श्री दसम् ग्रन्थः

पुटः - 1210


ਚੇਰੀ ਬਾਚ ॥
चेरी बाच ॥

दासी उक्तवती।

ਮਿਲ੍ਯੋ ਬੈਦ ਮੁਹਿ ਏਕ ਨ੍ਰਿਪਾਰਾ ॥
मिल्यो बैद मुहि एक न्रिपारा ॥

हे राजन ! मया वैद्यः प्राप्तः।

ਕ੍ਰਿਯਾ ਦਈ ਤਿਨ ਮੋਹਿ ਸੁਧਾਰਾ ॥
क्रिया दई तिन मोहि सुधारा ॥

तेन मे (चिकित्सायाः एकः विधिः) अतीव सम्यक् उक्तः।

ਮੈ ਇਹ ਕਰੀ ਚਕਿਤਸਾ ਤਾ ਤੇ ॥
मै इह करी चकितसा ता ते ॥

अतः मया तत् चिकित्सा कृता।

ਲੀਜੈ ਸਕਲ ਬ੍ਰਿਥਾ ਸੁਨਿ ਯਾ ਤੇ ॥੭॥
लीजै सकल ब्रिथा सुनि या ते ॥७॥

एतत् (मम) सम्पूर्णतया शृणु।7.

ਖਈ ਰੋਗ ਇਹ ਕਹਿਯੋ ਰਾਜ ਮਹਿ ॥
खई रोग इह कहियो राज महि ॥

सः (वैद्यः) मां अवदत् यत् राज्ञः यक्ष्मा अस्ति इति।

ਤਾ ਤੇ ਮਾਰਿ ਦਾਸ ਤੂ ਇਹ ਕਹਿ ॥
ता ते मारि दास तू इह कहि ॥

अतः अस्य दासस्य वधः।

ਕਰਿ ਮਿਮਿਯਾਈ ਨ੍ਰਿਪਹਿ ਖਵਾਵੈ ॥
करि मिमियाई न्रिपहि खवावै ॥

मेदः (तस्य मस्तिष्कस्य) बहिः निष्कास्य राज्ञः भोजयेत्।

ਤਬ ਤਿਹ ਦੋਖ ਦੂਰ ਹ੍ਵੈ ਜਾਵੈ ॥੮॥
तब तिह दोख दूर ह्वै जावै ॥८॥

तदा तस्य दुःखं निवृत्तं भविष्यति। ८.

ਤਿਹ ਨਿਮਿਤ ਯਾ ਕੋ ਮੈ ਘਾਯੋ ॥
तिह निमित या को मै घायो ॥

अतः अहं तत् प्रहारितवान्

ਮਿਮਿਯਾਈ ਕੋ ਬਿਵਤ ਬਨਾਯੋ ॥
मिमियाई को बिवत बनायो ॥

मेदः (निष्कासन) योजनां च कृतवान्।

ਜੌ ਤੁਮ ਭਛਨ ਕਰਹੁ ਤੇ ਕੀਜੈ ॥
जौ तुम भछन करहु ते कीजै ॥

यदि त्वं (एतत् मेदः) खादितुम् इच्छसि तर्हि मया तत् अपसारणीयम्?

ਨਾਤਰ ਛਾਡਿ ਆਜੁ ਹੀ ਦੀਜੈ ॥੯॥
नातर छाडि आजु ही दीजै ॥९॥

अन्यथा इदानीं (तत्) त्यजतु। ९.

ਜਬ ਇਹ ਭਾਤਿ ਨ੍ਰਿਪਤਿ ਸੁਨਿ ਪਾਯੋ ॥
जब इह भाति न्रिपति सुनि पायो ॥

इति श्रुत्वा राजा

ਤਾਹਿ ਬੈਦਨੀ ਕਰਿ ਠਹਰਾਯੋ ॥
ताहि बैदनी करि ठहरायो ॥

अतः तं वैद्यत्वेन स्वीकृतवान्।

ਮਨ ਮਹਿ ਕਹਿਯੋ ਭਲੀ ਬਿਧਿ ਕੀਨੀ ॥
मन महि कहियो भली बिधि कीनी ॥

सः मनसि वक्तुं आरब्धवान् यत् विधाता सुकृतं कृतवान् इति

ਘਰ ਮਹਿ ਨਾਰਿ ਰੋਗਿਹਾ ਦੀਨੀ ॥੧੦॥
घर महि नारि रोगिहा दीनी ॥१०॥

गृहे व्याधिचिकित्सायै स्त्रिया दीयते इति। १०.

