श्री दसम् ग्रन्थः

पुटः - 1344


ਰਾਨੀ ਭੂਪਤ ਸਹਿਤ ਪੁਕਾਰੀ ॥
रानी भूपत सहित पुकारी ॥

राजा राज्ञ्या सह राज्ञः उद्घोषं प्रारभत |

ਕਵਨ ਦੈਵ ਗਤਿ ਕਰੀ ਹਮਾਰੀ ॥
कवन दैव गति करी हमारी ॥

अहो देव ! त्वया अस्मान् का स्थितिः कृता ?

ਖੇਲਤ ਅਗਿ ਕੁਅਰਿ ਇਨ ਦਈ ॥
खेलत अगि कुअरि इन दई ॥

क्रीडायाः क्रमे सः अग्निम् अयच्छत् (तोपं प्रति)।

ਤੋਪ ਬਿਖੈ ਤਾ ਤੇ ਉਡਿ ਗਈ ॥੧੧॥
तोप बिखै ता ते उडि गई ॥११॥

एवं कृत्वा राज कुमारी तोपात् बहिः उड्डीयत । ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਬਾਨਵੇ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੯੨॥੬੯੭੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ बानवे चरित्र समापतम सतु सुभम सतु ॥३९२॥६९७७॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३९२ अध्यायः समाप्तः, सर्वं शुभम्।३९२।६९७७। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਛਲਾਪੁਰ ਇਕ ਭੂਪ ਭਨਿਜੈ ॥
अछलापुर इक भूप भनिजै ॥

अचलपुरस्य राजा कथयति स्म।

ਅਛਲ ਸੈਨ ਤਿਹ ਨਾਮ ਕਹਿਜੈ ॥
अछल सैन तिह नाम कहिजै ॥

तस्य नाम अचल सेन् आसीत् ।

ਤਹਿਕ ਸੁਧਰਮੀ ਰਾਇ ਸਾਹ ਭਨਿ ॥
तहिक सुधरमी राइ साह भनि ॥

सुधर्मीरायः नाम एकः शाहः तत्र शृणोति स्म ।

ਜਾਨੁਕ ਸਭ ਸਾਹਨ ਕੀ ਥੋ ਮਨਿ ॥੧॥
जानुक सभ साहन की थो मनि ॥१॥

(एवं महान् आसीत्) सर्वराजानां मुक्ता इव। १.

ਚੰਪਾ ਦੇ ਤਿਹ ਸੁਤਾ ਭਨਿਜੈ ॥
चंपा दे तिह सुता भनिजै ॥

सः चम्पायाः (देई) कन्या इति उच्यते स्म ।

ਰੂਪਵਾਨ ਗੁਨਵਾਨ ਕਹਿਜੈ ॥
रूपवान गुनवान कहिजै ॥

सा सुन्दरी सद्गुणी च उच्यते स्म।

ਤਿਨ ਰਾਜਾ ਕੋ ਪੁਤ੍ਰ ਨਿਹਾਰਿਯੋ ॥
तिन राजा को पुत्र निहारियो ॥

सः राजकुमारं दृष्टवान्

ਸੁਛਬਿ ਰਾਇ ਜਿਹ ਨਾਮ ਬਿਚਾਰਿਯੋ ॥੨॥
सुछबि राइ जिह नाम बिचारियो ॥२॥

यस्य नाम सुचभि राय इति । २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਹਿਤੂ ਜਾਨਿ ਇਕ ਸਹਚਰਿ ਲਈ ਬੁਲਾਇ ਕੈ ॥
हितू जानि इक सहचरि लई बुलाइ कै ॥

(राज कुमारी) एकं मित्रम् आहूतवान्।

ਸੁਛਬਿ ਰਾਇ ਕੇ ਦੀਨੋ ਤਾਹਿ ਪਠਾਇ ਕੈ ॥
सुछबि राइ के दीनो ताहि पठाइ कै ॥

तं सुचभी राय दर्रां प्रति प्रेषितवान्।

ਕਹਾ ਕ੍ਰੋਰਿ ਕਰਿ ਜਤਨ ਤਿਸੈ ਹ੍ਯਾਂ ਲ੍ਰਯਾਇਯੋ ॥
कहा क्रोरि करि जतन तिसै ह्यां ल्रयाइयो ॥

उवाच च तं महता प्रयत्नेन इह आनयतु।

ਹੋ ਜਿਤਕ ਚਹੌਗੀ ਦਰਬੁ ਤਿਤਕ ਲੈ ਜਾਇਯੋ ॥੩॥
हो जितक चहौगी दरबु तितक लै जाइयो ॥३॥

यावत् इच्छसि तावत् धनं गृहाण। ३.

