श्री दसम् ग्रन्थः

पुटः - 688


ਭਾਤਿ ਭਾਤਿ ਸੌ ਰਾਜ ਕਰਤ ਯੌ ਭਾਤਿ ਭਾਤਿ ਧਨ ਜੋਰ੍ਯੋ ॥
भाति भाति सौ राज करत यौ भाति भाति धन जोर्यो ॥

विभिन्नेन प्रकारेण शासनं कृत्वा भिन्नभिन्नरूपेण धनसञ्चयम्।

ਜਹਾ ਜਹਾ ਮਾਨਸ ਸ੍ਰਉਨਨ ਸੁਨ ਤਹਾ ਤਹਾ ਤੇ ਤੋਰ੍ਯੋ ॥
जहा जहा मानस स्रउनन सुन तहा तहा ते तोर्यो ॥

नाना प्रकारेण शासनं कुर्वन् राजा विविधैः साधनैः धनं सङ्गृह्य यत्र यत्र आगतः तत् ज्ञात्वा तत् लुण्ठयति स्म

ਇਹ ਬਿਧਿ ਜੀਤ ਦੇਸ ਪੁਰ ਦੇਸਨ ਜੀਤ ਨਿਸਾਨ ਬਜਾਯੋ ॥
इह बिधि जीत देस पुर देसन जीत निसान बजायो ॥

एवं देशान् नगरान् ग्रामान् च जित्वा विजयघण्टां ध्वनयति स्म ।

ਆਪਨ ਕਰਣ ਕਾਰਣ ਕਰਿ ਮਾਨ੍ਯੋ ਕਾਲ ਪੁਰਖ ਬਿਸਰਾਯੋ ॥੧੧੯॥
आपन करण कारण करि मान्यो काल पुरख बिसरायो ॥११९॥

एवं दूरसमीपं बहूनि देशान् जित्वा राजा स्वकीर्तिं विसृज्य स्वयं विस्मृत्य भगवन्तं स्वं प्रजापतिं मन्यते स्म।११९।

ਰੂਆਮਲ ਛੰਦ ॥
रूआमल छंद ॥

ROOAAMAL STANZA

ਦਸ ਸਹੰਸ੍ਰ ਪ੍ਰਮਾਣ ਬਰਖਨ ਕੀਨ ਰਾਜ ਸੁਧਾਰਿ ॥
दस सहंस्र प्रमाण बरखन कीन राज सुधारि ॥

सः दशवर्षसहस्राणि यावत् सम्यक् शासनं कृतवान् ।

ਭਾਤਿ ਭਾਤਿ ਧਰਾਨ ਲੈ ਅਰੁ ਸਤ੍ਰੁ ਸਰਬ ਸੰਘਾਰਿ ॥
भाति भाति धरान लै अरु सत्रु सरब संघारि ॥

एवं प्रवर्तमानः सर्वान् शत्रून् हत्वा पृथिवीं नानाप्रकारेण जित्वा राजा दशवर्षसहस्राणि राज्यं कृतवान्

ਜੀਤਿ ਜੀਤਿ ਅਨੂਪ ਭੂਪ ਅਨੂਪ ਰੂਪ ਅਪਾਰ ॥
जीति जीति अनूप भूप अनूप रूप अपार ॥

अतुलं नृपान् (ये) अतुलं अतुलं रूपं जित्वा।

ਭੂਪ ਮੇਧ ਠਟ੍ਰਯੋ ਨ੍ਰਿਪੋਤਮ ਏਕ ਜਗ ਸੁਧਾਰਿ ॥੧੨੦॥
भूप मेध ठट्रयो न्रिपोतम एक जग सुधारि ॥१२०॥

