शस्त्राणि कवचसंपर्कं प्राप्य शरीराणि विदारयन्ति
खर्गाः भग्नाः भवन्ति
भग्नाः स्पार्स् तेभ्यः अग्निस्फुलिङ्गाः निर्गच्छन्ति।५०७।
अश्वाः नृत्यन्ति, २.
अश्वाः नृत्यन्ति योद्धा गर्जन्ति च |
वीराः पतन्ति, २.
बाणान् निर्वहन् पतन्ति ते ॥५०८॥
योद्धवः डुलन्ति, .
खुराः परितः गच्छन्ति, २.
योद्धा पटं बुनन्ति
स्वर्गकन्यानां चरन्तीं दृष्ट्वा योधाः डुलन्ति मत्ताः बाणान् विसृजन्ति।509।
पाधारि स्तन्जा
महत् घोरं युद्धं जातम्।
एवं युद्धं जातम्, अनेके योद्धाः क्षेत्रे पतिताः
इतः लचमनस्ततः अतकै च ॥२८॥
एकतः लक्ष्मणः रामभ्राता अपरतः अत्काये राक्षसः एतौ राजपुत्रौ परस्परं युध्यतः।५१०।
तदा लचमनः अतीव क्रुद्धः अभवत्
तदा लक्ष्मणः अत्यन्तं क्रुद्धः भूत्वा घृतस्य उपरि प्रज्वलितस्य अग्निः उग्रप्रज्वलितः इव उत्साहेन वर्धयति स्म
(सः) धनुर्हस्तेन (एवं मुक्त्वा) अनन्तबाणान्।
एह मासस्य ज्येष्ठस्य घोरं सूर्यकिरण इव तप्तबाणान् विसृजति स्म।५११।
(योद्धा) परस्परं बहुव्रणं कुर्वन्ति।
आत्मानं क्षतं प्राप्य स एतावन्तः बाणान् अनिर्वचनीयान् विसृजत्
(बहवः) योद्धाः युद्धकारणात् शहीदाः अभवन् ।
एते शूरा योद्धवः युद्धे लीनाः अपरं तु देवाः विजयशब्दं उत्थापयन्ति।५१२।