श्री दसम् ग्रन्थः

पुटः - 386


ਹੋਇ ਬਿਦਾ ਤਬ ਹੀ ਗੁਰ ਤੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਅਪੁਨੇ ਪੁਰਿ ਆਯੋ ॥੮੯੧॥
होइ बिदा तब ही गुर ते कबि स्याम कहै अपुने पुरि आयो ॥८९१॥

गुरुपुत्रं स्वेन सह आनयन् कृष्णः गुरुचरणयोः शिरः नत्वा विदां कृत्वा स्वनगरं पुनः आगतः।८९१।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮਿਲੇ ਆਇ ਕੈ ਕੁਟੰਬ ਕੇ ਅਤਿ ਹੀ ਹਰਖ ਬਢਾਇ ॥
मिले आइ कै कुटंब के अति ही हरख बढाइ ॥

सः स्वपरिवारेण सह मिलितुं आगतः, सर्वेषां सुखस्य वृद्धिः अभवत्

ਸੁਖ ਤਿਹ ਕੋ ਪ੍ਰਾਪਤਿ ਭਯੋ ਚਿਤਵਨ ਗਈ ਪਰਾਇ ॥੮੯੨॥
सुख तिह को प्रापति भयो चितवन गई पराइ ॥८९२॥

सर्वे सान्त्विताः अभवन्, th अनिश्चितता च नष्टा अभवत्।892।

ਇਤਿ ਸਸਤ੍ਰ ਬਿਦਿਆ ਸੀਖ ਕੈ ਸੰਦੀਪਨ ਕੋ ਪੁਤ੍ਰ ਆਨਿ ਦੇ ਕਰਿ ਬਿਦਾ ਹੋਇ ਗ੍ਰਿਹ ਕੋ ਆਵਤ ਭਏ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति ससत्र बिदिआ सीख कै संदीपन को पुत्र आनि दे करि बिदा होइ ग्रिह को आवत भए धिआइ समापतं ॥

धनुर्विद्यां शिक्षित्वा गुरुस्य मृतपुत्रं यमलोकात् पुनः आनीय धार्मिकदानरूपेण पित्रे पुनः दत्तम् इति शीर्षकस्य वर्णनस्य अन्तः

ਅਥ ਊਧੋ ਬ੍ਰਿਜ ਭੇਜਾ ॥
अथ ऊधो ब्रिज भेजा ॥

अधुना उधवं ब्रजं प्रति प्रेषणवर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੋਵਤ ਹੀ ਇਹ ਚਿੰਤ ਕਰੀ ਬ੍ਰਿਜ ਬਾਸਨ ਸਿਉ ਇਹ ਕਾਰਜ ਕਈਯੈ ॥
सोवत ही इह चिंत करी ब्रिज बासन सिउ इह कारज कईयै ॥

निद्रागमनसमये कृष्णः ब्रजवासिनां कृते किमपि कर्तव्यमिति चिन्तितवान्

ਪ੍ਰਾਤ ਭਏ ਤੇ ਬੁਲਾਇ ਕੈ ਊਧਵ ਭੇਜ ਕਹਿਯੋ ਤਿਹ ਠਉਰਹਿ ਦਈਯੈ ॥
प्रात भए ते बुलाइ कै ऊधव भेज कहियो तिह ठउरहि दईयै ॥

उधवः प्रात: आहूय ब्रजं प्रेषयेत्,

ਗ੍ਵਾਰਨਿ ਜਾਇ ਸੰਤੋਖ ਕਰੈ ਸੁ ਸੰਤੋਖ ਕਰੈ ਹਮਰੀ ਧਰਮ ਮਈਯੈ ॥
ग्वारनि जाइ संतोख करै सु संतोख करै हमरी धरम मईयै ॥

यथा देवमातरं गोपीं गोपं च सान्त्वनवचनं प्रसारयेत्

ਯਾ ਤੇ ਨ ਬਾਤ ਭਲੀ ਕਛੁ ਅਉਰ ਹੈ ਮੋਹਿ ਬਿਬੇਕਹਿ ਕੋ ਝਗਰਈਯੈ ॥੮੯੩॥
या ते न बात भली कछु अउर है मोहि बिबेकहि को झगरईयै ॥८९३॥

अथ च प्रेमज्ञानविग्रहनिराकरणाय अन्यः उपायः नास्ति।८९३।

ਪ੍ਰਾਤ ਭਏ ਤੇ ਬੁਲਾਇ ਕੈ ਊਧਵ ਪੈ ਬ੍ਰਿਜ ਭੂਮਹਿ ਭੇਜ ਦਯੋ ਹੈ ॥
प्रात भए ते बुलाइ कै ऊधव पै ब्रिज भूमहि भेज दयो है ॥