अनेकराजान् जित्वा राजा राजमेधयज्ञं कर्तुं चिन्तितवान्।120।

ਦੇਸ ਦੇਸਨ ਕੇ ਨਰੇਸਨ ਬਾਧਿ ਕੈ ਇਕ ਬਾਰਿ ॥
देस देसन के नरेसन बाधि कै इक बारि ॥

एकदा देशराजानां बन्धनेन

ਰੋਹ ਦੇਸ ਬਿਖੈ ਗਯੋ ਲੈ ਪੁਤ੍ਰ ਮਿਤ੍ਰ ਕੁਮਾਰ ॥
रोह देस बिखै गयो लै पुत्र मित्र कुमार ॥

राजा पुत्रैः मित्रैः सह नानादेशराजान् स्वदेशं बन्धनैः आनयत् ।

ਨਾਰਿ ਸੰਜੁਤ ਬੈਠਿ ਬਿਧਵਤ ਕੀਨ ਜਗ ਅਰੰਭ ॥
नारि संजुत बैठि बिधवत कीन जग अरंभ ॥

स्त्रिया सह उपविश्य सम्यक् शिष्टाचारेण यज्ञं प्रारभत |

ਬੋਲਿ ਬੋਲਿ ਕਰੋਰ ਰਿਤਜ ਔਰ ਬਿਪ ਅਸੰਭ ॥੧੨੧॥
बोलि बोलि करोर रितज और बिप असंभ ॥१२१॥

भार्या सह यज्ञं कर्तुमारब्धा ब्राह्मणकोटिशोऽपि आमन्त्रयामास ॥१२१॥

ਰਾਜਮੇਧ ਕਰ੍ਯੋ ਲਗੈ ਆਰੰਭ ਭੂਪ ਅਪਾਰ ॥
राजमेध कर्यो लगै आरंभ भूप अपार ॥

राजा अपार भूप-मेधा (याग) आरभते।

ਭਾਤਿ ਭਾਤਿ ਸਮ੍ਰਿਧ ਜੋਰਿ ਸੁਮਿਤ੍ਰ ਪੁਤ੍ਰ ਕੁਮਾਰ ॥
भाति भाति सम्रिध जोरि सुमित्र पुत्र कुमार ॥

नाना मित्राणि सङ्गृह्य राजा राजमेधयज्ञं प्रारभत |

ਭਾਤਿ ਅਨੇਕਨ ਕੇ ਜੁਰੇ ਜਨ ਆਨਿ ਕੈ ਤਿਹ ਦੇਸ ॥
भाति अनेकन के जुरे जन आनि कै तिह देस ॥

तस्मिन् देशे बहवः भिन्नाः जनाः आगताः ।

ਛੀਨਿ ਛੀਨਿ ਲਏ ਨ੍ਰਿਪਾਬਰ ਦੇਸ ਦਿਰਬ ਅਵਿਨੇਸ ॥੧੨੨॥
छीनि छीनि लए न्रिपाबर देस दिरब अविनेस ॥१२२॥

नानाविधाः जनाः तत्र समागताः राजानः अपि उत्तमराजानाम् धनं सम्पत्तिं च जप्तवान्।122।

ਦੇਖ ਕੇ ਇਹ ਭਾਤਿ ਸਰਬ ਸੁ ਭੂਪ ਸੰਪਤਿ ਨੈਣ ॥
देख के इह भाति सरब सु भूप संपति नैण ॥

तस्य राज्ञः सर्वं सम्पत्तिं चक्षुषा सर्वे दृष्टवन्तः ।

ਗਰਬ ਸੋ ਭੁਜ ਦੰਡ ਕੈ ਇਹ ਭਾਤਿ ਬੋਲਾ ਬੈਣ ॥
गरब सो भुज दंड कै इह भाति बोला बैण ॥

अनन्तं धनं पश्यन् बाहुबलेन गर्वम् अनुभवन् एवम् उक्तवान् :

ਭੂਪ ਮੇਧ ਕਰੋ ਸਬੈ ਤੁਮ ਆਜ ਜਗ ਅਰੰਭ ॥
भूप मेध करो सबै तुम आज जग अरंभ ॥

भवद्भिः अद्यैव सर्वाणि भूमापेधयागानि आरभणीयानि।

ਸਤਜੁਗ ਮਾਹਿ ਭਯੋ ਜਿਹੀ ਬਿਧਿ ਕੀਨ ਰਾਜੈ ਜੰਭ ॥੧੨੩॥
सतजुग माहि भयो जिही बिधि कीन राजै जंभ ॥१२३॥

“हे ब्राह्मणाः ! अधुना सत्ययुगे जम्भासुरेण कृतं तादृशं भूतमेधयज्ञं कुरुत” इति १२३ ।

ਮੰਤ੍ਰੀਯ ਬਾਚ ॥
मंत्रीय बाच ॥

मन्त्रिणः भाषणम् : १.

