यदा सहसा रजः-तूफानः दर्शनं वशीकृतवान्।(l6)
सङ्गीतस्य अनन्तरं शीघ्रमेव वेणुस्वरस्य उद्भवः आरब्धः
धुन्धुनायुताः पुनः स्रवम् आरब्धाः ॥१७॥
चौपाई .
अन्धकारमभवत् (गुलालस्य क्षेपणात्)।
वर्णप्रोक्षणं तावत् तीव्रं जातं यत् हस्तोऽपि न दृश्यते स्म
वर्णप्रोक्षणं तावत् तीव्रं जातं यत् हस्तोऽपि न दृश्यते स्म
राणी भर्तुः नेत्रयोः वर्णं कृत्वा अन्धं कृतवती(१८) ।
दोहिरा
सः पूर्वमेव एकनेत्रे अन्धः आसीत् अपरः च वर्णैः सह निरुद्धः आसीत् ।
सर्वथा अन्धः भूत्वा राजः समतलः भूमौ पतितः।( १९)
राणी तर्हि नवराङ्गं तस्मिन् क्षणे आहूतवान् |
सा तं रागेण चुम्बनं कृत्वा पूर्णतया आनन्दितवती।(20)
यावत् रजः उत्थाय दर्शनं विमृशत् ।
राणी हृदयेन भुक्त्वा कलाबाजं पलायनं कृतवान्।(21)(1)
राजमन्त्रीणां शुभचृतारसंवादस्य त्रिंशत्तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः।(३०)(५९८)
दोहिरा
उपहासयन् राजा मन्त्रिम् एवम् अवदत्।
स्त्रियाणां चृतारं मे अधिकं कथयतु।(1)
चौपाई
(मन्त्री उक्तवान्-) एकस्य बनियायाः पत्नी वदति स्म
एकदा एकस्य शाहस्य बहुधनस्य भार्या आसीत् ।
सा एकस्मिन् पुरुषे प्रेम्णा पतिता ।
सा कस्मिंश्चित् पुरुषे प्रेम्णा प्रेम्णा स्वगृहं आहूय प्रेम्णः कृते आहूतवती।(2)
दोहिरा
तस्य शाहस्य भार्यायाः नाम माँ मञ्जरी,
सा च बिद्यनिधिनाम्ना पुरुषेण प्रेम्णा पतिता आसीत्।(3)
चौपाई
अथ सा स्त्रिया तमब्रवीत्।
तस्मिन् दिने प्रेम्णः कृते आगन्तुं सा महिला तं प्रार्थितवती।
सः तया सह मैथुनं न कृतवान्
सः तया सह मैथुनं कृतवान् परन्तु, ततः, ईश्वरस्य नाम स्मरणं कृतवान्।(4)
दोहिरा
देवनामस्मरणं कृत्वा सः लुब्धं बहिः गन्तुं प्रयत्नं कृतवान्,
सा क्रुद्धा उड्डीय चोर चौर इति उद्घोषयति स्म ।(५) ।
'चोरः, चोरः' इति आह्वानं श्रुत्वा जनाः प्रविष्टाः ।
सः गृहीत्वा कारागारे स्थापितः।(6)
तथैव नारी उद्घोषेण ताडितः (पुरुषः) ।
धनबलेन च तं निर्दोषं दण्डं प्राप्तवान्।(7)
एकत्रिंशदं शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः आशीर्वादेन सम्पन्नः। (३१)(६०५) ९.
चौपाई
हे राजन ! शृणु, अहं (भवतः) कथां कथयामि
शृणु राजे, एकां कथां कथयामि, या प्रचण्डं उपशमं दास्यति
पञ्जाबदेशे एकः सुन्दरी आसीत्,
पञ्जाबदेशे एकः महिला निवसति स्म यस्मात् चन्द्रस्य तेजः प्राप्तः आसीत् ।(१)
पञ्जाबदेशे एकः महिला निवसति स्म यस्मात् चन्द्रस्य तेजः प्राप्तः आसीत् ।(१)
रास मञ्जरी नाम तस्याः दर्शनेन मनः आनन्दं प्राप्तम्।
(एकदा) तस्याः पतिः विदेशं गतः