प्रदोषे कृष्णः उधवम् आहूय ब्रजं प्रति प्रेषितवान् |

ਸੋ ਚਲਿ ਨੰਦ ਕੇ ਧਾਮ ਗਯੋ ਬਤੀਯਾ ਕਹਿ ਸੋਕ ਅਸੋਕ ਭਯੋ ਹੈ ॥
सो चलि नंद के धाम गयो बतीया कहि सोक असोक भयो है ॥

नन्दस्य गृहं समासाद्य सर्वेषां शोकं निवृत्तम् |

ਨੰਦ ਕਹਿਯੋ ਸੰਗਿ ਊਧਵ ਕੇ ਕਬਹੂੰ ਹਰਿ ਜੀ ਮੁਹਿ ਚਿਤ ਕਯੋ ਹੈ ॥
नंद कहियो संगि ऊधव के कबहूं हरि जी मुहि चित कयो है ॥

नन्दः उधवं पृष्टवान् यत् कृष्णः कदापि तं स्मृतवान् वा इति

ਯੌ ਕਹਿ ਕੈ ਸੁਧਿ ਸ੍ਯਾਮਹਿ ਕੈ ਧਰਨੀ ਪਰ ਸੋ ਮੁਰਝਾਇ ਪਯੋ ਹੈ ॥੮੯੪॥
यौ कहि कै सुधि स्यामहि कै धरनी पर सो मुरझाइ पयो है ॥८९४॥

एवमुक्त्वा कृष्णं स्मृत्वा मूर्च्छितः भूमौ पतितः ॥८९४॥

ਜਬ ਨੰਦ ਪਰਿਯੋ ਗਿਰ ਭੂਮਿ ਬਿਖੈ ਤਬ ਯਾਹਿ ਕਹਿਯੋ ਜਦੁਬੀਰ ਅਏ ॥
जब नंद परियो गिर भूमि बिखै तब याहि कहियो जदुबीर अए ॥

यदा नन्दः पृथिव्यां पतितः तदा उधवः अवदत् यत् यादवनायकः आगतः इति

ਸੁਨਿ ਕੈ ਬਤੀਯਾ ਉਠਿ ਠਾਢ ਭਯੋ ਮਨ ਕੇ ਸਭ ਸੋਕ ਪਰਾਇ ਗਏ ॥
सुनि कै बतीया उठि ठाढ भयो मन के सभ सोक पराइ गए ॥

इति वचनं श्रुत्वा दुःखं त्यक्त्वा ।

ਉਠ ਕੈ ਸੁਧਿ ਸੋ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਹਮ ਜਾਨਤ ਊਧਵ ਪੇਚ ਕਏ ॥
उठ कै सुधि सो इह भाति कहियो हम जानत ऊधव पेच कए ॥

(यदा) उत्थाय सावधानः सन् (नन्दः कृष्णं न दृष्टवान्,) एवम् उक्तवान्, अहं जानामि यत् उधवः वञ्चितः।

ਤਜ ਕੈ ਬ੍ਰਿਜ ਕੋ ਪੁਰ ਬੀਚ ਗਏ ਫਿਰਿ ਕੈ ਬ੍ਰਿਜ ਮੈ ਨਹੀ ਸ੍ਯਾਮ ਅਏ ॥੮੯੫॥
तज कै ब्रिज को पुर बीच गए फिरि कै ब्रिज मै नही स्याम अए ॥८९५॥

नन्दः उत्थाय उवाच हे उदव! अहं जानामि यत् त्वया कृष्णेन च अस्मान् वञ्चितौ यतः ब्रजं त्यक्त्वा नगरं गत्वा कृष्णः कदापि न प्रत्यागतवान् आसीत्।८९५।

ਸ੍ਯਾਮ ਗਏ ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਕੋ ਬ੍ਰਿਜ ਲੋਗਨ ਕੋ ਅਤਿ ਹੀ ਦੁਖੁ ਦੀਨੋ ॥
स्याम गए तजि कै ब्रिज को ब्रिज लोगन को अति ही दुखु दीनो ॥

कृष्णेन ब्रजं त्यक्त्वा सर्वजनानाम् अत्यन्तं दुःखं दत्तम्

ਊਧਵ ਬਾਤ ਸੁਨੋ ਹਮਰੀ ਤਿਹ ਕੈ ਬਿਨੁ ਭਯੋ ਹਮਰੋ ਪੁਰ ਹੀਨੋ ॥
ऊधव बात सुनो हमरी तिह कै बिनु भयो हमरो पुर हीनो ॥

