श्री दसम् ग्रन्थः

पुटः - 612


ਕਈ ਸੂਰ ਚੰਦ ਸਰੂਪ ॥
कई सूर चंद सरूप ॥

सूर्यचन्द्राणां कति रूपाणि सन्ति ?

ਕਈ ਇੰਦ੍ਰ ਕੀ ਸਮ ਭੂਪ ॥
कई इंद्र की सम भूप ॥

इन्द्रसदृशाः कति राजानः सन्ति।

ਕਈ ਇੰਦ੍ਰ ਉਪਿੰਦ੍ਰ ਮੁਨਿੰਦ੍ਰ ॥
कई इंद्र उपिंद्र मुनिंद्र ॥

कति इन्द्राः उपेन्द्राः (द्वादशा अवताराः) कति च महर्षयः।

ਕਈ ਮਛ ਕਛ ਫਨਿੰਦ੍ਰ ॥੧੦॥
कई मछ कछ फनिंद्र ॥१०॥

सूर्यचन्द्र इन्द्रादयः बहवः राजानः अनेकेन्द्राः उपेन्द्राः महाऋषयः मत्स्यावतारः कूर्मावतारः शेषनागाश्च तस्य पुरतः नित्यं तिष्ठन्ति।१०।

ਕਈ ਕੋਟਿ ਕ੍ਰਿਸਨ ਅਵਤਾਰ ॥
कई कोटि क्रिसन अवतार ॥

अनेकाः कृष्णावताराः कोटयः सन्ति।

ਕਈ ਰਾਮ ਬਾਰ ਬੁਹਾਰ ॥
कई राम बार बुहार ॥

कति राघवः (तस्य) द्वारं व्यापयति।

ਕਈ ਮਛ ਕਛ ਅਨੇਕ ॥
कई मछ कछ अनेक ॥

एतावन्तः मत्स्याः एतावन्तः कच्छाः (अवताराः) सन्ति।

ਅਵਿਲੋਕ ਦੁਆਰਿ ਬਿਸੇਖ ॥੧੧॥
अविलोक दुआरि बिसेख ॥११॥

अनेकाः कृष्णरामावताराः तस्य द्वारं व्याप्नुवन्ति अनेके मत्स्यकूर्मावताराः तस्य विशेषद्वारे स्थिताः दृश्यन्ते।११।

ਕਈ ਸੁਕ੍ਰ ਬ੍ਰਸਪਤਿ ਦੇਖਿ ॥
कई सुक्र ब्रसपति देखि ॥

शुक्रब्रह्मपतिः कति दृश्यन्ते।

ਕਈ ਦਤ ਗੋਰਖ ਭੇਖ ॥
कई दत गोरख भेख ॥

दत्तात्रेयस्य गोरखस्य च कति भ्रातरः |

ਕਈ ਰਾਮ ਕ੍ਰਿਸਨ ਰਸੂਲ ॥
कई राम क्रिसन रसूल ॥

तत्र बहवः रामाः कृष्णाः रसूलाः (मुहम्मदः), २.

ਬਿਨੁ ਨਾਮ ਕੋ ਨ ਕਬੂਲ ॥੧੨॥
बिनु नाम को न कबूल ॥१२॥

तत्र बहवः शुक्राः, ब्रह्मस्पतिः, दत्ताः, गोरखाः, रामकृष्णाः, रसूलत् इत्यादयः सन्ति, परन्तु तस्य द्वारे तस्य नामस्मरणं विना कोऽपि स्वीकार्यः नास्ति।12.

ਬਿਨੁ ਏਕੁ ਆਸ੍ਰੈ ਨਾਮ ॥
बिनु एकु आस्रै नाम ॥

एकस्य (भगवतः) नामस्य आश्रयं विना

ਨਹੀ ਔਰ ਕੌਨੈ ਕਾਮ ॥
नही और कौनै काम ॥

एकस्य नामस्य समर्थनं विना अन्यत् कार्यं न युक्तम्

ਜੇ ਮਾਨਿ ਹੈ ਗੁਰਦੇਵ ॥
जे मानि है गुरदेव ॥

ये गुरुशिक्षां पालन्ते, २.

