अहं तव दासः अस्मि

ਅਪੁਨਾ ਜਾਨਿ ਕਰੋ ਰਖਵਾਰ ॥
अपुना जानि करो रखवार ॥

स्वकीयत्वेन मां रक्ष

ਬਾਹ ਗਹੇ ਕੀ ਲਾਜ ਬਿਚਾਰ ॥੪੩੫॥
बाह गहे की लाज बिचार ॥४३५॥

रक्ष मां तव मत्वा बाहुग्रहणगौरवं कुरु ॥४३५॥