हे उधव ! तेन विना ब्रजः दरिद्रः अभवत्

ਦੈ ਬਿਧਿ ਨੈ ਹਮਰੇ ਗ੍ਰਿਹ ਬਾਲਕ ਪਾਪ ਬਿਨਾ ਹਮ ਤੇ ਫਿਰਿ ਛੀਨੋ ॥
दै बिधि नै हमरे ग्रिह बालक पाप बिना हम ते फिरि छीनो ॥

अस्माकं गृहस्य पतिना अस्मान् बालकं दत्त्वा, पापं विना, अपहृतं च।

ਯੌ ਕਹਿ ਸੀਸ ਝੁਕਾਇ ਰਹਿਯੋ ਬਹੁ ਸੋਕ ਬਢਿਯੋ ਅਤਿ ਰੋਦਨ ਕੀਨੋ ॥੮੯੬॥
यौ कहि सीस झुकाइ रहियो बहु सोक बढियो अति रोदन कीनो ॥८९६॥

भगवता-ईश्वरः अस्माकं गृहे पुत्रं दत्तवान्, परन्तु वयं न जानीमः, अस्माकं कस्य पापस्य कृते सः अस्मात् तं हरितवान्?इदं वदन् नन्दः शिरः नत्वा रोदितुम् आरब्धवान्।८९६।

ਕਹਿ ਕੈ ਇਹ ਬਾਤ ਪਰਿਯੋ ਧਰਿ ਪੈ ਉਠਿ ਫੇਰਿ ਕਹਿਯੋ ਸੰਗ ਊਧਵ ਇਉ ॥
कहि कै इह बात परियो धरि पै उठि फेरि कहियो संग ऊधव इउ ॥

इत्युक्त्वा (नन्दः) भूमौ पतितः (चैतन्यप्राप्ते च) ततः उत्थाय उधवम् एवम् उक्तवान्।

ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਸ੍ਯਾਮ ਗਏ ਮਥੁਰਾ ਹਮ ਸੰਗ ਕਹੋ ਕਬ ਕਾਰਨਿ ਕਿਉ ॥
तजि कै ब्रिज स्याम गए मथुरा हम संग कहो कब कारनि किउ ॥

इत्युक्त्वा भूमौ पतित्वा पुनः उत्थाय उधवम् उधव! यस्मात् कृष्णः ब्रजं त्यक्त्वा मतुरा गतः इति कारणं ब्रूहि?

ਤੁਮਰੇ ਅਬ ਪਾਇ ਲਗੋ ਉਠ ਕੈ ਸੁ ਭਈ ਬਿਰਥਾ ਸੁ ਕਹੋ ਸਭ ਜਿਉ ॥
तुमरे अब पाइ लगो उठ कै सु भई बिरथा सु कहो सभ जिउ ॥

अहं तव पादयोः पतामि, भवता मे सर्वं विवरणं दातव्यम्

ਤਿਹ ਤੇ ਨਹੀ ਲੇਤ ਕਛੂ ਸੁਧਿ ਹੈ ਮੁਹਿ ਪਾਪਿ ਪਛਾਨਿ ਕਛੂ ਰਿਸ ਸਿਉ ॥੮੯੭॥
तिह ते नही लेत कछू सुधि है मुहि पापि पछानि कछू रिस सिउ ॥८९७॥

कस्मात् पापं हि मे कृष्णो न संसर्गं करोति ८९७।

ਸੁਨਿ ਕੈ ਤਿਨ ਊਧਵ ਯੌ ਬਤੀਯਾ ਇਹ ਭਾਤਨਿ ਸਿਉ ਤਿਹ ਉਤਰ ਦੀਨੋ ॥
सुनि कै तिन ऊधव यौ बतीया इह भातनि सिउ तिह उतर दीनो ॥

एवं वदन्तं श्रुत्वा एवमुवाच स (नन्दः) | स बासुदेवस्य पुत्रः, २.

