श्री दसम् ग्रन्थः

पुटः - 553


ਏਕ ਏਕ ਕੇ ਪੰਥ ਨ ਚਲਿ ਹੈ ॥
एक एक के पंथ न चलि है ॥

न कश्चित् परस्य मार्गं अनुवर्तयिष्यति

ਏਕ ਏਕ ਕੀ ਬਾਤ ਉਥਲਿ ਹੈ ॥੭॥
एक एक की बात उथलि है ॥७॥

एकः प्रतिष्ठितधर्ममार्गान् अनुसृत्य परस्परं वचनं विरोधं करिष्यति।।7।।

ਭਾਰਾਕ੍ਰਿਤ ਧਰਾ ਸਬ ਹੁਇ ਹੈ ॥
भाराक्रित धरा सब हुइ है ॥

सर्वा पृथिवी पापभारेन भारिता भविष्यति

ਧਰਮ ਕਰਮ ਪਰ ਚਲੈ ਨ ਕੁਇ ਹੈ ॥
धरम करम पर चलै न कुइ है ॥

पृथिवी भारेन अधः निपीडिता भविष्यति, धार्मिकसिद्धान्तान् अनुसरणं न करिष्यति

ਘਰਿ ਘਰਿ ਅਉਰ ਅਉਰ ਮਤ ਹੋਈ ॥
घरि घरि अउर अउर मत होई ॥

गृहे गृहे अधिकाधिकं मतं भविष्यति

ਏਕ ਧਰਮ ਪਰ ਚਲੈ ਨ ਕੋਈ ॥੮॥
एक धरम पर चलै न कोई ॥८॥

प्रत्येकं गृहे भिन्नाः प्रत्ययाः भविष्यन्ति न च कश्चित् केवलम् एकधर्मम् अनुवर्तयिष्यति।8.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭਿੰਨ ਭਿੰਨ ਘਰਿ ਘਰਿ ਮਤੋ ਏਕ ਨ ਚਲ ਹੈ ਕੋਇ ॥
भिंन भिंन घरि घरि मतो एक न चल है कोइ ॥

प्रत्येकस्मिन् गृहे भिन्नाः प्रत्ययाः भविष्यन्ति, न कश्चित् एकमेव प्रत्ययम् अनुवर्तयिष्यति

ਪਾਪ ਪ੍ਰਚੁਰ ਜਹ ਤਹ ਭਯੋ ਧਰਮ ਨ ਕਤਹੂੰ ਹੋਇ ॥੯॥
पाप प्रचुर जह तह भयो धरम न कतहूं होइ ॥९॥

पापस्य प्रसारे महती वृद्धिः भविष्यति, न च कुत्रापि धर्मः (धर्मः) भविष्यति।9.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੰਕਰ ਬਰਣ ਪ੍ਰਜਾ ਸਭ ਹੋਈ ॥
संकर बरण प्रजा सभ होई ॥

सम्पूर्णं राष्ट्रं संकरं भविष्यति

ਛਤ੍ਰੀ ਜਗਤਿ ਨ ਦੇਖੀਐ ਕੋਈ ॥
छत्री जगति न देखीऐ कोई ॥

प्रजाः संकराः भविष्यन्ति न क्षत्रियः समग्रे लोके द्रष्टव्याः

ਏਕ ਏਕ ਐਸੇ ਮਤ ਕੈ ਹੈ ॥
एक एक ऐसे मत कै है ॥

सर्वे एतादृशं निर्णयं करिष्यन्ति

ਜਾ ਤੇ ਪ੍ਰਾਪਤਿ ਸੂਦ੍ਰਤਾ ਹੋਇ ਹੈ ॥੧੦॥
जा ते प्रापति सूद्रता होइ है ॥१०॥

सर्वे करिष्यन्ति तादृशं यत् ते सर्वे शूद्राः भविष्यन्ति।।10।।

ਹਿੰਦੂ ਤੁਰਕ ਮਤ ਦੁਹੂੰ ਪ੍ਰਹਰਿ ਕਰਿ ॥
हिंदू तुरक मत दुहूं प्रहरि करि ॥

हिन्दु-मुस्लिम-धर्मयोः परित्यागं कृत्वा, २.

ਚਲਿ ਹੈ ਭਿੰਨ ਭਿੰਨ ਮਤ ਘਰਿ ਘਰਿ ॥
चलि है भिंन भिंन मत घरि घरि ॥

हिन्दुधर्मः इस्लामधर्मः च परित्यज्य प्रत्येकस्मिन् गृहे विविधाः विश्वासाः भविष्यन्ति

ਏਕ ਏਕ ਕੇ ਮੰਤ੍ਰ ਨ ਗਹਿ ਹੈ ॥
एक एक के मंत्र न गहि है ॥

एकतः कोऽपि उपदेशं न गृह्णीयात्

ਏਕ ਏਕ ਕੇ ਸੰਗਿ ਨ ਰਹਿ ਹੈ ॥੧੧॥
एक एक के संगि न रहि है ॥११॥

न कश्चित् परस्य विचारान् श्रोष्यति, एकस्य उपरि कस्यचित् सह तिष्ठति।11.

