श्री दसम् ग्रन्थः

पुटः - 848


ਅਲਤਾ ਕੀ ਆਂਧੀ ਚਲੀ ਮਨੁਖ ਨ ਨਿਰਖ੍ਰਯੋ ਜਾਇ ॥੧੬॥
अलता की आंधी चली मनुख न निरख्रयो जाइ ॥१६॥

यदा सहसा रजः-तूफानः दर्शनं वशीकृतवान्।(l6)

ਕ੍ਰਮ ਕ੍ਰਮ ਬਜੈ ਬਜੰਤ੍ਰ ਬਹੁ ਰੁਨ ਝੁਨ ਮੁਰਲਿ ਮੁਚੰਗ ॥
क्रम क्रम बजै बजंत्र बहु रुन झुन मुरलि मुचंग ॥

सङ्गीतस्य अनन्तरं शीघ्रमेव वेणुस्वरस्य उद्भवः आरब्धः

ਝਿਮਿ ਝਿਮਿ ਬਰਸਿਯੋ ਨੇਹ ਰਸ ਦ੍ਰਿਮ ਦ੍ਰਿਮ ਦਯਾ ਮ੍ਰਿਦੰਗ ॥੧੭॥
झिमि झिमि बरसियो नेह रस द्रिम द्रिम दया म्रिदंग ॥१७॥

धुन्धुनायुताः पुनः स्रवम् आरब्धाः ॥१७॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई .

ਅਲਤਾ ਸਾਥ ਭਯੋ ਅੰਧਯਾਰੋ ॥
अलता साथ भयो अंधयारो ॥

अन्धकारमभवत् (गुलालस्य क्षेपणात्)।

ਦ੍ਰਿਸਟਿ ਪਰਤ ਨਹਿ ਹਾਥ ਪਸਾਰੋ ॥
द्रिसटि परत नहि हाथ पसारो ॥

वर्णप्रोक्षणं तावत् तीव्रं जातं यत् हस्तोऽपि न दृश्यते स्म

ਰਾਨੀ ਪਤਿ ਅੰਬੀਰ ਦ੍ਰਿਗ ਪਾਰਾ ॥
रानी पति अंबीर द्रिग पारा ॥

वर्णप्रोक्षणं तावत् तीव्रं जातं यत् हस्तोऽपि न दृश्यते स्म

ਜਾਨੁਕ ਨ੍ਰਿਪਹਿ ਅੰਧ ਕੈ ਡਾਰਾ ॥੧੮॥
जानुक न्रिपहि अंध कै डारा ॥१८॥

राणी भर्तुः नेत्रयोः वर्णं कृत्वा अन्धं कृतवती(१८) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਆਖਿ ਕਾਨਾ ਹੁਤੋ ਦੁਤਿਯੋ ਪਰਾ ਅੰਬੀਰ ॥
एक आखि काना हुतो दुतियो परा अंबीर ॥

सः पूर्वमेव एकनेत्रे अन्धः आसीत् अपरः च वर्णैः सह निरुद्धः आसीत् ।

ਗਿਰਿਯੋ ਅੰਧ ਜਿਮਿ ਹ੍ਵੈ ਨ੍ਰਿਪਤਿ ਦ੍ਰਿਗ ਜੁਤ ਭਯੋ ਅਸੀਰ ॥੧੯॥
गिरियो अंध जिमि ह्वै न्रिपति द्रिग जुत भयो असीर ॥१९॥

सर्वथा अन्धः भूत्वा राजः समतलः भूमौ पतितः।( १९)

ਰਾਨੀ ਨਵਰੰਗ ਰਾਇ ਕੌ ਤਬ ਹੀ ਲਿਯਾ ਬੁਲਾਇ ॥
रानी नवरंग राइ कौ तब ही लिया बुलाइ ॥

राणी तर्हि नवराङ्गं तस्मिन् क्षणे आहूतवान् |

ਆਲਿੰਗਨ ਚੁੰਬਨ ਕਰੇ ਦਿੜ ਰਤਿ ਕਰੀ ਮਚਾਇ ॥੨੦॥
आलिंगन चुंबन करे दिड़ रति करी मचाइ ॥२०॥

सा तं रागेण चुम्बनं कृत्वा पूर्णतया आनन्दितवती।(20)

ਜਬ ਲਗਿ ਨ੍ਰਿਪ ਦ੍ਰਿਗ ਪੋਛਿ ਕਰਿ ਦੇਖਨ ਲਗ੍ਯੋ ਬਨਾਇ ॥
जब लगि न्रिप द्रिग पोछि करि देखन लग्यो बनाइ ॥