ਤੇ ਜਾਨਿ ਹੈ ਅਨਭੇਵ ॥੧੩॥
ते जानि है अनभेव ॥१३॥

ये एकस्मिन् गुरुेश्वरे विश्वासं करिष्यन्ति, ते केवलं तस्य स्वयं अवगमिष्यन्ति।13.

ਬਿਨੁ ਤਾਸੁ ਔਰ ਨ ਜਾਨੁ ॥
बिनु तासु और न जानु ॥

तेन विना कञ्चित् (किञ्चित्) न मन्यताम्

ਚਿਤ ਆਨ ਭਾਵ ਨ ਆਨੁ ॥
चित आन भाव न आनु ॥

तं विहाय अन्यं न ज्ञातव्यं नान्यं मनसि स्थातव्यम्

ਇਕ ਮਾਨਿ ਜੈ ਕਰਤਾਰ ॥
इक मानि जै करतार ॥

(सदा) एकस्य प्रजापतिस्य वाणीं शृणुत,

ਜਿਤੁ ਹੋਇ ਅੰਤਿ ਉਧਾਰੁ ॥੧੪॥
जितु होइ अंति उधारु ॥१४॥

केवलमेकेश्वरं पूजयेत्, येन अन्ते वयं मोचयेम।14।

ਬਿਨੁ ਤਾਸ ਯੌ ਨ ਉਧਾਰੁ ॥
बिनु तास यौ न उधारु ॥

तेन विना (एतादृशं कर्म कृत्वा) ऋणं न भविष्यति।

ਜੀਅ ਦੇਖਿ ਯਾਰ ਬਿਚਾਰਿ ॥
जीअ देखि यार बिचारि ॥

हे भूत! तस्य विना त्वं मोचयितुं न शक्नोषि इति भवन्तः मन्यन्ते

ਜੋ ਜਾਪਿ ਹੈ ਕੋਈ ਔਰ ॥
जो जापि है कोई और ॥

यः परस्य जपं पठति, २.

ਤਬ ਛੂਟਿ ਹੈ ਵਹ ਠੌਰ ॥੧੫॥
तब छूटि है वह ठौर ॥१५॥

यदि अन्यं कञ्चित् आराधसे तर्हि तस्मात् भगवतः दूरं गमिष्यसि।।15।।

ਜਿਹ ਰਾਗ ਰੰਗ ਨ ਰੂਪ ॥
जिह राग रंग न रूप ॥

यस्य (न) रागः वर्णः रूपं च अस्ति, .

ਸੋ ਮਾਨੀਐ ਸਮ ਰੂਪ ॥
सो मानीऐ सम रूप ॥

सङ्गवर्णरूपातिरिक्तः स एव भगवतः सततं पूजनीयः

ਬਿਨੁ ਏਕ ਤਾ ਕਰ ਨਾਮ ॥
बिनु एक ता कर नाम ॥

तस्य नाम्ना विना (प्रभगः)।

ਨਹਿ ਜਾਨ ਦੂਸਰ ਧਾਮ ॥੧੬॥
नहि जान दूसर धाम ॥१६॥

एकेश्वरं विना अन्यः कोऽपि दृष्टिगोचरः न भवेत् .16.

ਜੋ ਲੋਕ ਅਲੋਕ ਬਨਾਇ ॥
जो लोक अलोक बनाइ ॥

जगत् परलोकं च यः सृजति ('आलोक')।

ਫਿਰ ਲੇਤ ਆਪਿ ਮਿਲਾਇ ॥
फिर लेत आपि मिलाइ ॥

ततः च (सर्वं) स्वयमेव विलीयते।

ਜੋ ਚਹੈ ਦੇਹ ਉਧਾਰੁ ॥
जो चहै देह उधारु ॥

यः शरीरं ऋणं कर्तुम् इच्छति, .