ਆਪੁ ਆਪੁ ਪਾਰਬ੍ਰਹਮ ਕਹੈ ਹੈ ॥
आपु आपु पारब्रहम कहै है ॥

(सर्वः) आत्मानं परब्रह्म इति वक्ष्यति

ਨੀਚ ਊਚ ਕਹ ਸੀਸ ਨ ਨੈ ਹੈ ॥
नीच ऊच कह सीस न नै है ॥

सर्वे भगवन्तं घोषयिष्यन्ति न च ज्येष्ठस्य पुरतः कनिष्ठः प्रणमति

ਏਕ ਏਕ ਮਤ ਇਕ ਇਕ ਧਾਮਾ ॥
एक एक मत इक इक धामा ॥

प्रत्येकं गृहे सर्वेषां स्वकीयं मतं भविष्यति

ਘਰਿ ਘਰਿ ਹੋਇ ਬੈਠ ਹੈ ਰਾਮਾ ॥੧੨॥
घरि घरि होइ बैठ है रामा ॥१२॥

प्रत्येकं गृहे तादृशाः जनाः जायन्ते ये राम इति घोषयिष्यन्ति।।12।।

ਪੜਿ ਹੈ ਕੋਇ ਨ ਭੂਲਿ ਪੁਰਾਨਾ ॥
पड़ि है कोइ न भूलि पुराना ॥

न कश्चित् पुराणं विस्मृत्य अपि पठिष्यति

ਕੋਊ ਨ ਪਕਰ ਹੈ ਪਾਨਿ ਕੁਰਾਨਾ ॥
कोऊ न पकर है पानि कुराना ॥

कोऽपि भूलतः अपि पुराणानां अध्ययनं न करिष्यति, तस्य हस्ते पवित्रं कुरानं न गृह्णीयात्

