विभिन्नेन प्रकारेण शासनं कृत्वा भिन्नभिन्नरूपेण धनसञ्चयम्।
नाना प्रकारेण शासनं कुर्वन् राजा विविधैः साधनैः धनं सङ्गृह्य यत्र यत्र आगतः तत् ज्ञात्वा तत् लुण्ठयति स्म
एवं देशान् नगरान् ग्रामान् च जित्वा विजयघण्टां ध्वनयति स्म ।
एवं दूरसमीपं बहूनि देशान् जित्वा राजा स्वकीर्तिं विसृज्य स्वयं विस्मृत्य भगवन्तं स्वं प्रजापतिं मन्यते स्म।११९।
ROOAAMAL STANZA
सः दशवर्षसहस्राणि यावत् सम्यक् शासनं कृतवान् ।
एवं प्रवर्तमानः सर्वान् शत्रून् हत्वा पृथिवीं नानाप्रकारेण जित्वा राजा दशवर्षसहस्राणि राज्यं कृतवान्
अतुलं नृपान् (ये) अतुलं अतुलं रूपं जित्वा।
अनेकराजान् जित्वा राजा राजमेधयज्ञं कर्तुं चिन्तितवान्।120।
एकदा देशराजानां बन्धनेन
राजा पुत्रैः मित्रैः सह नानादेशराजान् स्वदेशं बन्धनैः आनयत् ।
स्त्रिया सह उपविश्य सम्यक् शिष्टाचारेण यज्ञं प्रारभत |
भार्या सह यज्ञं कर्तुमारब्धा ब्राह्मणकोटिशोऽपि आमन्त्रयामास ॥१२१॥
राजा अपार भूप-मेधा (याग) आरभते।
नाना मित्राणि सङ्गृह्य राजा राजमेधयज्ञं प्रारभत |
तस्मिन् देशे बहवः भिन्नाः जनाः आगताः ।
नानाविधाः जनाः तत्र समागताः राजानः अपि उत्तमराजानाम् धनं सम्पत्तिं च जप्तवान्।122।
तस्य राज्ञः सर्वं सम्पत्तिं चक्षुषा सर्वे दृष्टवन्तः ।
अनन्तं धनं पश्यन् बाहुबलेन गर्वम् अनुभवन् एवम् उक्तवान् :
भवद्भिः अद्यैव सर्वाणि भूमापेधयागानि आरभणीयानि।
“हे ब्राह्मणाः ! अधुना सत्ययुगे जम्भासुरेण कृतं तादृशं भूतमेधयज्ञं कुरुत” इति १२३ ।
मन्त्रिणः भाषणम् : १.
यदि एकलक्षं नृपाः हन्ति तदा 'नृप-मेधा' (भूप-मेधा) यज्ञः क्रियते।
“लक्षं हन्ति चेत् राजमेधयज्ञं कर्तुं शक्यते, प्रत्येकं ब्राह्मणाय च असंख्यधनम्,
एकलक्षं च अश्वाः सद्यः दातव्याः
एवं प्रकारेण हे राजन् ! यज्ञं सम्पन्नं कर्तुं शक्यते।124।
सर्वविधं धनं सम्पत्तिं च सकृदेव दातव्यम्।
“बहुविधं धनसम्पत्तिदानं लक्षं गजं द्विलक्षं च अश्वं लक्षं च सुवर्णमुद्राः प्रत्येकं ब्राह्मणाय दातव्याः : .
प्रत्येकं ब्राह्मणः कोटयः (राशिः) अविलम्बेन दातव्यम्।
“हे राजन् ! एतानि कोटिब्राह्मणेभ्यः दानं कृत्वा अयं असम्भवः यज्ञः सम्पन्नः भवितुम् अर्हति।125.
पारसनाथ का भाषण : १.
ROOAAL STANZA इति
“सुवर्णस्य अभावः नास्ति, बहुवर्षेभ्यः दानं कृत्वा अपि तस्य भण्डारः न समाप्तः भविष्यति
गजगृहे अश्वशालायां च गृहीतवान्, तेषां अभावः नास्ति
यत्किमपि धनं आवश्यकं तत् अविचार्य गृहाण।
“हे मन्त्री-मित्र ! न मनसि संशयः यत्किमपि धनं इष्टं तत् सद्यः गृहाण”126.
इत्युक्ते तु राजा महामन्त्री वचः श्रुत्वा ।
यदा राजा एवं उक्तवान् तदा मन्त्री नेत्रे निमील्य प्राञ्जलिः राज्ञः पुरतः प्रणामम् अकरोत्
अहो महाराज ! अन्यत् वदामि ('गथ'), शृणु (सावधानी),
“हे राजन् ! पुराणस्मृतिमाश्रित्य प्रवचनरूपेण मया श्रुतं अन्यत् शृणु” इति १२७।
मन्त्रिणः भाषणम्
ROOAL STANZA इति
हे राजन ! शृणुत अन्ये सर्वभूमिराजान् जितान् ।
“हे राजन् ! शृणु परमममलं निर्मलं त्वं सर्वदेशराजान् जितुमर्हसि
एवं राजेश्वर ! शृणु, तान् एतत् सर्वं पृच्छतु।
“यस्य रहस्यं गृह्णासि मन्त्रि ! सर्वेभ्यः नृपेभ्यः एतत् त्वं स्वयं पृच्छतु” १२८ ।
एवं भाषमाणो राजा महामन्त्री पलायत ।
यदा राजा इदम् उक्तवान् तदा मुख्यमन्त्री तदर्थं आरब्धवान् ते पञ्चलक्षराजान् आमन्त्रयन्ति स्म