यावत् रजः उत्थाय दर्शनं विमृशत् ।

ਤਬ ਲਗਿ ਰਾਨੀ ਮਾਨਿ ਰਤਿ ਨਟੂਆ ਦਿਯਾ ਉਠਾਇ ॥੨੧॥
तब लगि रानी मानि रति नटूआ दिया उठाइ ॥२१॥

राणी हृदयेन भुक्त्वा कलाबाजं पलायनं कृतवान्।(21)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੦॥੫੯੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे तीसवो चरित्र समापतम सतु सुभम सतु ॥३०॥५९८॥अफजूं॥

राजमन्त्रीणां शुभचृतारसंवादस्य त्रिंशत्तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः।(३०)(५९८)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਹੁਰਿ ਰਾਵ ਐਸੇ ਕਹਾ ਬਿਹਸ ਸੁ ਮੰਤ੍ਰੀ ਸੰਗ ॥
बहुरि राव ऐसे कहा बिहस सु मंत्री संग ॥

उपहासयन् राजा मन्त्रिम् एवम् अवदत्।

ਚਰਿਤ ਚਤੁਰ ਚਤੁਰਾਨ ਕੇ ਮੋ ਸੌ ਕਹੌ ਪ੍ਰਸੰਗ ॥੧॥
चरित चतुर चतुरान के मो सौ कहौ प्रसंग ॥१॥

स्त्रियाणां चृतारं मे अधिकं कथयतु।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਏਕ ਬਨਿਕ ਕੀ ਬਾਲ ਬਖਾਨਿਯ ॥
एक बनिक की बाल बखानिय ॥

(मन्त्री उक्तवान्-) एकस्य बनियायाः पत्नी वदति स्म

ਅਧਿਕ ਦਰਬੁ ਜਿਹ ਧਾਮ ਪ੍ਰਮਾਨਿਯ ॥
अधिक दरबु जिह धाम प्रमानिय ॥

एकदा एकस्य शाहस्य बहुधनस्य भार्या आसीत् ।

ਤਿਨਿਕ ਪੁਰਖ ਸੌ ਹੇਤੁ ਲਗਾਯੋ ॥
तिनिक पुरख सौ हेतु लगायो ॥

सा एकस्मिन् पुरुषे प्रेम्णा पतिता ।

ਭੋਗ ਕਾਜ ਗਹਿ ਗ੍ਰੇਹ ਮੰਗਾਯੋ ॥੨॥
भोग काज गहि ग्रेह मंगायो ॥२॥

सा कस्मिंश्चित् पुरुषे प्रेम्णा प्रेम्णा स्वगृहं आहूय प्रेम्णः कृते आहूतवती।(2)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਾਨ ਮੰਜਰੀ ਸਾਹੁ ਕੀ ਬਨਿਤਾ ਸੁੰਦਰ ਦੇਹ ॥
मान मंजरी साहु की बनिता सुंदर देह ॥

तस्य शाहस्य भार्यायाः नाम माँ मञ्जरी,

ਬਿਦ੍ਰਯਾਨਿਧਿ ਇਕ ਬਾਲ ਸੌ ਅਧਿਕ ਬਢਾਯੋ ਨੇਹ ॥੩॥
बिद्रयानिधि इक बाल सौ अधिक बढायो नेह ॥३॥

सा च बिद्यनिधिनाम्ना पुरुषेण प्रेम्णा पतिता आसीत्।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਤਾ ਸੌ ਤ੍ਰਿਯ ਬਚਨ ਉਚਾਰੇ ॥
तब ता सौ त्रिय बचन उचारे ॥

अथ सा स्त्रिया तमब्रवीत्।

ਆਜੁ ਭਜਹੁ ਮੁਹਿ ਆਨਿ ਪ੍ਯਾਰੇ ॥
आजु भजहु मुहि आनि प्यारे ॥

तस्मिन् दिने प्रेम्णः कृते आगन्तुं सा महिला तं प्रार्थितवती।

ਤਿਨ ਵਾ ਤ੍ਰਿਯ ਸੌ ਭੋਗ ਨ ਕਰਿਯੋ ॥
तिन वा त्रिय सौ भोग न करियो ॥

सः तया सह मैथुनं न कृतवान्

ਰਾਮ ਨਾਮ ਲੈ ਉਰ ਮੈ ਧਰਿਯੋ ॥੪॥
राम नाम लै उर मै धरियो ॥४॥

सः तया सह मैथुनं कृतवान् परन्तु, ततः, ईश्वरस्य नाम स्मरणं कृतवान्।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਮ ਨਾਮ ਲੈ ਉਠਿ ਚਲਾ ਜਾਤ ਨਿਹਾਰਾ ਨਾਰਿ ॥
राम नाम लै उठि चला जात निहारा नारि ॥