ਲਛ ਜਉ ਨ੍ਰਿਪ ਮਾਰੀਯੈ ਤਬ ਹੋਤ ਹੈ ਨ੍ਰਿਪ ਮੇਧ ॥
लछ जउ न्रिप मारीयै तब होत है न्रिप मेध ॥

यदि एकलक्षं नृपाः हन्ति तदा 'नृप-मेधा' (भूप-मेधा) यज्ञः क्रियते।

ਏਕ ਏਕ ਅਨੇਕ ਸੰਪਤਿ ਦੀਜੀਯੈ ਭਵਿਖੇਧ ॥
एक एक अनेक संपति दीजीयै भविखेध ॥

“लक्षं हन्ति चेत् राजमेधयज्ञं कर्तुं शक्यते, प्रत्येकं ब्राह्मणाय च असंख्यधनम्,

ਲਛ ਲਛ ਤੁਰੰਗ ਏਕਹਿ ਦੀਜੀਐ ਅਬਿਚਾਰ ॥
लछ लछ तुरंग एकहि दीजीऐ अबिचार ॥

एकलक्षं च अश्वाः सद्यः दातव्याः

ਜਗ ਪੂਰਣ ਹੋਤੁ ਹੈ ਸੁਨ ਰਾਜ ਰਾਜ ਵਤਾਰ ॥੧੨੪॥
जग पूरण होतु है सुन राज राज वतार ॥१२४॥

एवं प्रकारेण हे राजन् ! यज्ञं सम्पन्नं कर्तुं शक्यते।124।

ਭਾਤਿ ਭਾਤਿ ਸੁਮ੍ਰਿਧ ਸੰਪਤਿ ਦੀਜੀਯੈ ਇਕ ਬਾਰ ॥
भाति भाति सुम्रिध संपति दीजीयै इक बार ॥

सर्वविधं धनं सम्पत्तिं च सकृदेव दातव्यम्।

ਲਛ ਹਸਤ ਤੁਰੰਗ ਦ੍ਵੈ ਲਛ ਸੁਵਰਨ ਭਾਰ ਅਪਾਰ ॥
लछ हसत तुरंग द्वै लछ सुवरन भार अपार ॥

“बहुविधं धनसम्पत्तिदानं लक्षं गजं द्विलक्षं च अश्वं लक्षं च सुवर्णमुद्राः प्रत्येकं ब्राह्मणाय दातव्याः : .

ਕੋਟਿ ਕੋਟਿ ਦਿਜੇਕ ਏਕਹਿ ਦੀਜੀਯੈ ਅਬਿਲੰਬ ॥
कोटि कोटि दिजेक एकहि दीजीयै अबिलंब ॥

प्रत्येकं ब्राह्मणः कोटयः (राशिः) अविलम्बेन दातव्यम्।

ਜਗ ਪੂਰਣ ਹੋਇ ਤਉ ਸੁਨ ਰਾਜ ਰਾਜ ਅਸੰਭ ॥੧੨੫॥
जग पूरण होइ तउ सुन राज राज असंभ ॥१२५॥

“हे राजन् ! एतानि कोटिब्राह्मणेभ्यः दानं कृत्वा अयं असम्भवः यज्ञः सम्पन्नः भवितुम् अर्हति।125.

ਪਾਰਸਨਾਥ ਬਾਚ ॥
पारसनाथ बाच ॥

पारसनाथ का भाषण : १.

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਸੁਵਰਨ ਕੀ ਨ ਇਤੀ ਕਮੀ ਜਉ ਟੁਟ ਹੈ ਬਹੁ ਬਰਖ ॥
सुवरन की न इती कमी जउ टुट है बहु बरख ॥

“सुवर्णस्य अभावः नास्ति, बहुवर्षेभ्यः दानं कृत्वा अपि तस्य भण्डारः न समाप्तः भविष्यति

ਹਸਤ ਕੀ ਨ ਕਮੀ ਮੁਝੈ ਹਯ ਸਾਰ ਲੀਜੈ ਪਰਖ ॥
हसत की न कमी मुझै हय सार लीजै परख ॥

गजगृहे अश्वशालायां च गृहीतवान्, तेषां अभावः नास्ति

ਅਉਰ ਜਉ ਧਨ ਚਾਹੀਯੈ ਸੋ ਲੀਜੀਯੈ ਅਬਿਚਾਰ ॥
अउर जउ धन चाहीयै सो लीजीयै अबिचार ॥

यत्किमपि धनं आवश्यकं तत् अविचार्य गृहाण।

ਚਿਤ ਮੈ ਨ ਕਛੂ ਕਰੋ ਸੁਨ ਮੰਤ੍ਰ ਮਿਤ੍ਰ ਅਵਤਾਰ ॥੧੨੬॥
चित मै न कछू करो सुन मंत्र मित्र अवतार ॥१२६॥

“हे मन्त्री-मित्र ! न मनसि संशयः यत्किमपि धनं इष्टं तत् सद्यः गृहाण”126.