ਸੋ ਭਜਨ ਏਕੰਕਾਰ ॥੧੭॥
सो भजन एकंकार ॥१७॥

य इदं परं च वचनं सृजति स्वान्तर्गतं विलीयते, यदि त्वं स्वशरीरस्य मोक्षं इच्छसि, तर्हि तस्यैव भगवन्तं भजस्व।१७।।

ਜਿਨਿ ਰਾਚਿਯੋ ਬ੍ਰਹਮੰਡ ॥
जिनि राचियो ब्रहमंड ॥

यः विश्वं सृष्टवान्, २.

ਸਬ ਲੋਕ ਔ ਨਵ ਖੰਡ ॥
सब लोक औ नव खंड ॥

सर्वजनसंयुक्तं नवखण्डं च, २.

ਤਿਹ ਕਿਉ ਨ ਜਾਪ ਜਪੰਤ ॥
तिह किउ न जाप जपंत ॥

तस्य जपं किमर्थं न जपसि ?

ਕਿਮ ਜਾਨ ਕੂਪਿ ਪਰੰਤ ॥੧੮॥
किम जान कूपि परंत ॥१८॥

नवप्रदेशाः सर्वलोकाः विश्वं च यः सृष्टवान् सः किमर्थं न ध्यायसि कथं कूपे पतसि सुचिन्ततः। १८.

ਜੜ ਜਾਪ ਤਾ ਕਰ ਜਾਪ ॥
जड़ जाप ता कर जाप ॥

हे मूर्ख ! तस्य जपं जपतु

ਜਿਨਿ ਲੋਕ ਚਉਦਹੰ ਥਾਪ ॥
जिनि लोक चउदहं थाप ॥

हे मूर्ख जीव ! चतुर्दशलोकान् सर्वान् प्रतिष्ठितं तं पूजयेत् |

ਤਿਸੁ ਜਾਪੀਐ ਨਿਤ ਨਾਮ ॥
तिसु जापीऐ नित नाम ॥

तस्य नाम नित्यं जपेत्।

ਸਭ ਹੋਹਿ ਪੂਰਨ ਕਾਮ ॥੧੯॥
सभ होहि पूरन काम ॥१९॥

तस्य ध्यानेन सर्वे कामाः सिद्धाः भवन्ति।19.

ਗਨਿ ਚਉਬਿਸੈ ਅਵਤਾਰ ॥
गनि चउबिसै अवतार ॥

(ये) चतुर्विंशति अवताराः गण्यन्ते, २.

ਬਹੁ ਕੈ ਕਹੇ ਬਿਸਥਾਰ ॥
बहु कै कहे बिसथार ॥

(मया तान् कथितम्) महता विस्तरेण।

ਅਬ ਗਨੋ ਉਪ ਅਵਤਾਰ ॥
अब गनो उप अवतार ॥

अधुना उपावतारानाम् वर्णनं कुर्मः

ਜਿਮਿ ਧਰੇ ਰੂਪ ਮੁਰਾਰ ॥੨੦॥
जिमि धरे रूप मुरार ॥२०॥

चतुर्विंशति अवताराः सर्वे विस्तरेण परिगणिताः अधुना अहं लघुतरावतारान् परिगणयिष्यामि यथा भगवता अन्यरूपाणि गृहीताः।२०।

ਜੇ ਧਰੇ ਬ੍ਰਹਮਾ ਰੂਪ ॥
जे धरे ब्रहमा रूप ॥

ब्रह्मणा यानि रूपाणि धारितानि, .

ਤੇ ਕਹੋਂ ਕਾਬਿ ਅਨੂਪ ॥
ते कहों काबि अनूप ॥

तानि अद्वितीयकाव्ये वदामि।

ਜੇ ਧਰੇ ਰੁਦ੍ਰ ਅਵਤਾਰ ॥
जे धरे रुद्र अवतार ॥

यस्य रुद्रेण अवतारः कृतः, २.

ਅਬ ਕਹੋਂ ਤਾਹਿ ਬਿਚਾਰ ॥੨੧॥
अब कहों ताहि बिचार ॥२१॥

यानि रूपाणि ब्रह्मा गृहीतवान्, तानि मया काव्ये कथितानि न तु चिन्तनानन्तरं रुद्रावतारं कथितम्।21।