ਬੇਦ ਕਤੇਬ ਜਵਨ ਕਰਿ ਲਹਿ ਹੈ ॥
बेद कतेब जवन करि लहि है ॥

यः वेदान् कटेबान् वा (सेमिटिकधर्मग्रन्थान्) हस्ते गृह्णाति,

ਤਾ ਕਹੁ ਗੋਬਰਾਗਨਿ ਮੋ ਦਹਿ ਹੈ ॥੧੩॥
ता कहु गोबरागनि मो दहि है ॥१३॥

यो वेदकटेबं गृह्णीयात् स गोमयवह्निदहनेन हनिष्यते।।13।।

ਚਲੀ ਪਾਪ ਕੀ ਜਗਤਿ ਕਹਾਨੀ ॥
चली पाप की जगति कहानी ॥

पापस्य कथा जगति गमिष्यति

ਭਾਜਾ ਧਰਮ ਛਾਡ ਰਜਧਾਨੀ ॥
भाजा धरम छाड रजधानी ॥

पापकथा समग्रे लोके प्रचलिता भविष्यति, धर्मः जनहृदयात् पलायितः भविष्यति

ਭਿੰਨ ਭਿੰਨ ਘਰਿ ਘਰਿ ਮਤ ਚਲਾ ॥
भिंन भिंन घरि घरि मत चला ॥

गृहे गृहे भिन्नानि मतानि प्रचलन्ति

ਯਾ ਤੇ ਧਰਮ ਭਰਮਿ ਉਡਿ ਟਲਾ ॥੧੪॥
या ते धरम भरमि उडि टला ॥१४॥

गृहेषु भिन्नाः प्रत्ययाः भविष्यन्ति ये धर्मस्य प्रेमस्य च उड्डयनं जनयन्ति।14।

ਏਕ ਏਕ ਮਤ ਐਸ ਉਚੈ ਹੈ ॥
एक एक मत ऐस उचै है ॥

एकस्य मतं एवं प्रकारेण नेता भविष्यति

ਜਾ ਤੇ ਸਕਲ ਸੂਦ੍ਰ ਹੁਇ ਜੈ ਹੈ ॥
जा ते सकल सूद्र हुइ जै है ॥

सर्वे शूद्राः भविष्यन्ति इति तादृशाः संज्ञाः प्रचलिताः भविष्यन्ति

ਛਤ੍ਰੀ ਬ੍ਰਹਮਨ ਰਹਾ ਨ ਕੋਈ ॥
छत्री ब्रहमन रहा न कोई ॥

छत्री ब्राह्मणश्च न भविष्यति

ਸੰਕਰ ਬਰਨ ਪ੍ਰਜਾ ਸਬ ਹੋਈ ॥੧੫॥
संकर बरन प्रजा सब होई ॥१५॥

क्षत्रियः ब्राह्मणाः च न भविष्यन्ति सर्वे प्रजाः संकराः भविष्यन्ति।15।

ਸੂਦ੍ਰ ਧਾਮਿ ਬਸਿ ਹੈ ਬ੍ਰਹਮਣੀ ॥
सूद्र धामि बसि है ब्रहमणी ॥

ब्राह्मणः शूद्रस्य गृहे वसति

ਬਈਸ ਨਾਰਿ ਹੋਇ ਹੈ ਛਤ੍ਰਨੀ ॥
बईस नारि होइ है छत्रनी ॥

ब्राह्मणस्त्रीः शूद्रैः सह वसिष्यन्ति

ਬਸਿ ਹੈ ਛਤ੍ਰਿ ਧਾਮਿ ਬੈਸਾਨੀ ॥
बसि है छत्रि धामि बैसानी ॥

छत्र्याः गृहे वैशाः महिलाः निवसन्ति

ਬ੍ਰਹਮਨ ਗ੍ਰਿਹ ਇਸਤ੍ਰੀ ਸੂਦ੍ਰਾਨੀ ॥੧੬॥
ब्रहमन ग्रिह इसत्री सूद्रानी ॥१६॥

वैश्य-स्त्री क्षत्रिय-गृहेषु क्षत्र-स्त्री वैश्य-गृहेषु वसिष्यन्ति, शूद्र-स्त्री ब्राह्मण-गृहेषु भविष्यन्ति।16.

ਏਕ ਧਰਮ ਪਰ ਪ੍ਰਜਾ ਨ ਚਲ ਹੈ ॥
एक धरम पर प्रजा न चल है ॥

जनाः एकं धर्मं न अनुवर्तयिष्यन्ति

ਬੇਦ ਕਤੇਬ ਦੋਊ ਮਤ ਦਲ ਹੈ ॥
बेद कतेब दोऊ मत दल है ॥

प्रजा न केवलमेकं धर्मम् अनुवर्तयिष्यन्ति, हिन्दुधर्मस्य सेमिटिकधर्मस्य च शास्त्रयोः अवज्ञा अपि भविष्यति

ਭਿੰਨ ਭਿੰਨ ਮਤ ਘਰਿ ਘਰਿ ਹੋਈ ॥
भिंन भिंन मत घरि घरि होई ॥

गृहे गृहे भिन्नाः मताः भविष्यन्ति

ਏਕ ਪੈਂਡ ਚਲ ਹੈ ਨਹੀ ਕੋਈ ॥੧੭॥
एक पैंड चल है नही कोई ॥१७॥

नानाधर्माः नानागृहेषु प्रचलिताः भविष्यन्ति न च कश्चित् एकमेव मार्गं अनुवर्तयिष्यति।17।

ਗੀਤਾ ਮਾਲਤੀ ਛੰਦ ॥
गीता मालती छंद ॥

गीता मालती स्तन्जा

ਭਿੰਨ ਭਿੰਨ ਮਤੋ ਘਰੋ ਘਰਿ ਏਕ ਏਕ ਚਲਾਇ ਹੈ ॥
भिंन भिंन मतो घरो घरि एक एक चलाइ है ॥

एकः (व्यक्तिः) गृहे गृहे भिन्नानि मताः चालयिष्यति।

ਐਂਡ ਬੈਂਡ ਫਿਰੈ ਸਬੈ ਸਿਰ ਏਕ ਏਕ ਨ ਨ੍ਯਾਇ ਹੈ ॥
ऐंड बैंड फिरै सबै सिर एक एक न न्याइ है ॥

यदा गृहे विविधाः धर्माः प्रबलाः भविष्यन्ति तथा च सर्वे स्वगर्वेन चरिष्यन्ति तथा च तेषु कश्चन अपि अन्यस्य पुरतः न नमति

ਪੁਨਿ ਅਉਰ ਅਉਰ ਨਏ ਨਏ ਮਤ ਮਾਸਿ ਮਾਸਿ ਉਚਾਹਿਾਂਗੇ ॥
पुनि अउर अउर नए नए मत मासि मासि उचाहिांगे ॥

ततः प्रतिमासं अधिकाधिकं नूतनं मतं संगृहीतं भविष्यति।

ਦੇਵ ਪਿਤਰਨ ਪੀਰ ਕੋ ਨਹਿ ਭੂਲਿ ਪੂਜਨ ਜਾਹਿਾਂਗੇ ॥੧੮॥
देव पितरन पीर को नहि भूलि पूजन जाहिांगे ॥१८॥

तत्र प्रतिवर्षं नवधर्मानां जन्म भविष्यति तथा च जनाः भ्रान्त्या अपि देवान्, माने, पीरान् च न पूजयिष्यन्ति।18।

ਦੇਵ ਪੀਰ ਬਿਸਾਰ ਕੈ ਪਰਮੇਸ੍ਰ ਆਪੁ ਕਹਾਹਿਾਂਗੇ ॥
देव पीर बिसार कै परमेस्र आपु कहाहिांगे ॥

विस्मृत्य देवान् पीरान् च जनाः स्वं ईश्वरं वदिष्यन्ति