देवनामस्मरणं कृत्वा सः लुब्धं बहिः गन्तुं प्रयत्नं कृतवान्,

ਚੋਰ ਚੋਰ ਕਹਿ ਕੈ ਉਠੀ ਅਤਿ ਚਿਤ ਕੋਪ ਬਿਚਾਰ ॥੫॥
चोर चोर कहि कै उठी अति चित कोप बिचार ॥५॥

सा क्रुद्धा उड्डीय चोर चौर इति उद्घोषयति स्म ।(५) ।

ਸੁਨਤ ਚੋਰ ਕੋ ਬਚ ਸ੍ਰਵਨ ਲੋਕ ਪਹੁੰਚੈ ਆਇ ॥
सुनत चोर को बच स्रवन लोक पहुंचै आइ ॥

'चोरः, चोरः' इति आह्वानं श्रुत्वा जनाः प्रविष्टाः ।

ਬੰਦਸਾਲ ਭੀਤਰ ਤਿਸੈ ਤਦ ਹੀ ਦਿਯਾ ਪਠਾਇ ॥੬॥
बंदसाल भीतर तिसै तद ही दिया पठाइ ॥६॥

सः गृहीत्वा कारागारे स्थापितः।(6)

ਤਦ ਲੌ ਤ੍ਰਿਯ ਕੁਟਵਾਰ ਕੇ ਭਈ ਪੁਕਾਰੂ ਜਾਇ ॥
तद लौ त्रिय कुटवार के भई पुकारू जाइ ॥

तथैव नारी उद्घोषेण ताडितः (पुरुषः) ।

ਧਨ ਬਲ ਤੇ ਤਿਹ ਸਾਧ ਕਹ ਜਮਪੁਰਿ ਦਯੋ ਪਠਾਇ ॥੭॥
धन बल ते तिह साध कह जमपुरि दयो पठाइ ॥७॥

धनबलेन च तं निर्दोषं दण्डं प्राप्तवान्।(7)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕਤੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੧॥੬੦੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे इकतीसवो चरित्र समापतम सतु सुभम सतु ॥३१॥६०५॥अफजूं॥

एकत्रिंशदं शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः आशीर्वादेन सम्पन्नः। (३१)(६०५) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਨਹੁ ਨ੍ਰਿਪਤਿ ਇਕ ਕਥਾ ਸੁਨਾਊ ॥
सुनहु न्रिपति इक कथा सुनाऊ ॥

हे राजन ! शृणु, अहं (भवतः) कथां कथयामि

ਤਾ ਤੇ ਤੁਮ ਕਹ ਅਧਿਕ ਰਿਝਾਊ ॥
ता ते तुम कह अधिक रिझाऊ ॥

शृणु राजे, एकां कथां कथयामि, या प्रचण्डं उपशमं दास्यति

ਦੇਸ ਪੰਜਾਬ ਏਕ ਬਰ ਨਾਰੀ ॥
देस पंजाब एक बर नारी ॥

पञ्जाबदेशे एकः सुन्दरी आसीत्,

ਚੰਦ੍ਰ ਲਈ ਜਾ ਤੇ ਉਜਿਯਾਰੀ ॥੧॥
चंद्र लई जा ते उजियारी ॥१॥

पञ्जाबदेशे एकः महिला निवसति स्म यस्मात् चन्द्रस्य तेजः प्राप्तः आसीत् ।(१)

ਰਸ ਮੰਜਰੀ ਨਾਮ ਤਿਹ ਤ੍ਰਿਯ ਕੋ ॥
रस मंजरी नाम तिह त्रिय को ॥

पञ्जाबदेशे एकः महिला निवसति स्म यस्मात् चन्द्रस्य तेजः प्राप्तः आसीत् ।(१)

ਨਿਰਖਿ ਪ੍ਰਭਾ ਲਾਗਤ ਸੁਖ ਜਿਯ ਕੋ ॥
निरखि प्रभा लागत सुख जिय को ॥

रास मञ्जरी नाम तस्याः दर्शनेन मनः आनन्दं प्राप्तम्।

ਤਾ ਕੋ ਨਾਥ ਬਿਦੇਸ ਸਿਧਾਰੋ ॥
ता को नाथ बिदेस सिधारो ॥

(एकदा) तस्याः पतिः विदेशं गतः