सा अग्रे धावित्वा शत्रुमुखं प्रहृत्य तस्य अधरं छिनत्ति यथा छेदः लोहं छिनत्ति।,
राक्षसस्य कृष्णशरीरस्य गङ्गयमुनादन्ताः च रक्तरक्तेन सह त्रयः वर्णाः त्रिबेनीरूपं गृहीतवन्तः।।९७।,
आत्मानं क्षतिग्रस्तं दृष्ट्वा धूमर लोचनः महता बलेन खड्गं नियन्त्रितवान् ।,
सः राक्षसः विंशतितः पञ्चविंशतिपर्यन्तं प्रहारं कृतवान्, परन्तु सिंहः एकं पादं अपि पृष्ठतः न गृहीतवान्।,
गदां धारयन्ती देवी शत्रुसेना विभज्य, धूमर लोचनस्य शिरसि तादृशं प्रहारं कृतवती,
यथा इन्द्रो महाक्रोधेन गिरिदुर्गं स्वशस्त्रेण वज्रम् ॥९८॥,
धूमर लोकाहन् उच्चैः उद्घोषयन् स्वबलं स्वेन सह नीत्वा ।
खड्गं हस्ते धारयन् सहसा सिंहस्य शरीरे प्रहारं कृतवान्।,
चान्दनी तु धूमरलोचनस्य शिरः छिन्नहस्तेन खड्गेन राक्षसानां उपरि क्षिप्तवती।,
यथा हिंसकतूफाने खदिरा दूरं पतति, तालवृक्षात् भग्नाः।९९।,
दोहरा, ९.
एवं यदा देवी धूमरलोचनं हत्वा ।
दानवसेना मुग्धा भूत्वा महाविलापम्।।100।,
मार्कण्डेयपुराणे चण्डी चरित्र उकति बिलास धूमर लोचन का वध शीर्षक तृतीय अध्याय का समाप्ति। ३., २.
स्वय्या, ९.
राक्षसानां प्रकोपं श्रुत्वा शक्तिशालिनी चण्डी क्रोधात् रक्ता चक्षुः ।,
शिवचिन्तनं कोलाहलेन भग्नं च व्याकुलः सन् पक्षविमानं शिथिलं कृतवान्।,
देवीनेत्राग्निना राक्षससेना भस्मनिवृत्ता, कविः एतां लोटं कल्पितवान्।,
सर्वासुरसेना भस्मनिवृत्ता यथा भृङ्गाः विषसोमोकेन नश्यन्ति।१०१.,
दोहरा, ९.
एकं राक्षसं विहाय अन्यत् सर्वं सैन्यं दग्धम्।,
चण्डी इत्यनेन परहत्यायै तं जानीतेव तारितम् आसीत्।१०२.,
स मूढो दानवः पलाय्य राज्ञः सुम्भं प्राह ।
चण्डी धूमरलोचनं स्वसैन्येन सह नाशितवान्।१०३.,