श्री दसम् ग्रन्थः

पुटः - 378


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੈ ਬਰੁ ਤਾ ਤ੍ਰੀਯ ਕੋ ਕ੍ਰਿਸਨ ਮੂੰਡ ਰਹੇ ਨਿਹੁਰਾਇ ॥
दै बरु ता त्रीय को क्रिसन मूंड रहे निहुराइ ॥

कृष्णः धौतपत्न्यै वरं दत्त्वा शिरः न्यस्य उपविष्टवान्

ਤਬ ਸੁਕ ਸੋ ਪੁਛਯੌ ਨ੍ਰਿਪੈ ਕਹੋ ਹਮੈ ਕਿਹ ਭਾਇ ॥੮੨੩॥
तब सुक सो पुछयौ न्रिपै कहो हमै किह भाइ ॥८२३॥

अथ (राजा) परीक्षतः शुकात् पप्रच्छ मुने! किमर्थं कृष्णः शिरः न्यस्य उपविष्टः इति ब्रूहि ८२३ ।

ਸੁਕ ਬਾਚ ਰਾਜਾ ਸੋ ॥
सुक बाच राजा सो ॥

शुकस्य वाक्यं राजानं सम्भाषितम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਚਤੁਰਭੁਜ ਕੋ ਬਰੁ ਵਾਹਿ ਦਯੋ ਬਰੁ ਪਾਇ ਸੁਖੀ ਰਹੁ ਤਾਹਿ ਕਹੇ ॥
चतुरभुज को बरु वाहि दयो बरु पाइ सुखी रहु ताहि कहे ॥

चतुष्भुजः कृष्णः तां सुखजीवनवरदानं दत्तवान्

ਹਰਿ ਬਾਕ ਕੇ ਹੋਵਤ ਪੈ ਤਿਨ ਹੂੰ ਅਮਰਾ ਪੁਰ ਕੇ ਫਲ ਹੈ ਸੁ ਲਹੇ ॥
हरि बाक के होवत पै तिन हूं अमरा पुर के फल है सु लहे ॥

भगवतः वचनेन सर्वेषां त्रयाणां लोकानां फलं लभ्यते,

ਬਹੁ ਦੈ ਕਰਿ ਲਜਿਤ ਹੋਤ ਬਡੇ ਇਮ ਲੋਕ ਏ ਨੀਤਿ ਬਿਖੈ ਹੈ ਕਹੇ ॥
बहु दै करि लजित होत बडे इम लोक ए नीति बिखै है कहे ॥

परन्तु परम्परानुसारं महापुरुषः किमपि दत्त्वा किमपि न दत्तवान् इति चिन्तयन् लज्जां अनुभवति

ਹਰਿ ਜਾਨਿ ਕਿ ਮੈ ਇਹ ਥੋਰੋ ਦਯੋ ਤਿਹ ਤੇ ਮੁੰਡੀਆ ਨਿਹੁਰਾਇ ਰਹੇ ॥੮੨੪॥
हरि जानि कि मै इह थोरो दयो तिह ते मुंडीआ निहुराइ रहे ॥८२४॥

कृष्णोऽपि अल्पप्रदत्तमिदं ज्ञात्वा शिरः न्यस्य पश्चात्तापं कृतवान्।824। बचित्तरनाटके धौतस्य वधस्य, तस्य भार्यायाः वरदानस्य च वर्णनस्य अन्तः।

ਅਥ ਬਾਗਵਾਨ ਕੋ ਉਧਾਰ ॥
अथ बागवान को उधार ॥

अधुना मालीस्य मोक्षस्य वर्णनं आरभ्यते

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਧ ਕੈ ਧੋਬੀ ਕੌ ਕ੍ਰਿਸਨ ਕਰਿ ਤਾ ਤ੍ਰੀਯ ਕੋ ਕਾਮ ॥
बध कै धोबी कौ क्रिसन करि ता त्रीय को काम ॥

