श्री दसम् ग्रन्थः

पुटः - 1105


ਹੋ ਨਿਰਖਿ ਤਿਹਾਰੀ ਪ੍ਰਭਾ ਦਿਵਾਨੀ ਹ੍ਵੈ ਰਹੀ ॥੩੭॥
हो निरखि तिहारी प्रभा दिवानी ह्वै रही ॥३७॥

तव सौन्दर्यं दृष्ट्वा अहं उन्मत्तः अभवम्। ३७.

ਹੌ ਤਵ ਪ੍ਰਭਾ ਬਿਲੋਕਿ ਰਹੀ ਉਰਝਾਇ ਕੈ ॥
हौ तव प्रभा बिलोकि रही उरझाइ कै ॥

अहं तव तेजसा मुग्धः अस्मि।

ਗ੍ਰਿਹ ਸਿਗਰੇ ਕੀ ਸੰਗ੍ਰਯਾ ਦਈ ਭੁਲਾਇ ਕੈ ॥
ग्रिह सिगरे की संग्रया दई भुलाइ कै ॥

(अहं) विस्मृता शुद्धा प्रज्ञा सर्वगृहस्य।

ਅਮਰ ਅਜਰ ਫਲ ਤੁਮ ਕੌ ਦੀਨੋ ਆਨਿ ਕਰਿ ॥
अमर अजर फल तुम कौ दीनो आनि करि ॥

(तस्मात्) तेन ते अमरफलफलम् आनयत्।

ਹੋ ਤਾ ਤੇ ਮਦਨ ਸੰਤਾਪ ਨ੍ਰਿਪਤਿ ਹਮਰੋ ਪ੍ਰਹਰਿ ॥੩੮॥
हो ता ते मदन संताप न्रिपति हमरो प्रहरि ॥३८॥

(अतः) हे राजन् ! मम कामं तृपयतु। ३८.

ਧੰਨ੍ਯ ਧੰਨ੍ਯ ਤਾ ਕੌ ਤਬ ਨ੍ਰਿਪਤਿ ਉਚਾਰਿਯੋ ॥
धंन्य धंन्य ता कौ तब न्रिपति उचारियो ॥

अथ राजा धन्यम् आहूतवान् |

ਭਾਤਿ ਭਾਤਿ ਸੌ ਤਾ ਕੇ ਸੰਗ ਬਿਹਾਰਿਯੋ ॥
भाति भाति सौ ता के संग बिहारियो ॥

परस्परं च तस्य प्रेमं कृतवान्।

ਲਪਟਿ ਲਪਟਿ ਬੇਸ੍ਵਾ ਹੂੰ ਗਈ ਬਨਾਇ ਕੈ ॥
लपटि लपटि बेस्वा हूं गई बनाइ कै ॥

वेश्या अपि तस्य सह सुसंगतिम् अकरोत्

ਹੋ ਅਪ੍ਰਮਾਨ ਦੁਤਿ ਹੇਰਿ ਰਹੀ ਉਰਝਾਇ ਕੈ ॥੩੯॥
हो अप्रमान दुति हेरि रही उरझाइ कै ॥३९॥

तस्याः अद्वितीयं सौन्दर्यं च दृष्ट्वा अटत्। ३९.

ਮਨ ਭਾਵੰਤੋ ਮੀਤ ਜਵਨ ਦਿਨ ਪਾਈਯੈ ॥
मन भावंतो मीत जवन दिन पाईयै ॥

यस्मिन् दिने इष्टं मित्रं लभते ।

ਤਵਨ ਘਰੀ ਕੇ ਪਲ ਪਲ ਬਲਿ ਬਲਿ ਜਾਈਯੈ ॥
तवन घरी के पल पल बलि बलि जाईयै ॥

अतः तस्याः घण्टायाः क्षणात् क्षणं गच्छामः।

ਲਪਟਿ ਲਪਟਿ ਕਰਿ ਤਾ ਸੌ ਅਧਿਕ ਬਿਹਾਰੀਯੈ ॥
लपटि लपटि करि ता सौ अधिक बिहारीयै ॥

तस्य सह अधिकं विनोदं कुर्मः।

ਹੋ ਤਤਖਿਨ ਦ੍ਰਪ ਕੰਦ੍ਰਪ ਕੋ ਸਕਲ ਨਿਵਾਰੀਯੈ ॥੪੦॥
हो ततखिन द्रप कंद्रप को सकल निवारीयै ॥४०॥

तस्य छिन् काम देवस्य च सर्वान् गौरवं दूरं कुर्मः। ४०.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਬਾਲ ਕੋ ਰੂਪ ਬਿਲੋਕਿ ਕੈ ਲਾਲ ਕਛੂ ਹਸਿ ਕੈ ਅਸ ਬੈਨ ਉਚਾਰੇ ॥
बाल को रूप बिलोकि कै लाल कछू हसि कै अस बैन उचारे ॥