ਥੋ ਸੁਤ ਸੋ ਬਸੁਦੇਵਹਿ ਕੋ ਤੁਮ ਤੇ ਸਭ ਪੈ ਪ੍ਰਭ ਜੂ ਨਹੀ ਛੀਨੋ ॥
थो सुत सो बसुदेवहि को तुम ते सभ पै प्रभ जू नही छीनो ॥

एतत् वचनं श्रुत्वा उधवः अवदत्, सः वस्तुतः वासुदेवस्य पुत्रः आसीत्, भगवता-ईश्वरः तं भवतः कृते न अपहृतवान्,

ਸੁਨਿ ਕੈ ਪੁਰਿ ਕੋ ਪਤਿ ਯੌ ਬਤੀਯਾ ਕਬਿ ਸ੍ਯਾਮ ਉਸਾਸ ਕਹੈ ਤਿਨ ਲੀਨੋ ॥
सुनि कै पुरि को पति यौ बतीया कबि स्याम उसास कहै तिन लीनो ॥

इति श्रुत्वा नन्दः शीतं निःश्वासं कृत्वा धैर्यं नष्टवान्

ਧੀਰ ਗਯੋ ਛੁਟਿ ਰੋਵਤ ਭਯੋ ਇਨ ਹੂੰ ਤਿਹ ਦੇਖਤ ਰੋਦਨ ਕੀਨੋ ॥੮੯੮॥
धीर गयो छुटि रोवत भयो इन हूं तिह देखत रोदन कीनो ॥८९८॥

उधवं च प्रति दृष्ट्वा रोदितुम् आरब्धवान्।८९८।

ਹਠਿ ਊਧਵ ਕੈ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਪੁਰ ਕੇ ਪਤਿ ਸੋ ਕਛੁ ਸੋਕ ਨ ਕੀਜੈ ॥
हठि ऊधव कै इह भाति कहियो पुर के पति सो कछु सोक न कीजै ॥

उधवः निरन्तरमाह ब्रजेश्वर! मा दुःखी भव

ਸ੍ਯਾਮ ਕਹੀ ਮੁਹਿ ਜੋ ਬਤੀਯਾ ਤਿਹ ਕੀ ਬਿਰਥਾ ਸਭ ਹੀ ਸੁਨਿ ਲੀਜੈ ॥
स्याम कही मुहि जो बतीया तिह की बिरथा सभ ही सुनि लीजै ॥

कृष्णेन यत्प्रार्थितं तत् सर्वं शृण्वन्तु मां

ਜਾ ਕੀ ਕਥਾ ਸੁਨਿ ਹੋਤ ਖੁਸੀ ਮਨ ਦੇਖਤ ਹੀ ਜਿਸ ਕੋ ਮੁਖ ਜੀਜੈ ॥
जा की कथा सुनि होत खुसी मन देखत ही जिस को मुख जीजै ॥

यस्य वाक्यं हेरिन् मनः प्रसन्नं दृष्ट्वा यस्य मुखं सर्वे प्राणं लभन्ते।

ਵਾਹਿ ਕਹਿਯੋ ਨਹਿ ਚਿੰਤ ਕਰੋ ਨ ਕਛੂ ਇਹ ਤੇ ਤੁਮਰੋ ਫੁਨਿ ਛੀਜੈ ॥੮੯੯॥
वाहि कहियो नहि चिंत करो न कछू इह ते तुमरो फुनि छीजै ॥८९९॥

स कृष्णेन त्वां सर्वचिन्तां त्यक्तुं प्रार्थितम्, भवतः किमपि नष्टं न स्यात्।८९९।

ਸੁਨਿ ਕੈ ਇਮ ਊਧਵ ਤੇ ਬਤੀਯਾ ਫਿਰਿ ਊਧਵ ਕੋ ਸੋਊ ਪੂਛਨ ਲਾਗਿਯੋ ॥
सुनि कै इम ऊधव ते बतीया फिरि ऊधव को सोऊ पूछन लागियो ॥

एवं उधवस्य वार्तालापं श्रुत्वा नन्दः उधवं कृष्णकथां श्रुत्वा अग्रे प्रश्नं कृतवान्

ਕਾਨ੍ਰਹ ਕਥਾ ਸੁਨਿ ਚਿਤ ਕੇ ਬੀਚ ਹੁਲਾਸ ਬਢਿਓ ਸਭ ਹੀ ਦੁਖ ਭਾਗਿਯੋ ॥
कान्रह कथा सुनि चित के बीच हुलास बढिओ सभ ही दुख भागियो ॥

तस्य सर्वं शोकं निवृत्तं सुखं च मनसि वर्धितम्

ਅਉਰ ਦਈ ਸਭ ਛੋਰਿ ਕਥਾ ਹਰਿ ਬਾਤ ਸੁਨੈਬੇ ਬਿਖੈ ਅਨੁਰਾਗਿਯੋ ॥
अउर दई सभ छोरि कथा हरि बात सुनैबे बिखै अनुरागियो ॥