ਯਉ ਜਬੈ ਨ੍ਰਿਪ ਉਚਰ੍ਯੋ ਤਬ ਮੰਤ੍ਰਿ ਬਰ ਸੁਨਿ ਬੈਨ ॥
यउ जबै न्रिप उचर्यो तब मंत्रि बर सुनि बैन ॥

इत्युक्ते तु राजा महामन्त्री वचः श्रुत्वा ।

ਹਾਥ ਜੋਰਿ ਸਲਾਮ ਕੈ ਨ੍ਰਿਪ ਨੀਚ ਕੈ ਜੁਗ ਨੈਨ ॥
हाथ जोरि सलाम कै न्रिप नीच कै जुग नैन ॥

यदा राजा एवं उक्तवान् तदा मन्त्री नेत्रे निमील्य प्राञ्जलिः राज्ञः पुरतः प्रणामम् अकरोत्

ਅਉਰ ਏਕ ਸੁਨੋ ਨ੍ਰਿਪੋਤਮ ਉਚਰੌਂ ਇਕ ਗਾਥ ॥
अउर एक सुनो न्रिपोतम उचरौं इक गाथ ॥

अहो महाराज ! अन्यत् वदामि ('गथ'), शृणु (सावधानी),

ਜੌਨ ਮਧਿ ਸੁਨੀ ਪੁਰਾਨਨ ਅਉਰ ਸਿੰਮ੍ਰਿਤ ਸਾਥ ॥੧੨੭॥
जौन मधि सुनी पुरानन अउर सिंम्रित साथ ॥१२७॥

“हे राजन् ! पुराणस्मृतिमाश्रित्य प्रवचनरूपेण मया श्रुतं अन्यत् शृणु” इति १२७।

ਮੰਤ੍ਰੀ ਬਾਚ ॥
मंत्री बाच ॥

मन्त्रिणः भाषणम्

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAL STANZA इति

ਅਉਰ ਜੋ ਸਭ ਦੇਸ ਕੇ ਨ੍ਰਿਪ ਜੀਤੀਯੈ ਸੁਨਿ ਭੂਪ ॥
अउर जो सभ देस के न्रिप जीतीयै सुनि भूप ॥

हे राजन ! शृणुत अन्ये सर्वभूमिराजान् जितान् ।

ਪਰਮ ਰੂਪ ਪਵਿਤ੍ਰ ਗਾਤ ਅਪਵਿਤ੍ਰ ਹਰਣ ਸਰੂਪ ॥
परम रूप पवित्र गात अपवित्र हरण सरूप ॥

“हे राजन् ! शृणु परमममलं निर्मलं त्वं सर्वदेशराजान् जितुमर्हसि

ਐਸ ਜਉ ਸੁਨਿ ਭੂਪ ਭੂਪਤਿ ਸਭ ਪੂਛੀਆ ਤਿਹ ਗਾਥ ॥
ऐस जउ सुनि भूप भूपति सभ पूछीआ तिह गाथ ॥

एवं राजेश्वर ! शृणु, तान् एतत् सर्वं पृच्छतु।

ਪੂਛ ਆਉ ਸਬੈ ਨ੍ਰਿਪਾਲਨ ਹਉ ਕਹੋ ਤੁਹ ਸਾਥ ॥੧੨੮॥
पूछ आउ सबै न्रिपालन हउ कहो तुह साथ ॥१२८॥

“यस्य रहस्यं गृह्णासि मन्त्रि ! सर्वेभ्यः नृपेभ्यः एतत् त्वं स्वयं पृच्छतु” १२८ ।

ਯੌ ਕਹੇ ਜਬ ਬੈਨ ਭੂਪਤਿ ਮੰਤ੍ਰਿ ਬਰ ਸੁਨਿ ਧਾਇ ॥
यौ कहे जब बैन भूपति मंत्रि बर सुनि धाइ ॥

एवं भाषमाणो राजा महामन्त्री पलायत ।

ਪੰਚ ਲਛ ਬੁਲਾਇ ਭੂਪਤਿ ਪੂਛ ਸਰਬ ਬੁਲਾਇ ॥
पंच लछ बुलाइ भूपति पूछ सरब बुलाइ ॥

यदा राजा इदम् उक्तवान् तदा मुख्यमन्त्री तदर्थं आरब्धवान् ते पञ्चलक्षराजान् आमन्त्रयन्ति स्म