स राजा वेश्यारूपं दृष्ट्वा हसन् किञ्चित् वचनं उक्तवान् ।

ਤੈ ਅਟਕੀ ਸੁਨਿ ਸੁੰਦਰਿ ਮੋ ਪਰ ਐਸੇ ਨ ਸੁੰਦਰ ਅੰਗ ਹਮਾਰੇ ॥
तै अटकी सुनि सुंदरि मो पर ऐसे न सुंदर अंग हमारे ॥

सुंदरं! शृणु त्वं मयि आसक्तः, परन्तु मम तादृशाः सुन्दराः भागाः नास्ति।

ਜੀਬੋ ਘਨੋ ਸਿਗਰੋ ਜਗ ਚਾਹਤ ਸੋ ਨ ਰੁਚਿਯੋ ਚਿਤ ਮਾਝਿ ਤਿਹਾਰੇ ॥
जीबो घनो सिगरो जग चाहत सो न रुचियो चित माझि तिहारे ॥

सर्वं जगत् बहु जीवितुं इच्छति, परन्तु एतत् भवतः मनसः कृते किमर्थं न हितं?

ਆਨਿ ਜਰਾਰਿ ਦਯੋ ਹਮ ਕੌ ਫਲੁ ਦਾਸ ਭਏ ਹਮ ਆਜੁ ਤਿਹਾਰੇ ॥੪੧॥
आनि जरारि दयो हम कौ फलु दास भए हम आजु तिहारे ॥४१॥

एषः जरारिपुः अमरः ('जररी') फलं वा मां आनयत्। अत एव अद्य अहं तव दासः अभवम्। ४१.

ਬੇਸ੍ਵਾ ਵਾਚ ॥
बेस्वा वाच ॥

वेश्या उक्तवती।

ਨੈਨ ਲਗੇ ਜਬ ਤੇ ਤੁਮ ਸੌ ਤਬ ਤੇ ਤਵ ਹੇਰਿ ਪ੍ਰਭਾ ਬਲਿ ਜਾਊਾਂ ॥
नैन लगे जब ते तुम सौ तब ते तव हेरि प्रभा बलि जाऊां ॥

(हे राजन्!) शृणु, यदा मया त्वयि दृष्टिः स्थापिता, तदा आरभ्य अहं तव सौन्दर्यं दृष्ट्वा उत्साहितः अस्मि।

ਭੌਨ ਭੰਡਾਰ ਸੁਹਾਤ ਨ ਮੋ ਕਹ ਸੋਵਤ ਹੂੰ ਬਿਝ ਕੈ ਬਰਰਾਊਾਂ ॥
भौन भंडार सुहात न मो कह सोवत हूं बिझ कै बरराऊां ॥

प्रासादाः भण्डाराः च मम कृते उत्तमं न दृश्यन्ते, अहं सुप्तः सन् जागरणं आरभते।

ਜੈਤਿਕ ਆਪਨੀ ਆਰਬਲਾ ਸਭ ਮੀਤ ਕੇ ਊਪਰ ਵਾਰਿ ਬਹਾਊਾਂ ॥
जैतिक आपनी आरबला सभ मीत के ऊपर वारि बहाऊां ॥

(मम) कियत् अपि वयः भवतु, अहं सर्वान् मित्राणि उपरितः ताडयितुम् इच्छामि।

ਕੇਤਿਕ ਬਾਤ ਜਰਾਰਿ ਸੁਨੋ ਫਲ ਪ੍ਰਾਨ ਦੈ ਮੋਲ ਪਿਯਾ ਕਹ ਲ੍ਯਾਊਂ ॥੪੨॥
केतिक बात जरारि सुनो फल प्रान दै मोल पिया कह ल्याऊं ॥४२॥

अमरस्य ('जररी') फलस्य किं प्रकरणम् ?

