श्री दसम् ग्रन्थः

पुटः - 883


ਸਭ ਜਗ ਇੰਦ੍ਰ ਮਤੀ ਕੋ ਭਯੋ ॥੧॥
सभ जग इंद्र मती को भयो ॥१॥

केनचित् कालानन्तरं राजा मृतः, सर्वं राज्यं इन्दरमतेः शासने गतं।(1)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦਿਨ ਥੋਰਨ ਕੋ ਸਤ ਰਹਿਯੋ ਭਈ ਹਕੂਮਤਿ ਦੇਸ ॥
दिन थोरन को सत रहियो भई हकूमति देस ॥

किञ्चित्कालं यावत् सा स्वस्य धर्मं रक्षति स्म,

ਰਾਜਾ ਜ੍ਯੋ ਰਾਜਹਿ ਕਿਯੋ ਭਈ ਮਰਦ ਕੇ ਭੇਸ ॥੨॥
राजा ज्यो राजहि कियो भई मरद के भेस ॥२॥

पुरुषवेषं कृत्वा सा प्रभावीरूपेण शासनं कृतवती।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਐਸਹਿ ਬਹੁਤ ਬਰਸ ਹੀ ਬੀਤੇ ॥
ऐसहि बहुत बरस ही बीते ॥

एवं बहूनि वर्षाणि व्यतीतानि

ਬੈਰੀ ਅਧਿਕ ਆਪਨੇ ਜੀਤੇ ॥
बैरी अधिक आपने जीते ॥

एवं वर्षाणि व्यतीतानि, सा च बहूनि शत्रून् जित्वा ।

ਏਕ ਪੁਰਖ ਸੁੰਦਰ ਲਖਿ ਪਾਯੋ ॥
एक पुरख सुंदर लखि पायो ॥

(सः) एकं सुन्दरं पुरुषं दृष्टवान्

ਰਾਨੀ ਤਾ ਸੌ ਨੇਹ ਲਗਾਯੋ ॥੩॥
रानी ता सौ नेह लगायो ॥३॥

एकदा सा एकं सुन्दरं पुरुषं प्राप्य तस्य प्रेम्णि अभवत् ।(३)

ਅਧਿਕ ਪ੍ਰੀਤਿ ਰਾਨੀ ਕੋ ਲਾਗੀ ॥
अधिक प्रीति रानी को लागी ॥

राज्ञी (तस्य) अतीव प्रेम्णा पतिता।

ਛੂਟੈ ਕਹਾ ਨਿਗੌਡੀ ਜਾਗੀ ॥
छूटै कहा निगौडी जागी ॥

अस्मिन् विचित्रे स्नेहे राणी उलझिता आसीत्, या न मुक्तुं शक्नोति स्म ।

ਰੈਨਿ ਪਰੀ ਤਿਹ ਤੁਰਤ ਬੁਲਾਯੋ ॥
रैनि परी तिह तुरत बुलायो ॥

रात्रिः अभवत् तदा सः तत्क्षणमेव आहूतः

ਕੇਲ ਦੁਹੂੰਨਿ ਮਿਲਿ ਅਧਿਕ ਮਚਾਯੋ ॥੪॥
केल दुहूंनि मिलि अधिक मचायो ॥४॥

सा उदररोगग्रस्तं अभिनयं करोति स्म, न च पुरुषः प्रेम करोति स्म।(4)

