केनचित् कालानन्तरं राजा मृतः, सर्वं राज्यं इन्दरमतेः शासने गतं।(1)
दोहिरा
किञ्चित्कालं यावत् सा स्वस्य धर्मं रक्षति स्म,
पुरुषवेषं कृत्वा सा प्रभावीरूपेण शासनं कृतवती।(2)
चौपाई
एवं बहूनि वर्षाणि व्यतीतानि
एवं वर्षाणि व्यतीतानि, सा च बहूनि शत्रून् जित्वा ।
(सः) एकं सुन्दरं पुरुषं दृष्टवान्
एकदा सा एकं सुन्दरं पुरुषं प्राप्य तस्य प्रेम्णि अभवत् ।(३)
राज्ञी (तस्य) अतीव प्रेम्णा पतिता।
अस्मिन् विचित्रे स्नेहे राणी उलझिता आसीत्, या न मुक्तुं शक्नोति स्म ।
रात्रिः अभवत् तदा सः तत्क्षणमेव आहूतः
सा उदररोगग्रस्तं अभिनयं करोति स्म, न च पुरुषः प्रेम करोति स्म।(4)
बहुदिनानि तस्य समीपे स्थित्वा
यदा कतिचन दिवसाः व्यतीताः तदा इन्दर मतिः गर्भवती अभवत् ।
(सः तां अवदत्) उदररोगः
सा उदरव्याधिग्रस्तं कृत्वा रहस्यं न विवेच्य नरः ।(५) ।
नवमासानां अनन्तरं सा (एकं) पुत्रं जनयति स्म।
नवमासाभ्यन्तरात् पुत्रं कामदेवसदृशं जनयति स्म ।
स्त्रियाः गृहे (तम्) स्थापितः
तं त्यक्त्वा स्त्रियाः गृहे ददौ बहुधनम् ॥(६)
एतत् कस्मैचित् मा वदतु' इति ।
एतत् कस्मैचित् न प्रकाशयतु इति भर्त्सयित्वा सा पुनः आगता ।
अन्यः कोऽपि वार्ताम् न श्रुतवान्
राणी किं कृत्वा उक्तवान्, न कश्चित् शरीरेण परिस्थितयः प्रतीयमानः।(7)
दोहिरा
यस्य धनं नासीत् संस्कारः च यस्य सः ।
रानीपुत्रः तस्मै गृहे समर्पितः।(8)
चौपाई
रानी एकस्मिन् दिने न्यायालयं कृतवती।
रानी, एकदा न्यायालयं आहूय सर्वान् महिलान् आहूय।
यदा (राज्ञी) तस्याः पुत्रं दृष्टवान्
सा तां स्त्रियं पुत्रेण सह अपि आमन्त्रितवती, न्यायालये च तं गृहीत्वा दत्तकं गृहीतवती।(9)
दोहिरा
सा पुत्रं दत्तकं गृहीतवती न च शरीरं रहस्यं ज्ञातुं शक्नोति स्म,
स्त्रीशास्त्राणां च चृतारं देवासुराणामपि न अवगन्तुम्।(10)(1)
सप्तपञ्चाशत्तमः दृष्टान्तः शुभचृतारस्य राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (५७) (१०६९) ९.
दोहिरा
काश्मीरस्य एकस्मिन् नगरे बिराजसेन इति राजा निवसति स्म ।
तस्य तादृशी महती शक्तिः आसीत् यत्, अपि, देवः इन्द्रः भीतः आसीत्।(1)
चितेरदेवी तस्य पत्नी आसीत् यस्याः मिथ्या बुद्धिः आसीत्।
न सौम्यम् न च सुहृदयम्।(2)
रजाय विषं दातुं सा स्वपाककर्तुमपृच्छत् ।
तस्य च स्थाने बहु धनं दातुं प्रतिज्ञातवती।(3)
परन्तु सः तत् न स्वीकृतवान् । ततः सा स्त्री नीचं छितरम् अकरोत् ।
सा च राजं सर्वैः मन्त्रिभिः सह रात्रिभोजार्थम् आमन्त्रितवती।(4)
चौपाई
राजानं सहजतया आहूतवान्