ਧੰਨਿ ਧੰਨਿ ਕਹਿ ਤਾਹਿ ਬਖਾਨਾ ॥
धंनि धंनि कहि ताहि बखाना ॥

(राजा) तस्मै आशिषं दत्तवान् (तथा च) ।

ਤੇਰੋ ਗੁਨ ਹਮ ਆਜੁ ਪਛਾਨਾ ॥
तेरो गुन हम आजु पछाना ॥

अद्य भवतः गुणं मया ज्ञातम्।

ਪਛਮ ਦਿਸਿ ਹਮ ਸੁਨੀ ਬਨੈਯਤ ॥
पछम दिसि हम सुनी बनैयत ॥

पश्चिमदिशि (देशेषु) क्रियमाणं (एतादृशं औषधं) मया श्रुतम्।

ਹਮਰੇ ਦੇਸ ਨ ਢੂੰਡੀ ਪੈਯਤ ॥੧੧॥
हमरे देस न ढूंडी पैयत ॥११॥

परन्तु अस्माकं देशे वयं किमपि मलं न प्राप्नुमः। ११.

ਤੁਹਿ ਜਾਨਤ ਮੁਹਿ ਕਹਤ ਬਤਾਈ ॥
तुहि जानत मुहि कहत बताई ॥

त्वं जानासि त्वं च मां वदसि

ਮਿਮਿਆਈ ਇਹ ਦੇਸ ਬਨਾਈ ॥
मिमिआई इह देस बनाई ॥

अस्मिन् देशे अपि मेदः (औषधः) क्रियते इति।

ਕਹਾ ਭਯੋ ਇਕ ਦਾਸ ਸੰਘਾਰਾ ॥
कहा भयो इक दास संघारा ॥

दासः हतः चेत् किं भवति स्म ?

ਹਮਰੋ ਰੋਗ ਬਡੋ ਤੈ ਟਾਰਾ ॥੧੨॥
हमरो रोग बडो तै टारा ॥१२॥

त्वया मम बृहत् रोगः समाप्तः। १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਚੌਹਤਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੪॥੫੩੦੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ चौहतर चरित्र समापतम सतु सुभम सतु ॥२७४॥५३०२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २७४तमस्य चरितस्य समापनम्, सर्वं शुभम्। २७४.५३०२ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੰਦਰ ਬਸ ਤਹ ਬਾਸੀ ਜਹਾ ॥
बंदर बस तह बासी जहा ॥

यत्र बन्दर बास इति उपनिवेशः अस्ति,

ਹਬਸੀ ਰਾਇ ਨਰਾਧਿਪ ਤਹਾ ॥
हबसी राइ नराधिप तहा ॥

हबशीरायः नाम राजा आसीत् ।

ਹਬਸ ਮਤੀ ਤਾ ਕੈ ਘਰ ਰਾਨੀ ॥
हबस मती ता कै घर रानी ॥

तस्य गृहे हबश मति नाम राज्ञी आसीत् ।

ਜਨੁ ਪੁਰ ਖੋਜਿ ਚੌਦਹੂੰ ਆਨੀ ॥੧॥
जनु पुर खोजि चौदहूं आनी ॥१॥

यथा चतुर्दश जनाः अन्वेषिताः आनीताः। १.

