दोहरा
कृष्णः धौतपत्न्यै वरं दत्त्वा शिरः न्यस्य उपविष्टवान्
अथ (राजा) परीक्षतः शुकात् पप्रच्छ मुने! किमर्थं कृष्णः शिरः न्यस्य उपविष्टः इति ब्रूहि ८२३ ।
शुकस्य वाक्यं राजानं सम्भाषितम्-
स्वय्या
चतुष्भुजः कृष्णः तां सुखजीवनवरदानं दत्तवान्
भगवतः वचनेन सर्वेषां त्रयाणां लोकानां फलं लभ्यते,
परन्तु परम्परानुसारं महापुरुषः किमपि दत्त्वा किमपि न दत्तवान् इति चिन्तयन् लज्जां अनुभवति
कृष्णोऽपि अल्पप्रदत्तमिदं ज्ञात्वा शिरः न्यस्य पश्चात्तापं कृतवान्।824। बचित्तरनाटके धौतस्य वधस्य, तस्य भार्यायाः वरदानस्य च वर्णनस्य अन्तः।
अधुना मालीस्य मोक्षस्य वर्णनं आरभ्यते
दोहरा
धौतस्य हत्वा भार्यायाः कार्यस्य (मोक्षस्य) निरोधेन च
प्रक्षालं हत्वा भार्यायाः वरदानं कृत्वा कृष्णः रथं चालयित्वा राज्ञः प्रासादस्य पुरतः प्राप्यताम्।८२५।
स्वय्या
श्रीकृष्णं प्रथमं मिलित्वा मालाकारः
सः बहुवारं कृष्णस्य चरणयोः पतित्वा तं स्वेन सह गृहीत्वा कृष्णाय भोजनं सेवितवान्
कृष्णः प्रसन्नः सन् वरं याचतु इति अवदत्
माली साधुसङ्गस्य वरं याचयितुम् मनसि चिन्तितवान्, कृष्णः एतत् मनसा पठित्वा तस्मै एव वरं दत्तवान्।८२६।
दोहरा
यदा श्रीकृष्णः प्रसन्नः सन् वरं ददौ मालीम् |
मनसि प्रसन्नः सन् कृष्णः माली वरं दत्त्वा कुब्जस्य हितं कर्तुं पुरं प्रति अगच्छत्।८२७।
कुब्जस्य मोक्षस्य वर्णनान्तः
कुब्जस्य मोक्षस्य वर्णनान्तः
स्वय्या