श्री दसम् ग्रन्थः

पुटः - 253


ਛਿਦੇ ਚਰਮੰ ॥
छिदे चरमं ॥

शस्त्राणि कवचसंपर्कं प्राप्य शरीराणि विदारयन्ति

ਤੁਟੈ ਖਗੰ ॥
तुटै खगं ॥

खर्गाः भग्नाः भवन्ति

ਉਠੈ ਅੰਗੰ ॥੫੦੭॥
उठै अंगं ॥५०७॥

भग्नाः स्पार्स् तेभ्यः अग्निस्फुलिङ्गाः निर्गच्छन्ति।५०७।

ਨਚੇ ਤਾਜੀ ॥
नचे ताजी ॥

अश्वाः नृत्यन्ति, २.

ਗਜੇ ਗਾਜੀ ॥
गजे गाजी ॥

अश्वाः नृत्यन्ति योद्धा गर्जन्ति च |

ਡਿਗੇ ਵੀਰੰ ॥
डिगे वीरं ॥

वीराः पतन्ति, २.

ਤਜੇ ਤੀਰੰ ॥੫੦੮॥
तजे तीरं ॥५०८॥

बाणान् निर्वहन् पतन्ति ते ॥५०८॥

ਝੁਮੇਾਂ ਸੂਰੰ ॥
झुमेां सूरं ॥

योद्धवः डुलन्ति, .

ਘੁਮੀ ਹੂਰੰ ॥
घुमी हूरं ॥

खुराः परितः गच्छन्ति, २.

ਕਛੇ ਬਾਣੰ ॥
कछे बाणं ॥

योद्धा पटं बुनन्ति

ਮਤੇ ਮਾਣੰ ॥੫੦੯॥
मते माणं ॥५०९॥

स्वर्गकन्यानां चरन्तीं दृष्ट्वा योधाः डुलन्ति मत्ताः बाणान् विसृजन्ति।509।

ਪਾਧਰੀ ਛੰਦ ॥
पाधरी छंद ॥

पाधारि स्तन्जा

ਤਹ ਭਯੋ ਘੋਰ ਆਹਵ ਅਪਾਰ ॥
तह भयो घोर आहव अपार ॥

महत् घोरं युद्धं जातम्।

ਰਣ ਭੂੰਮਿ ਝੂਮਿ ਜੁਝੇ ਜੁਝਾਰ ॥
रण भूंमि झूमि जुझे जुझार ॥

एवं युद्धं जातम्, अनेके योद्धाः क्षेत्रे पतिताः

ਇਤ ਰਾਮ ਭ੍ਰਾਤ ਅਤਕਾਇ ਉਤ ॥
इत राम भ्रात अतकाइ उत ॥

इतः लचमनस्ततः अतकै च ॥२८॥

ਰਿਸ ਜੁਝ ਉਝਰੇ ਰਾਜ ਪੁਤ ॥੫੧੦॥
रिस जुझ उझरे राज पुत ॥५१०॥

एकतः लक्ष्मणः रामभ्राता अपरतः अत्काये राक्षसः एतौ राजपुत्रौ परस्परं युध्यतः।५१०।

ਤਬ ਰਾਮ ਭ੍ਰਾਤ ਅਤਿ ਕੀਨ ਰੋਸ ॥
तब राम भ्रात अति कीन रोस ॥

तदा लचमनः अतीव क्रुद्धः अभवत्

ਜਿਮ ਪਰਤ ਅਗਨ ਘ੍ਰਿਤ ਕਰਤ ਜੋਸ ॥
जिम परत अगन घ्रित करत जोस ॥

तदा लक्ष्मणः अत्यन्तं क्रुद्धः भूत्वा घृतस्य उपरि प्रज्वलितस्य अग्निः उग्रप्रज्वलितः इव उत्साहेन वर्धयति स्म

ਗਹਿ ਬਾਣ ਪਾਣ ਤਜੇ ਅਨੰਤ ॥
गहि बाण पाण तजे अनंत ॥

(सः) धनुर्हस्तेन (एवं मुक्त्वा) अनन्तबाणान्।

ਜਿਮ ਜੇਠ ਸੂਰ ਕਿਰਣੈ ਦੁਰੰਤ ॥੫੧੧॥
जिम जेठ सूर किरणै दुरंत ॥५११॥

एह मासस्य ज्येष्ठस्य घोरं सूर्यकिरण इव तप्तबाणान् विसृजति स्म।५११।

ਬ੍ਰਣ ਆਪ ਮਧ ਬਾਹਤ ਅਨੇਕ ॥
ब्रण आप मध बाहत अनेक ॥

(योद्धा) परस्परं बहुव्रणं कुर्वन्ति।

ਬਰਣੈ ਨ ਜਾਹਿ ਕਹਿ ਏਕ ਏਕ ॥
बरणै न जाहि कहि एक एक ॥

आत्मानं क्षतं प्राप्य स एतावन्तः बाणान् अनिर्वचनीयान् विसृजत्

ਉਝਰੇ ਵੀਰ ਜੁਝਣ ਜੁਝਾਰ ॥
उझरे वीर जुझण जुझार ॥

(बहवः) योद्धाः युद्धकारणात् शहीदाः अभवन् ।

ਜੈ ਸਬਦ ਦੇਵ ਭਾਖਤ ਪੁਕਾਰ ॥੫੧੨॥
जै सबद देव भाखत पुकार ॥५१२॥

एते शूरा योद्धवः युद्धे लीनाः अपरं तु देवाः विजयशब्दं उत्थापयन्ति।५१२।