ਹਾਸਿਮ ਖਾਨ ਪਠਾਨ ਇਕ ਤਹਾ ॥
हासिम खान पठान इक तहा ॥

तत्र हाशिमखान इति पठानः आसीत्

ਜਾ ਸਮ ਸੁੰਦਰ ਕੋਊ ਨ ਕਹਾ ॥
जा सम सुंदर कोऊ न कहा ॥

यस्य सौन्दर्यं अन्यत्र कुत्रापि नासीत्।

ਰਾਨੀ ਤਾਹਿ ਨਿਰਖਿ ਉਰਝਾਨੀ ॥
रानी ताहि निरखि उरझानी ॥

तं दृष्ट्वा राणी भ्रान्ता अभवत्।

ਬਿਰਹ ਬਿਕਲ ਹ੍ਵੈ ਗਈ ਦਿਵਾਨੀ ॥੨॥
बिरह बिकल ह्वै गई दिवानी ॥२॥

(तस्य च) वियोगे सा विक्षिप्ता उन्मत्ता च अभवत्। २.

ਰਾਨੀ ਜਤਨ ਅਨੇਕ ਬਨਾਏ ॥
रानी जतन अनेक बनाए ॥

रानी अनेकाः प्रयत्नाः अकरोत्

ਛਲ ਬਲ ਸੌ ਗ੍ਰਿਹ ਮਿਤ੍ਰ ਬੁਲਾਏ ॥
छल बल सौ ग्रिह मित्र बुलाए ॥

तथा वालः धूर्ततया मित्रं गृहम् आमन्त्रितवान्।

ਕਾਮ ਭੋਗ ਤਿਹ ਸੰਗ ਕਮਾਨਾ ॥
काम भोग तिह संग कमाना ॥

तस्य सह यौनसम्बन्धं कृतवान्

ਆਸਨ ਚੁੰਬਨ ਕੀਏ ਪ੍ਰਮਾਨਾ ॥੩॥
आसन चुंबन कीए प्रमाना ॥३॥

अनेकानि च चुम्बनानि आसनानि च कृतवान्। ३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਅਨਿਕ ਭਾਤਿ ਭਜਿ ਮਿਤ੍ਰ ਕਹ ਗਰੇ ਰਹੀ ਲਪਟਾਇ ॥
अनिक भाति भजि मित्र कह गरे रही लपटाइ ॥

(स्वस्य) मित्रेण सह विविधक्रीडां कृत्वा सा तं आलिंगितवती ।

ਜਾਨੁ ਨਿਰਧਨੀ ਪਾਇ ਧਨ ਰਹਿਯੋ ਹੀਯ ਸੌ ਲਾਇ ॥੪॥
जानु निरधनी पाइ धन रहियो हीय सौ लाइ ॥४॥

(एवं प्रतीयते स्म) यथा दरिद्रः धनं प्राप्य हृदये सक्तं धारयति। ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਰਾਜਾ ਤਾ ਕੇ ਗ੍ਰਿਹ ਆਯੋ ॥
तब राजा ता के ग्रिह आयो ॥

अथ राजा तस्याः गृहम् आगतः।

ਨਿਰਖਿ ਸੇਜ ਪਰ ਤਾਹਿ ਰਿਸਾਯੋ ॥
निरखि सेज पर ताहि रिसायो ॥

तं मुने उपविष्टं दृष्ट्वा अतिक्रुद्धः |

ਅਸਿ ਗਹਿ ਧਯੋ ਹਾਥ ਗਹਿ ਨਾਰੀ ॥
असि गहि धयो हाथ गहि नारी ॥

(सः) खड्गं गृहीत्वा अधः पातितवान् परन्तु सा महिला (तस्य) हस्तं गृहीतवती

ਇਹ ਬਿਧਿ ਸੌ ਹਸਿ ਬਾਤ ਉਚਾਰੀ ॥੫॥
इह बिधि सौ हसि बात उचारी ॥५॥

हसन् च एवं उक्तवान्। ५.

ਤੈ ਰਾਜਾ ਇਹ ਭੇਦ ਨ ਜਾਨਾ ॥
तै राजा इह भेद न जाना ॥

हे राजन ! अस्य (वस्तुनः) रहस्यं त्वया न अवगतम्।