न कश्चित् परस्य मार्गं अनुवर्तयिष्यति
एकः प्रतिष्ठितधर्ममार्गान् अनुसृत्य परस्परं वचनं विरोधं करिष्यति।।7।।
सर्वा पृथिवी पापभारेन भारिता भविष्यति
पृथिवी भारेन अधः निपीडिता भविष्यति, धार्मिकसिद्धान्तान् अनुसरणं न करिष्यति
गृहे गृहे अधिकाधिकं मतं भविष्यति
प्रत्येकं गृहे भिन्नाः प्रत्ययाः भविष्यन्ति न च कश्चित् केवलम् एकधर्मम् अनुवर्तयिष्यति।8.
दोहरा
प्रत्येकस्मिन् गृहे भिन्नाः प्रत्ययाः भविष्यन्ति, न कश्चित् एकमेव प्रत्ययम् अनुवर्तयिष्यति
पापस्य प्रसारे महती वृद्धिः भविष्यति, न च कुत्रापि धर्मः (धर्मः) भविष्यति।9.
चौपाई
सम्पूर्णं राष्ट्रं संकरं भविष्यति
प्रजाः संकराः भविष्यन्ति न क्षत्रियः समग्रे लोके द्रष्टव्याः
सर्वे एतादृशं निर्णयं करिष्यन्ति
सर्वे करिष्यन्ति तादृशं यत् ते सर्वे शूद्राः भविष्यन्ति।।10।।
हिन्दु-मुस्लिम-धर्मयोः परित्यागं कृत्वा, २.
हिन्दुधर्मः इस्लामधर्मः च परित्यज्य प्रत्येकस्मिन् गृहे विविधाः विश्वासाः भविष्यन्ति
एकतः कोऽपि उपदेशं न गृह्णीयात्
न कश्चित् परस्य विचारान् श्रोष्यति, एकस्य उपरि कस्यचित् सह तिष्ठति।11.
(सर्वः) आत्मानं परब्रह्म इति वक्ष्यति
सर्वे भगवन्तं घोषयिष्यन्ति न च ज्येष्ठस्य पुरतः कनिष्ठः प्रणमति
प्रत्येकं गृहे सर्वेषां स्वकीयं मतं भविष्यति
प्रत्येकं गृहे तादृशाः जनाः जायन्ते ये राम इति घोषयिष्यन्ति।।12।।
न कश्चित् पुराणं विस्मृत्य अपि पठिष्यति
कोऽपि भूलतः अपि पुराणानां अध्ययनं न करिष्यति, तस्य हस्ते पवित्रं कुरानं न गृह्णीयात्
यः वेदान् कटेबान् वा (सेमिटिकधर्मग्रन्थान्) हस्ते गृह्णाति,
यो वेदकटेबं गृह्णीयात् स गोमयवह्निदहनेन हनिष्यते।।13।।
पापस्य कथा जगति गमिष्यति
पापकथा समग्रे लोके प्रचलिता भविष्यति, धर्मः जनहृदयात् पलायितः भविष्यति
गृहे गृहे भिन्नानि मतानि प्रचलन्ति
गृहेषु भिन्नाः प्रत्ययाः भविष्यन्ति ये धर्मस्य प्रेमस्य च उड्डयनं जनयन्ति।14।
एकस्य मतं एवं प्रकारेण नेता भविष्यति
सर्वे शूद्राः भविष्यन्ति इति तादृशाः संज्ञाः प्रचलिताः भविष्यन्ति
छत्री ब्राह्मणश्च न भविष्यति
क्षत्रियः ब्राह्मणाः च न भविष्यन्ति सर्वे प्रजाः संकराः भविष्यन्ति।15।
ब्राह्मणः शूद्रस्य गृहे वसति
ब्राह्मणस्त्रीः शूद्रैः सह वसिष्यन्ति
छत्र्याः गृहे वैशाः महिलाः निवसन्ति
वैश्य-स्त्री क्षत्रिय-गृहेषु क्षत्र-स्त्री वैश्य-गृहेषु वसिष्यन्ति, शूद्र-स्त्री ब्राह्मण-गृहेषु भविष्यन्ति।16.
जनाः एकं धर्मं न अनुवर्तयिष्यन्ति
प्रजा न केवलमेकं धर्मम् अनुवर्तयिष्यन्ति, हिन्दुधर्मस्य सेमिटिकधर्मस्य च शास्त्रयोः अवज्ञा अपि भविष्यति
गृहे गृहे भिन्नाः मताः भविष्यन्ति
नानाधर्माः नानागृहेषु प्रचलिताः भविष्यन्ति न च कश्चित् एकमेव मार्गं अनुवर्तयिष्यति।17।
गीता मालती स्तन्जा
एकः (व्यक्तिः) गृहे गृहे भिन्नानि मताः चालयिष्यति।
यदा गृहे विविधाः धर्माः प्रबलाः भविष्यन्ति तथा च सर्वे स्वगर्वेन चरिष्यन्ति तथा च तेषु कश्चन अपि अन्यस्य पुरतः न नमति
ततः प्रतिमासं अधिकाधिकं नूतनं मतं संगृहीतं भविष्यति।
तत्र प्रतिवर्षं नवधर्मानां जन्म भविष्यति तथा च जनाः भ्रान्त्या अपि देवान्, माने, पीरान् च न पूजयिष्यन्ति।18।
विस्मृत्य देवान् पीरान् च जनाः स्वं ईश्वरं वदिष्यन्ति