सूर्यचन्द्राणां कति रूपाणि सन्ति ?
इन्द्रसदृशाः कति राजानः सन्ति।
कति इन्द्राः उपेन्द्राः (द्वादशा अवताराः) कति च महर्षयः।
सूर्यचन्द्र इन्द्रादयः बहवः राजानः अनेकेन्द्राः उपेन्द्राः महाऋषयः मत्स्यावतारः कूर्मावतारः शेषनागाश्च तस्य पुरतः नित्यं तिष्ठन्ति।१०।
अनेकाः कृष्णावताराः कोटयः सन्ति।
कति राघवः (तस्य) द्वारं व्यापयति।
एतावन्तः मत्स्याः एतावन्तः कच्छाः (अवताराः) सन्ति।
अनेकाः कृष्णरामावताराः तस्य द्वारं व्याप्नुवन्ति अनेके मत्स्यकूर्मावताराः तस्य विशेषद्वारे स्थिताः दृश्यन्ते।११।
शुक्रब्रह्मपतिः कति दृश्यन्ते।
दत्तात्रेयस्य गोरखस्य च कति भ्रातरः |
तत्र बहवः रामाः कृष्णाः रसूलाः (मुहम्मदः), २.
तत्र बहवः शुक्राः, ब्रह्मस्पतिः, दत्ताः, गोरखाः, रामकृष्णाः, रसूलत् इत्यादयः सन्ति, परन्तु तस्य द्वारे तस्य नामस्मरणं विना कोऽपि स्वीकार्यः नास्ति।12.
एकस्य (भगवतः) नामस्य आश्रयं विना
एकस्य नामस्य समर्थनं विना अन्यत् कार्यं न युक्तम्
ये गुरुशिक्षां पालन्ते, २.
ये एकस्मिन् गुरुेश्वरे विश्वासं करिष्यन्ति, ते केवलं तस्य स्वयं अवगमिष्यन्ति।13.
तेन विना कञ्चित् (किञ्चित्) न मन्यताम्
तं विहाय अन्यं न ज्ञातव्यं नान्यं मनसि स्थातव्यम्
(सदा) एकस्य प्रजापतिस्य वाणीं शृणुत,
केवलमेकेश्वरं पूजयेत्, येन अन्ते वयं मोचयेम।14।
तेन विना (एतादृशं कर्म कृत्वा) ऋणं न भविष्यति।
हे भूत! तस्य विना त्वं मोचयितुं न शक्नोषि इति भवन्तः मन्यन्ते
यः परस्य जपं पठति, २.
यदि अन्यं कञ्चित् आराधसे तर्हि तस्मात् भगवतः दूरं गमिष्यसि।।15।।
यस्य (न) रागः वर्णः रूपं च अस्ति, .
सङ्गवर्णरूपातिरिक्तः स एव भगवतः सततं पूजनीयः
तस्य नाम्ना विना (प्रभगः)।
एकेश्वरं विना अन्यः कोऽपि दृष्टिगोचरः न भवेत् .16.
जगत् परलोकं च यः सृजति ('आलोक')।
ततः च (सर्वं) स्वयमेव विलीयते।
यः शरीरं ऋणं कर्तुम् इच्छति, .
य इदं परं च वचनं सृजति स्वान्तर्गतं विलीयते, यदि त्वं स्वशरीरस्य मोक्षं इच्छसि, तर्हि तस्यैव भगवन्तं भजस्व।१७।।
यः विश्वं सृष्टवान्, २.
सर्वजनसंयुक्तं नवखण्डं च, २.
तस्य जपं किमर्थं न जपसि ?
नवप्रदेशाः सर्वलोकाः विश्वं च यः सृष्टवान् सः किमर्थं न ध्यायसि कथं कूपे पतसि सुचिन्ततः। १८.
हे मूर्ख ! तस्य जपं जपतु
हे मूर्ख जीव ! चतुर्दशलोकान् सर्वान् प्रतिष्ठितं तं पूजयेत् |
तस्य नाम नित्यं जपेत्।
तस्य ध्यानेन सर्वे कामाः सिद्धाः भवन्ति।19.
(ये) चतुर्विंशति अवताराः गण्यन्ते, २.
(मया तान् कथितम्) महता विस्तरेण।
अधुना उपावतारानाम् वर्णनं कुर्मः
चतुर्विंशति अवताराः सर्वे विस्तरेण परिगणिताः अधुना अहं लघुतरावतारान् परिगणयिष्यामि यथा भगवता अन्यरूपाणि गृहीताः।२०।
ब्रह्मणा यानि रूपाणि धारितानि, .
तानि अद्वितीयकाव्ये वदामि।
यस्य रुद्रेण अवतारः कृतः, २.
यानि रूपाणि ब्रह्मा गृहीतवान्, तानि मया काव्ये कथितानि न तु चिन्तनानन्तरं रुद्रावतारं कथितम्।21।