ਰਹਤ ਬਹੁਤ ਦਿਨ ਤਾ ਸੌ ਭਯੋ ॥
रहत बहुत दिन ता सौ भयो ॥

बहुदिनानि तस्य समीपे स्थित्वा

ਗਰਭ ਇੰਦ੍ਰ ਮਤਿਯਹਿ ਰਹਿ ਗਯੋ ॥
गरभ इंद्र मतियहि रहि गयो ॥

यदा कतिचन दिवसाः व्यतीताः तदा इन्दर मतिः गर्भवती अभवत् ।

ਉਦਰ ਰੋਗ ਕੋ ਨਾਮ ਨਿਕਾਰਿਯੋ ॥
उदर रोग को नाम निकारियो ॥

(सः तां अवदत्) उदररोगः

ਕਿਨੂੰ ਪੁਰਖ ਨਹਿ ਭੇਦ ਬਿਚਾਰਿਯੋ ॥੫॥
किनूं पुरख नहि भेद बिचारियो ॥५॥

सा उदरव्याधिग्रस्तं कृत्वा रहस्यं न विवेच्य नरः ।(५) ।

ਨਵ ਮਾਸਨ ਬੀਤੇ ਸੁਤ ਜਨਿਯੋ ॥
नव मासन बीते सुत जनियो ॥

नवमासानां अनन्तरं सा (एकं) पुत्रं जनयति स्म।

ਮਾਨੌ ਆਪੁ ਮੈਨ ਸੋ ਬਨਿਯੋ ॥
मानौ आपु मैन सो बनियो ॥

नवमासाभ्यन्तरात् पुत्रं कामदेवसदृशं जनयति स्म ।

ਏਕ ਨਾਰਿ ਕੇ ਘਰ ਮੈ ਧਰਿਯੋ ॥
एक नारि के घर मै धरियो ॥

स्त्रियाः गृहे (तम्) स्थापितः

ਤਾ ਕੋ ਧਾਮ ਦਰਬੁ ਸੋ ਭਰਿਯੋ ॥੬॥
ता को धाम दरबु सो भरियो ॥६॥

तं त्यक्त्वा स्त्रियाः गृहे ददौ बहुधनम् ॥(६)

ਕਾਹੂ ਕਹੋ ਬਾਤ ਇਹ ਨਾਹੀ ॥
काहू कहो बात इह नाही ॥

एतत् कस्मैचित् मा वदतु' इति ।

ਯੋ ਕਹਿ ਫਿਰਿ ਆਈ ਘਰ ਮਾਹੀ ॥
यो कहि फिरि आई घर माही ॥

एतत् कस्मैचित् न प्रकाशयतु इति भर्त्सयित्वा सा पुनः आगता ।

ਦੁਤਿਯ ਕਾਨ ਕਿਨਹੂੰ ਨਹਿ ਜਾਨਾ ॥
दुतिय कान किनहूं नहि जाना ॥

अन्यः कोऽपि वार्ताम् न श्रुतवान्

ਕਹਾ ਕਿਯਾ ਤਿਯ ਕਹਾ ਬਖਾਨਾ ॥੭॥
कहा किया तिय कहा बखाना ॥७॥

राणी किं कृत्वा उक्तवान्, न कश्चित् शरीरेण परिस्थितयः प्रतीयमानः।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਕੇ ਕਛੂ ਨ ਧਨ ਹੁਤੋ ਦਿਯਾ ਜਰਾਵੈ ਧਾਮ ॥
ता के कछू न धन हुतो दिया जरावै धाम ॥

यस्य धनं नासीत् संस्कारः च यस्य सः ।

ਤਾ ਕੇ ਘਰ ਮੈ ਸੌਪ੍ਯੋ ਰਾਨੀ ਕੋ ਸੁਤ ਰਾਮ ॥੮॥
ता के घर मै सौप्यो रानी को सुत राम ॥८॥

रानीपुत्रः तस्मै गृहे समर्पितः।(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਾਨੀ ਇਕ ਦਿਨ ਸਭਾ ਬਨਾਈ ॥
रानी इक दिन सभा बनाई ॥

रानी एकस्मिन् दिने न्यायालयं कृतवती।

ਤਵਨ ਤ੍ਰਿਯਾਦਿਕ ਸਭੈ ਬੁਲਾਈ ॥
तवन त्रियादिक सभै बुलाई ॥

रानी, एकदा न्यायालयं आहूय सर्वान् महिलान् आहूय।

ਜਬ ਤਿਹ ਤ੍ਰਿਯ ਕੇ ਸੁਤਹਿ ਨਿਹਾਰਿਯੋ ॥
जब तिह त्रिय के सुतहि निहारियो ॥

यदा (राज्ञी) तस्याः पुत्रं दृष्टवान्

ਤਾ ਤੇ ਲੈ ਅਪਨੋ ਕਰਿ ਪਾਰਿਯੋ ॥੯॥
ता ते लै अपनो करि पारियो ॥९॥

सा तां स्त्रियं पुत्रेण सह अपि आमन्त्रितवती, न्यायालये च तं गृहीत्वा दत्तकं गृहीतवती।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਲੈ ਪਾਰਕ ਕਰਿ ਪਾਲਿਯੋ ਕਿਨੂੰ ਨ ਪਾਯੋ ਭੇਦ ॥
लै पारक करि पालियो किनूं न पायो भेद ॥