ਤੈ ਜੁ ਦਿਯੋ ਤੀਯ ਕੋ ਫਲ ਥੋ ਦਿਜ ਤੇ ਕਰਿ ਕੋਟਿਕੁਪਾਇ ਲੀਯੋ ॥
तै जु दियो तीय को फल थो दिज ते करि कोटिकुपाइ लीयो ॥

यत् फलं त्वया ददौ तां ब्राह्मणेन महता प्रमाणेन प्राप्तम्।

ਸੋਊ ਲੈ ਕਰ ਜਾਰ ਕੌ ਦੇਤ ਭਈ ਤਿਨ ਰੀਝਿ ਕੈ ਮੋ ਪਰ ਮੋਹਿ ਦੀਯੋ ॥
सोऊ लै कर जार कौ देत भई तिन रीझि कै मो पर मोहि दीयो ॥

सा (राज्ञी) तत् गृहीत्वा मित्राय दत्तवती सः (सखी) प्रसन्नः भूत्वा मम कृते दत्तवान्।

ਨ੍ਰਿਪ ਹੌ ਅਟਕੀ ਤਵ ਹੇਰਿ ਪ੍ਰਭਾ ਤਨ ਕੋ ਤਨਿ ਕੈ ਨਹਿ ਤਾਪ ਕੀਯੋ ॥
न्रिप हौ अटकी तव हेरि प्रभा तन को तनि कै नहि ताप कीयो ॥

हे राजन ! तव शरीरस्य सौन्दर्यं दृष्ट्वा अटन् अस्मि, (तस्मात् फलं दत्त्वा) न पीडा आसीत्।

ਤਿਹ ਖਾਹੁ ਹਮੈ ਸੁਖ ਦੇਹ ਦਿਯੋ ਨ੍ਰਿਪ ਰਾਜ ਕਰੋ ਜੁਗ ਚਾਰ ਜੀਯੋ ॥੪੩॥
तिह खाहु हमै सुख देह दियो न्रिप राज करो जुग चार जीयो ॥४३॥

(त्वं) फलमिदं भक्षस्व, देहप्रीतिं देहि मे राजन्! (त्वं) चतुर्युगं शासनं करोषि। ४३.

ਭਰਥਰਿ ਬਾਚ ॥
भरथरि बाच ॥

भर्थरी उवाच।

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਧ੍ਰਿਗ ਮੁਹਿ ਕੌ ਮੈ ਜੁ ਫਲੁ ਤ੍ਰਿਯਹਿ ਦੈ ਡਾਰਿਯੌ ॥
ध्रिग मुहि कौ मै जु फलु त्रियहि दै डारियौ ॥

अहं द्वेष्टि यत् मया तत् फलं स्त्रियाः (राज्ञ्याः) दत्तम्।

ਧ੍ਰਿਗ ਤਿਹ ਦਿਯੋ ਚੰਡਾਰ ਜੁ ਧ੍ਰਮ ਨ ਬਿਚਾਰਿਯੌ ॥
ध्रिग तिह दियो चंडार जु ध्रम न बिचारियौ ॥

लज्जा तस्याः (राज्ञी) अपि (यया एतत् फलं दत्तम्) धर्मं न विचार्य चण्डालम्।

ਧ੍ਰਿਗ ਤਾ ਕੋ ਤਿਨ ਤ੍ਰਿਯ ਰਾਨੀ ਸੀ ਪਾਇ ਕੈ ॥
ध्रिग ता को तिन त्रिय रानी सी पाइ कै ॥

(सः (चन्दलः) अपि शापितः यः राज्ञीरूपं स्त्रियं प्राप्य

ਹੋ ਦਯੋ ਬੇਸ੍ਵਹਿ ਪਰਮ ਪ੍ਰੀਤਿ ਉਪਜਾਇ ਕੈ ॥੪੪॥
हो दयो बेस्वहि परम प्रीति उपजाइ कै ॥४४॥

(तत् फलं) वेश्या सह बहु प्रेम्णः विकासं कृत्वा दत्तम् आसीत्। ४४.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਆਧਿਕ ਆਪੁ ਭਖ੍ਰਯੋ ਨ੍ਰਿਪ ਲੈ ਫਲ ਆਧਿਕ ਰੂਪਮਤੀ ਕਹ ਦੀਨੋ ॥
आधिक आपु भख्रयो न्रिप लै फल आधिक रूपमती कह दीनो ॥

राजा फलं गृहीत्वा अर्धं भुक्त्वा रूपमतिं (वेश्याम्) अर्धं दत्तवान् ।

ਯਾਰ ਕੈ ਟੂਕ ਹਜਾਰ ਕਰੇ ਗਹਿ ਨਾਰਿ ਭਿਟ੍ਰਯਾਰ ਤਿਨੈ ਬਧਿ ਕੀਨੋ ॥
यार कै टूक हजार करे गहि नारि भिट्रयार तिनै बधि कीनो ॥

(सः) मित्रं (चण्डालं) हत्वा राज्ञीं दासीं च (‘भीत्यार’ राज्ञ्याः चण्डालेन सह विवाहः) हतः।

ਭੌਨ ਭੰਡਾਰ ਬਿਸਾਰ ਸਭੈ ਕਛੁ ਰਾਮ ਕੋ ਨਾਮੁ ਹ੍ਰਿਦੈ ਦ੍ਰਿੜ ਚੀਨੋ ॥
भौन भंडार बिसार सभै कछु राम को नामु ह्रिदै द्रिड़ चीनो ॥

