कृष्णः प्रसन्नः सन् सर्वैः सह तस्य टङ्कस्य तीरं प्रति जगाम |
बलरामः तस्य फलं पातितवान् यत् पृथिव्यां बिन्दव इव पतितम्
धेनुकः पादद्वयेन सह वक्षःस्थले प्रहृत्य महाक्रोधः ।
कृष्णः तु पादौ गृहीत्वा श्ववत् क्षिपत्।199।
ततस्तस्य सेना हतं मत्वा स्वसेनापतिः ।
गोरूपधारी महाक्रोधः रजः उत्थाप्य तान् आक्रमयत्
कृष्णेन महाबलेन हल्धरेण च तां चतुर्विधं सैन्यं दशदिक्षु उड्डीयत
यथा कृषकः मर्दने तृणं उड्डीयेत्, धान्यात् पृथक् कुर्वन्।२००।
बचित्तरनाटके कृष्णावतारे (दशमस्कन्दपुराणे यथोक्तं) धेनुकासुरवधः इति वर्णनस्य अन्त्यम् ।
स्वय्या
चतुर्विधासुरसैन्यस्य विनाशं श्रुत्वा देवाः श्रीकृष्णं स्तुवन्
सर्वे गोपबालकाः पुनः फलभक्षणं रजः उत्थापनं च आरब्धवन्तः
तत् दृश्यं कविना एवं वर्णितम्,
अश्वानां खुरैरुत्थापितं रजः सूर्यं प्रापत् ॥२०१॥
सेना सह राक्षसान् नाश्य गोपाः, गोपीः, कृष्णाः च स्वगृहमागताः
मातरः प्रसन्नाः भूत्वा सर्वान् नानाविधैः प्रशंसितुं प्रवृत्ताः
तण्डुलक्षीरभक्षणेन सर्वे बलवन्तः भवन्ति स्म
मातरः गोपीभ्यः अवदन् एवं सर्वेषां जनानां शिखरग्रन्थिः दीर्घाः स्थूलाः च भविष्यन्ति।२०२।
कृष्णः भोजनं कृत्वा सुप्तवान् स्वप्नं च दृष्टवान् यत् सुजलं पिबन् ।
तस्य उदरं बहु पूरितम् आसीत्
यदा रात्रौ अधिकं गच्छति स्म तदा सः भयङ्करं शब्दं श्रुतवान्, यत् तं तस्मात् स्थानात् दूरं गन्तुं प्रार्थितवान्
कृष्णस्तस्मात् दूरमागत्य गृहं प्राप्य मातरं मिलितवान्।२०३।।
कृष्णः निद्रां गत्वा पुनः प्रातःकाले वत्सान् अपहृत्य वनम् अगच्छत्
मध्याह्ने सः एकं स्थानं प्राप्तवान्, यत्र अतीव विशालः टङ्कः आसीत्