सा पुत्रं दत्तकं गृहीतवती न च शरीरं रहस्यं ज्ञातुं शक्नोति स्म,

ਰਮਾ ਸਾਸਤ੍ਰ ਕੋ ਸੁਰ ਅਸੁਰ ਉਚਰਿ ਨ ਸਾਕਹਿ ਬੇਦ ॥੧੦॥
रमा सासत्र को सुर असुर उचरि न साकहि बेद ॥१०॥

स्त्रीशास्त्राणां च चृतारं देवासुराणामपि न अवगन्तुम्।(10)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਸਤਾਵਨੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੫੭॥੧੦੭੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे सतावनो चरित्र समापतम सतु सुभम सतु ॥५७॥१०७१॥अफजूं॥

सप्तपञ्चाशत्तमः दृष्टान्तः शुभचृतारस्य राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (५७) (१०६९) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਾਸਮੀਰ ਕੇ ਸਹਰ ਮੈ ਬੀਰਜ ਸੈਨ ਨਰੇਸ ॥
कासमीर के सहर मै बीरज सैन नरेस ॥

काश्मीरस्य एकस्मिन् नगरे बिराजसेन इति राजा निवसति स्म ।

ਤਾ ਕੇ ਦਲ ਕੇ ਬਲਹੁ ਤੇ ਕੰਪਤਿ ਹੁਤੋ ਸੁਰੇਸ ॥੧॥
ता के दल के बलहु ते कंपति हुतो सुरेस ॥१॥

तस्य तादृशी महती शक्तिः आसीत् यत्, अपि, देवः इन्द्रः भीतः आसीत्।(1)

ਚਿਤ੍ਰ ਦੇਵਿ ਤਾ ਕੀ ਤ੍ਰਿਯਾ ਬੁਰੀ ਹ੍ਰਿਦੈ ਜਿਹ ਬੁਧਿ ॥
चित्र देवि ता की त्रिया बुरी ह्रिदै जिह बुधि ॥

चितेरदेवी तस्य पत्नी आसीत् यस्याः मिथ्या बुद्धिः आसीत्।

ਮੰਦ ਸੀਲ ਜਾ ਕੋ ਰਹੈ ਚਿਤ ਕੀ ਰਹੈ ਕੁਸੁਧਿ ॥੨॥
मंद सील जा को रहै चित की रहै कुसुधि ॥२॥

न सौम्यम् न च सुहृदयम्।(2)

ਬੋਲਿ ਰਸੋਯਹਿ ਤਿਨ ਕਹੀ ਇਹ ਰਾਜੈ ਬਿਖਿ ਦੇਹੁ ॥
बोलि रसोयहि तिन कही इह राजै बिखि देहु ॥

रजाय विषं दातुं सा स्वपाककर्तुमपृच्छत् ।

ਬਹੁਤੁ ਬਢੈਹੌ ਹੌ ਤੁਮੈ ਅਬੈ ਅਧਿਕ ਧਨ ਲੇਹੁ ॥੩॥
बहुतु बढैहौ हौ तुमै अबै अधिक धन लेहु ॥३॥

तस्य च स्थाने बहु धनं दातुं प्रतिज्ञातवती।(3)

ਤਾ ਕੀ ਕਹੀ ਨ ਤਿਨ ਕਰੀ ਤਬ ਤ੍ਰਿਯ ਚਰਿਤ ਬਨਾਇ ॥
ता की कही न तिन करी तब त्रिय चरित बनाइ ॥

परन्तु सः तत् न स्वीकृतवान् । ततः सा स्त्री नीचं छितरम् अकरोत् ।

ਰਾਜਾ ਕੌ ਨਿਉਤਾ ਕਹਿਯੋ ਸਊਅਨ ਸਹਿਤ ਬੁਲਾਇ ॥੪॥
राजा कौ निउता कहियो सऊअन सहित बुलाइ ॥४॥

सा च राजं सर्वैः मन्त्रिभिः सह रात्रिभोजार्थम् आमन्त्रितवती।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਾਜਾ ਸਊਅਨ ਸਹਿਤ ਬੁਲਾਯੋ ॥
राजा सऊअन सहित बुलायो ॥

राजानं सहजतया आहूतवान्