प्रासादं निधिं च सर्वं विस्मृत्य रामनाम हृदि निधाय ।

ਜਾਇ ਬਸ੍ਯੋ ਤਬ ਹੀ ਬਨ ਮੈ ਨ੍ਰਿਪ ਭੇਸ ਕੋ ਤ੍ਯਾਗ ਜੁਗੇਸ ਕੋ ਲੀਨੋ ॥੪੫॥
जाइ बस्यो तब ही बन मै न्रिप भेस को त्याग जुगेस को लीनो ॥४५॥

(भारतरी) राज्ञः वस्त्रं त्यक्त्वा जोगी भूत्वा कुटीरे स्थितवान्। ४५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਨ ਭੀਤਰ ਭੇਟਾ ਭਈ ਗੋਰਖ ਸੰਗ ਸੁ ਧਾਰ ॥
बन भीतर भेटा भई गोरख संग सु धार ॥

सा गोरखनाथं (राजस्य) बन्ने मिलितवती

ਰਾਜ ਤ੍ਯਾਗ ਅੰਮ੍ਰਿਤ ਲਯੋ ਭਰਥਿਰ ਰਾਜ ਕੁਮਾਰ ॥੪੬॥
राज त्याग अंम्रित लयो भरथिर राज कुमार ॥४६॥

राज्यं त्यक्त्वा च भर्तृराजकुमारः अमृतं प्राप्तवान्। ४६.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਰੋਵਤ ਹੈ ਸੁ ਕਹੂੰ ਪੁਰ ਕੇ ਜਨ ਬੌਰੇ ਸੇ ਡੋਲਤ ਜ੍ਯੋ ਮਤਵਾਰੇ ॥
रोवत है सु कहूं पुर के जन बौरे से डोलत ज्यो मतवारे ॥

क्वचित् पुरजनाः रुदन्ति बधिर इव भ्रमन्ति च ।

ਫਾਰਤ ਚੀਰ ਸੁ ਬੀਰ ਗਿਰੇ ਕਹੂੰ ਜੂਝੈ ਹੈ ਖੇਤ ਮਨੋ ਜੁਝਿਯਾਰੇ ॥
फारत चीर सु बीर गिरे कहूं जूझै है खेत मनो जुझियारे ॥

क्वचित् कवचं विदारयित्वा पतितानि योद्धवः रणक्षेत्रे युध्यन्ति इव ।

ਰੋਵਤ ਨਾਰ ਅਪਾਰ ਕਹੂੰ ਬਿਸੰਭਾਰਿ ਭਈ ਕਰਿ ਨੈਨਨ ਤਾਰੇ ॥
रोवत नार अपार कहूं बिसंभारि भई करि नैनन तारे ॥

कुत्रचित् असंख्यस्त्रियः रोदन्ति, अचेतनाः शयनं कुर्वन्ति च नेत्रनिमिषं विना।

ਤ੍ਯਾਗ ਕੈ ਰਾਜ ਸਮਾਜ ਸਭੈ ਮਹਾਰਾਜ ਸਖੀ ਬਨ ਆਜੁ ਪਧਾਰੇ ॥੪੭॥
त्याग कै राज समाज सभै महाराज सखी बन आजु पधारे ॥४७॥

(परितः च वद) हे सखी ! सर्वराज्यान् त्यक्त्वा महाराजः अज बाणं गतः अस्ति। ४७.

ਨਿਜੁ ਨਾਰਿ ਨਿਹਾਰਿ ਕੈ ਭਰਥ ਕੁਮਾਰਿ ਬਿਸਾਰਿ ਸੰਭਾਰਿ ਛਕੀ ਮਨ ਮੈ ॥
निजु नारि निहारि कै भरथ कुमारि बिसारि संभारि छकी मन मै ॥

भर्तृकुमारं दृष्ट्वा तस्य पत्नयः इन्द्रियाणि नष्टाः, तेषां मनः (दुःखेन) पूरितम्।

ਕਹੂੰ ਹਾਰ ਗਿਰੈ ਕਹੂੰ ਬਾਰ ਲਸੈ ਕਛੁ ਨੈਕੁ ਪ੍ਰਭਾ ਨ ਰਹੀ ਤਨ ਮੈ ॥
कहूं हार गिरै कहूं बार लसै कछु नैकु प्रभा न रही तन मै ॥

क्वचित् (तेषां) हाराः पतिताः, क्वचित् केशाः (विकीर्णाः) उड्डीयन्ते (कस्यचित्) शरीरस्य किञ्चित् अपि सौन्दर्यं नास्ति।