ਸੁਨਤ ਸਹਚਰੀ ਬਚਨ ਸਜਨ ਕੇ ਗ੍ਰਿਹ ਗਈ ॥
सुनत सहचरी बचन सजन के ग्रिह गई ॥

(राजकुमार्याः) वचनं श्रुत्वा सखी मित्रस्य गृहं गतवती।

ਜਿਮਿ ਤਿਮਿ ਤਾਹਿ ਪ੍ਰਬੋਧ ਤਹਾ ਲ੍ਯਾਵਤ ਭਈ ॥
जिमि तिमि ताहि प्रबोध तहा ल्यावत भई ॥

यथा सा कथं व्याख्याय तत्र आनयत्।

ਮਿਲਤ ਛੈਲਨੀ ਛੈਲ ਅਧਿਕ ਸੁਖੁ ਪਾਇਯੋ ॥
मिलत छैलनी छैल अधिक सुखु पाइयो ॥

राजकुमारं मिलित्वा युवती अतीव प्रसन्ना अभवत् ।

ਹੋ ਭਾਤਿ ਭਾਤਿ ਕੀ ਕੈਫਨ ਨਿਕਟ ਮੰਗਾਇਯੋ ॥੪॥
हो भाति भाति की कैफन निकट मंगाइयो ॥४॥

सः स्वतः बहु मद्यम् आज्ञापितवान् । ४.

ਕਿਯਾ ਕੈਫ ਕੌ ਪਾਨ ਸੁ ਦੁਹੂੰ ਪ੍ਰਜੰਕ ਪਰ ॥
किया कैफ कौ पान सु दुहूं प्रजंक पर ॥

उभौ शय्यायाम् (उपविष्टौ) मद्यं पिबतः

ਭਾਤਿ ਭਾਤਿ ਤਨ ਰਮੇ ਬਿਹਸਿ ਕਰਿ ਨਾਰਿ ਨਰ ॥
भाति भाति तन रमे बिहसि करि नारि नर ॥

स्त्रीपुरुषौ च मिलित्वा हर्षितौ हर्षितौ च।

ਕੋਕ ਸਾਸਤ੍ਰ ਤੇ ਮਤ ਕੌ ਬਿਹਸਿ ਉਚਾਰਿ ਕੈ ॥
कोक सासत्र ते मत कौ बिहसि उचारि कै ॥

कोकः शास्त्रसिद्धान्तं हर्षेण पठति

ਹੋ ਆਪੁ ਬੀਚ ਕੰਧਨ ਪਰ ਹਾਥਨ ਡਾਰਿ ਕੈ ॥੫॥
हो आपु बीच कंधन पर हाथन डारि कै ॥५॥

परस्परं च स्कन्धेषु हस्तौ स्थापयित्वा।

ਅਧਿਕ ਜੋਰ ਤਨ ਦੋਊ ਤਹਾ ਕ੍ਰੀੜਾ ਕਰੈਂ ॥
अधिक जोर तन दोऊ तहा क्रीड़ा करैं ॥

(ते) उभौ पूर्णबलेन क्रीडितुं आरब्धवन्तौ।

ਮਨ ਮੈ ਭਏ ਅਨੰਦ ਨ ਕਾਹੂੰ ਤੇ ਡਰੈਂ ॥
मन मै भए अनंद न काहूं ते डरैं ॥

सः कस्यचित् भयं विना हृदये आनन्दं कर्तुं आरब्धवान् ।

ਲਪਟਿ ਲਪਟਿ ਕਰ ਜਾਹਿ ਸੁ ਛਿਨਿਕ ਨ ਛੋਰਹੀ ॥
लपटि लपटि कर जाहि सु छिनिक न छोरही ॥

( परस्परं लसन्तः आसन्) इञ्चमपि न मुञ्चन्ति स्म।

ਹੋ ਸਕਲ ਦ੍ਰਪ ਕੰਦ੍ਰਪ ਕੋ ਤਹਾ ਮਰੋਰਹੀ ॥੬॥
हो सकल द्रप कंद्रप को तहा मरोरही ॥६॥

(ते) तत्र काम देवस्य सर्वाभिमानं भङ्गयन्ति स्म। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭੋਗ ਕਰਤ ਤਰੁਨੀ ਸੁਖ ਪਾਯੋ ॥
भोग करत तरुनी सुख पायो ॥

