तव सौन्दर्यं दृष्ट्वा अहं उन्मत्तः अभवम्। ३७.
अहं तव तेजसा मुग्धः अस्मि।
(अहं) विस्मृता शुद्धा प्रज्ञा सर्वगृहस्य।
(तस्मात्) तेन ते अमरफलफलम् आनयत्।
(अतः) हे राजन् ! मम कामं तृपयतु। ३८.
अथ राजा धन्यम् आहूतवान् |
परस्परं च तस्य प्रेमं कृतवान्।
वेश्या अपि तस्य सह सुसंगतिम् अकरोत्
तस्याः अद्वितीयं सौन्दर्यं च दृष्ट्वा अटत्। ३९.
यस्मिन् दिने इष्टं मित्रं लभते ।
अतः तस्याः घण्टायाः क्षणात् क्षणं गच्छामः।
तस्य सह अधिकं विनोदं कुर्मः।
तस्य छिन् काम देवस्य च सर्वान् गौरवं दूरं कुर्मः। ४०.
स्वयं:
स राजा वेश्यारूपं दृष्ट्वा हसन् किञ्चित् वचनं उक्तवान् ।
सुंदरं! शृणु त्वं मयि आसक्तः, परन्तु मम तादृशाः सुन्दराः भागाः नास्ति।
सर्वं जगत् बहु जीवितुं इच्छति, परन्तु एतत् भवतः मनसः कृते किमर्थं न हितं?
एषः जरारिपुः अमरः ('जररी') फलं वा मां आनयत्। अत एव अद्य अहं तव दासः अभवम्। ४१.
वेश्या उक्तवती।
(हे राजन्!) शृणु, यदा मया त्वयि दृष्टिः स्थापिता, तदा आरभ्य अहं तव सौन्दर्यं दृष्ट्वा उत्साहितः अस्मि।
प्रासादाः भण्डाराः च मम कृते उत्तमं न दृश्यन्ते, अहं सुप्तः सन् जागरणं आरभते।
(मम) कियत् अपि वयः भवतु, अहं सर्वान् मित्राणि उपरितः ताडयितुम् इच्छामि।
अमरस्य ('जररी') फलस्य किं प्रकरणम् ?
यत् फलं त्वया ददौ तां ब्राह्मणेन महता प्रमाणेन प्राप्तम्।
सा (राज्ञी) तत् गृहीत्वा मित्राय दत्तवती सः (सखी) प्रसन्नः भूत्वा मम कृते दत्तवान्।
हे राजन ! तव शरीरस्य सौन्दर्यं दृष्ट्वा अटन् अस्मि, (तस्मात् फलं दत्त्वा) न पीडा आसीत्।
(त्वं) फलमिदं भक्षस्व, देहप्रीतिं देहि मे राजन्! (त्वं) चतुर्युगं शासनं करोषि। ४३.
भर्थरी उवाच।
अडिगः : १.
अहं द्वेष्टि यत् मया तत् फलं स्त्रियाः (राज्ञ्याः) दत्तम्।
लज्जा तस्याः (राज्ञी) अपि (यया एतत् फलं दत्तम्) धर्मं न विचार्य चण्डालम्।
(सः (चन्दलः) अपि शापितः यः राज्ञीरूपं स्त्रियं प्राप्य
(तत् फलं) वेश्या सह बहु प्रेम्णः विकासं कृत्वा दत्तम् आसीत्। ४४.
स्वयं:
राजा फलं गृहीत्वा अर्धं भुक्त्वा रूपमतिं (वेश्याम्) अर्धं दत्तवान् ।
(सः) मित्रं (चण्डालं) हत्वा राज्ञीं दासीं च (‘भीत्यार’ राज्ञ्याः चण्डालेन सह विवाहः) हतः।
प्रासादं निधिं च सर्वं विस्मृत्य रामनाम हृदि निधाय ।
(भारतरी) राज्ञः वस्त्रं त्यक्त्वा जोगी भूत्वा कुटीरे स्थितवान्। ४५.
द्वयम् : १.
सा गोरखनाथं (राजस्य) बन्ने मिलितवती
राज्यं त्यक्त्वा च भर्तृराजकुमारः अमृतं प्राप्तवान्। ४६.
स्वयं:
क्वचित् पुरजनाः रुदन्ति बधिर इव भ्रमन्ति च ।
क्वचित् कवचं विदारयित्वा पतितानि योद्धवः रणक्षेत्रे युध्यन्ति इव ।
कुत्रचित् असंख्यस्त्रियः रोदन्ति, अचेतनाः शयनं कुर्वन्ति च नेत्रनिमिषं विना।
(परितः च वद) हे सखी ! सर्वराज्यान् त्यक्त्वा महाराजः अज बाणं गतः अस्ति। ४७.
भर्तृकुमारं दृष्ट्वा तस्य पत्नयः इन्द्रियाणि नष्टाः, तेषां मनः (दुःखेन) पूरितम्।
क्वचित् (तेषां) हाराः पतिताः, क्वचित् केशाः (विकीर्णाः) उड्डीयन्ते (कस्यचित्) शरीरस्य किञ्चित् अपि सौन्दर्यं नास्ति।