अन्यानि सर्वाणि वार्तालापं त्यक्त्वा कृष्णविषये ज्ञाने लीनः

ਧ੍ਯਾਨ ਲਗਾਵਤ ਜਿਉ ਜੁਗੀਯਾ ਇਹ ਤਿਉ ਹਰਿ ਧ੍ਯਾਨ ਕੇ ਭੀਤਰ ਪਾਗਿਯੋ ॥੯੦੦॥
ध्यान लगावत जिउ जुगीया इह तिउ हरि ध्यान के भीतर पागियो ॥९००॥

यथा योगिनः ध्यायन्ति, तथैव सः केवलं कृष्णं समाहितवान्।९००।

ਯੌ ਕਹਿ ਊਧਵ ਜਾਤ ਭਯੋ ਬ੍ਰਿਜ ਮੈ ਜਹ ਗ੍ਵਾਰਨਿ ਕੀ ਸੁਧਿ ਪਾਈ ॥
यौ कहि ऊधव जात भयो ब्रिज मै जह ग्वारनि की सुधि पाई ॥

इत्युक्त्वा उधवः गोपीनां स्थितिं ज्ञापयितुं ग्रामं गतः

ਮਾਨਹੁ ਸੋਕ ਕੋ ਧਾਮ ਹੁਤੋ ਦ੍ਰੁਮ ਠਉਰ ਰਹੇ ਸੁ ਤਹਾ ਮੁਰਝਾਈ ॥
मानहु सोक को धाम हुतो द्रुम ठउर रहे सु तहा मुरझाई ॥

सर्वे ब्रजाः तस्मै शोकनिवासं प्रादुर्भूतवन्तः, तत्र वृक्षाः वनस्पतयः च शोकेन शुष्काः आसन्

ਮੋਨ ਰਹੀ ਗ੍ਰਿਹ ਬੈਠਿ ਤ੍ਰੀਯਾ ਮਨੋ ਯੌ ਉਪਜੀ ਇਹ ਤੇ ਦੁਚਿਤਾਈ ॥
मोन रही ग्रिह बैठि त्रीया मनो यौ उपजी इह ते दुचिताई ॥

स्त्रियः स्वगृहेषु मौनम् उपविष्टाः आसन्

ਸ੍ਯਾਮ ਸੁਨੇ ਤੇ ਪ੍ਰਸੰਨ੍ਯ ਭਈ ਨਹਿ ਆਇ ਸੁਨੇ ਫਿਰਿ ਭੀ ਦੁਖਦਾਈ ॥੯੦੧॥
स्याम सुने ते प्रसंन्य भई नहि आइ सुने फिरि भी दुखदाई ॥९०१॥

ते महता अनिश्चिततायां फसन्ति इव भासन्ते स्म, कृष्णस्य विषये श्रुत्वा प्रसन्नाः अभवन्, परन्तु सः न आगतः इति एतत् ज्ञात्वा दुःखं अनुभवन्ति स्म।९०१।

ਊਧਵ ਬਾਚ ॥
ऊधव बाच ॥

उधवस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਊਧਵ ਗ੍ਵਾਰਨਿ ਸੋ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਹਰਿ ਕੀ ਬਤੀਯਾ ਸੁਨਿ ਲੀਜੈ ॥
ऊधव ग्वारनि सो इह भाति कहियो हरि की बतीया सुनि लीजै ॥

उधवः गोपीभ्यः अवदत्, लिस्टन् मम सर्वं कृष्णविषये

ਮਾਰਗ ਜਾਹਿ ਕਹਿਯੋ ਚਲੀਯੈ ਜੋਊ ਕਾਜ ਕਹਿਯੋ ਸੋਊ ਕਾਰਜ ਕੀਜੈ ॥
मारग जाहि कहियो चलीयै जोऊ काज कहियो सोऊ कारज कीजै ॥

यस्मिन् मार्गे तेन त्वां पदाति, तस्मिन् गन्तुं, यत् किमपि कार्यं कर्तुं प्रार्थितं तत् भवन्तः तत् कर्तुं शक्नुवन्ति

ਜੋਗਿਨ ਫਾਰਿ ਸਭੈ ਪਟ ਹੋਵਹੁ ਯੌ ਤੁਮ ਸੋ ਕਹਿਯੋ ਸੋਊ ਕਰੀਜੈ ॥
जोगिन फारि सभै पट होवहु यौ तुम सो कहियो सोऊ करीजै ॥

अस्माकं वस्त्राणि विदार्य योगिनः भवन्तु यच्च ते कथ्यते, तत् कुरु