संयोगेन स्त्री सुखं प्राप्तवती

ਕਰਤ ਕੇਲ ਰਜਨਿਯਹਿ ਬਿਤਾਯੋ ॥
करत केल रजनियहि बितायो ॥

कामं कृत्वा च (पूर्णां) रात्रौ व्यतीतवान्।

ਪਹਿਲੀ ਰਾਤਿ ਬੀਤ ਜਬ ਗਈ ॥
पहिली राति बीत जब गई ॥

यदा प्रथमा (अर्ध) रात्रौ गता तदा ।

ਪਾਛਿਲ ਰੈਨਿ ਰਹਤ ਸੁਧਿ ਲਈ ॥੭॥
पाछिल रैनि रहत सुधि लई ॥७॥

ततः अन्तिमरात्रौ (ते) संज्ञां प्राप्तवन्तः। ७.

ਕਹਾ ਕੁਅਰਿ ਉਠਿ ਰਾਜ ਕੁਅਰ ਸੰਗ ॥
कहा कुअरि उठि राज कुअर संग ॥

कुमारः राज कुमारी इत्यस्मै अवदत् यत्,

ਕਬਹੂੰ ਛਾਡ ਹਮਾਰਾ ਤੈ ਅੰਗ ॥
कबहूं छाड हमारा तै अंग ॥

अधुना मम शरीरं त्यजतु।

ਜੋ ਕੋਈ ਪੁਰਖ ਹਮੈ ਲਹਿ ਜੈਹੈ ॥
जो कोई पुरख हमै लहि जैहै ॥

यदि कश्चित् अस्मान् पश्यति, .

ਜਾਇ ਰਾਵ ਤਨ ਭੇਦ ਬਤੈਹੈ ॥੮॥
जाइ राव तन भेद बतैहै ॥८॥

अथ राज्ञः समीपं गत्वा रहस्यं वक्ष्यति। ८.

ਸਾਹੁ ਸੁਤਾ ਇਹ ਭਾਤਿ ਉਚਾਰਾ ॥
साहु सुता इह भाति उचारा ॥

शाहस्य कन्या एवं (पूर्वम्) उक्तवती।

ਬੈਨ ਸੁਨੋ ਮਮ ਰਾਜ ਕੁਮਾਰਾ ॥
बैन सुनो मम राज कुमारा ॥

हे राज कुमार ! शृणु माम् |

ਸਭਨ ਲਖਤ ਤੁਹਿ ਕੈਫ ਪਿਲਾਊਾਂ ॥
सभन लखत तुहि कैफ पिलाऊां ॥

(अहं) त्वां सर्वेषां पुरतः पिबितुं करिष्यामि,

ਤਬੈ ਸਾਹ ਕੀ ਸੁਤਾ ਕਹਾਊਾਂ ॥੯॥
तबै साह की सुता कहाऊां ॥९॥

तदा एव अहं शाहस्य कन्या इति उच्यते। ९.

ਤਹ ਹੀ ਰਮੋ ਤਿਹਾਰੇ ਸੰਗਾ ॥
तह ही रमो तिहारे संगा ॥

(ततः) तस्य अङ्गं (भवतः) अङ्गेन सह संयोजयित्वा

ਅਪਨੇ ਜੋਰਿ ਅੰਗ ਸੌ ਅੰਗਾ ॥
अपने जोरि अंग सौ अंगा ॥

भवता सह सम्मिलितं भविष्यति।

ਹਮੈ ਤੁਮੈ ਸਭ ਲੋਗ ਨਿਹਾਰੈ ॥
हमै तुमै सभ लोग निहारै ॥

अहं भवन्तं सर्वान् जनान् द्रक्ष्यामि

ਭਲੋ ਬੁਰੋ ਨਹਿ ਭੇਦ ਬਿਚਾਰੈ ॥੧੦॥
भलो बुरो नहि भेद बिचारै ॥१०॥

न च शुभाशुभयोः भेदं विचारयिष्यन्ति। १०.