धौतस्य हत्वा भार्यायाः कार्यस्य (मोक्षस्य) निरोधेन च

ਰਥ ਧਵਾਇ ਤਬ ਹੀ ਚਲੇ ਨ੍ਰਿਪ ਕੇ ਸਾਮੁਹਿ ਧਾਮ ॥੮੨੫॥
रथ धवाइ तब ही चले न्रिप के सामुहि धाम ॥८२५॥

प्रक्षालं हत्वा भार्यायाः वरदानं कृत्वा कृष्णः रथं चालयित्वा राज्ञः प्रासादस्य पुरतः प्राप्यताम्।८२५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਗੇ ਤੇ ਸ੍ਯਾਮ ਮਿਲਿਯੋ ਬਾਗਵਾਨ ਸੁ ਹਾਰ ਗਰੇ ਹਰਿ ਕੇ ਤਿਨਿ ਡਾਰਿਯੋ ॥
आगे ते स्याम मिलियो बागवान सु हार गरे हरि के तिनि डारियो ॥

श्रीकृष्णं प्रथमं मिलित्वा मालाकारः

ਪਾਇ ਪਰਿਯੋ ਹਰਿ ਕੇ ਬਹੁ ਬਾਰਨ ਭੋਜਨ ਧਾਮ ਲਿਜਾਇ ਜਿਵਾਰਿਯੋ ॥
पाइ परियो हरि के बहु बारन भोजन धाम लिजाइ जिवारियो ॥

सः बहुवारं कृष्णस्य चरणयोः पतित्वा तं स्वेन सह गृहीत्वा कृष्णाय भोजनं सेवितवान्

ਤਾ ਕੋ ਪ੍ਰਸੰਨਿ ਕੈ ਮਾਗਤ ਭਯੋ ਬਰੁ ਸਾਧ ਕੀ ਸੰਗਤਿ ਕੋ ਜੀਯ ਧਾਰਿਯੋ ॥
ता को प्रसंनि कै मागत भयो बरु साध की संगति को जीय धारियो ॥

कृष्णः प्रसन्नः सन् वरं याचतु इति अवदत्

ਜਾਨ ਲਈ ਜੀਯ ਕੀ ਘਨ ਸ੍ਯਾਮ ਤਬੈ ਬਰੁ ਵਾ ਉਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥੮੨੬॥
जान लई जीय की घन स्याम तबै बरु वा उह भाति उचारियो ॥८२६॥

माली साधुसङ्गस्य वरं याचयितुम् मनसि चिन्तितवान्, कृष्णः एतत् मनसा पठित्वा तस्मै एव वरं दत्तवान्।८२६।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਰੁ ਜਬ ਮਾਲੀ ਕਉ ਦਯੋ ਰੀਝਿ ਮਨੈ ਘਨ ਸ੍ਯਾਮ ॥
बरु जब माली कउ दयो रीझि मनै घन स्याम ॥

यदा श्रीकृष्णः प्रसन्नः सन् वरं ददौ मालीम् |

ਫਿਰਿ ਪੁਰ ਹਾਟਨ ਪੈ ਗਏ ਕਰਨ ਕੂਬਰੀ ਕਾਮ ॥੮੨੭॥
फिरि पुर हाटन पै गए करन कूबरी काम ॥८२७॥

मनसि प्रसन्नः सन् कृष्णः माली वरं दत्त्वा कुब्जस्य हितं कर्तुं पुरं प्रति अगच्छत्।८२७।

ਇਤਿ ਬਾਗਵਾਨ ਕੋ ਉਧਾਰ ਕੀਆ ॥
इति बागवान को उधार कीआ ॥

कुब्जस्य मोक्षस्य वर्णनान्तः

ਅਥ ਕੁਬਜਾ ਕੋ ਉਧਾਰ ਕਰਨੰ ॥
अथ कुबजा को उधार करनं ॥

कुब्जस्य मोक्षस्य वर्णनान्तः

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या