राजा राज्ञ्या सह राज्ञः उद्घोषं प्रारभत |
अहो देव ! त्वया अस्मान् का स्थितिः कृता ?
क्रीडायाः क्रमे सः अग्निम् अयच्छत् (तोपं प्रति)।
एवं कृत्वा राज कुमारी तोपात् बहिः उड्डीयत । ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९२ अध्यायः समाप्तः, सर्वं शुभम्।३९२।६९७७। गच्छति
चतुर्विंशतिः : १.
अचलपुरस्य राजा कथयति स्म।
तस्य नाम अचल सेन् आसीत् ।
सुधर्मीरायः नाम एकः शाहः तत्र शृणोति स्म ।
(एवं महान् आसीत्) सर्वराजानां मुक्ता इव। १.
सः चम्पायाः (देई) कन्या इति उच्यते स्म ।
सा सुन्दरी सद्गुणी च उच्यते स्म।
सः राजकुमारं दृष्टवान्
यस्य नाम सुचभि राय इति । २.
अडिगः : १.
(राज कुमारी) एकं मित्रम् आहूतवान्।
तं सुचभी राय दर्रां प्रति प्रेषितवान्।
उवाच च तं महता प्रयत्नेन इह आनयतु।
यावत् इच्छसि तावत् धनं गृहाण। ३.
(राजकुमार्याः) वचनं श्रुत्वा सखी मित्रस्य गृहं गतवती।
यथा सा कथं व्याख्याय तत्र आनयत्।
राजकुमारं मिलित्वा युवती अतीव प्रसन्ना अभवत् ।
सः स्वतः बहु मद्यम् आज्ञापितवान् । ४.
उभौ शय्यायाम् (उपविष्टौ) मद्यं पिबतः
स्त्रीपुरुषौ च मिलित्वा हर्षितौ हर्षितौ च।
कोकः शास्त्रसिद्धान्तं हर्षेण पठति
परस्परं च स्कन्धेषु हस्तौ स्थापयित्वा।
(ते) उभौ पूर्णबलेन क्रीडितुं आरब्धवन्तौ।
सः कस्यचित् भयं विना हृदये आनन्दं कर्तुं आरब्धवान् ।
( परस्परं लसन्तः आसन्) इञ्चमपि न मुञ्चन्ति स्म।
(ते) तत्र काम देवस्य सर्वाभिमानं भङ्गयन्ति स्म। ६.
चतुर्विंशतिः : १.
संयोगेन स्त्री सुखं प्राप्तवती
कामं कृत्वा च (पूर्णां) रात्रौ व्यतीतवान्।
यदा प्रथमा (अर्ध) रात्रौ गता तदा ।
ततः अन्तिमरात्रौ (ते) संज्ञां प्राप्तवन्तः। ७.
कुमारः राज कुमारी इत्यस्मै अवदत् यत्,
अधुना मम शरीरं त्यजतु।
यदि कश्चित् अस्मान् पश्यति, .
अथ राज्ञः समीपं गत्वा रहस्यं वक्ष्यति। ८.
शाहस्य कन्या एवं (पूर्वम्) उक्तवती।
हे राज कुमार ! शृणु माम् |
(अहं) त्वां सर्वेषां पुरतः पिबितुं करिष्यामि,
तदा एव अहं शाहस्य कन्या इति उच्यते। ९.
(ततः) तस्य अङ्गं (भवतः) अङ्गेन सह संयोजयित्वा
भवता सह सम्मिलितं भविष्यति।
अहं भवन्तं सर्वान् जनान् द्रक्ष्यामि
न च शुभाशुभयोः भेदं विचारयिष्यन्ति। १०.