यत्र योद्धवः समागताः तत्र बाहुप्रहारं प्रहरन्ति, निर्भयेन शस्त्रैः छिन्नन्ति, योद्धान् हन्ति च।276।
क्वचित् 'हन्तु' 'हन्तु' इति वदन्ति,
कुत्रचित् अश्वाः नृत्यन्ति, .
क्वचित् सैन्यं नेत्वा, २.
क्वचित् “हन्तु, वध” इति क्रन्दनं भवति, क्वचित् च अश्वाः वसन्ति, क्वचित् अवसरं दृष्ट्वा सेना अपसारयति।२७७।
व्रणाः कुत्रचित् रोप्यन्ते, .
कुत्रचित् सेना अग्रे धृता भवति,
कुत्रचित् (केचन योद्धा) भूमौ पतन्ति
क्वचित् व्रणाः क्रियन्ते क्वचित् च सेना धक्कायन्ते, क्वचित् रक्तसंतृप्तशरीराः पृथिव्यां पतन्ति।278।
दोहरा
एवं प्रकारेण अर्धशतके उच्चस्तरीयं युद्धं जातम्
एवं घोरं युद्धं किञ्चित्कालं यावत् अभवत्, अस्मिन् युद्धे लक्षद्वयं सहस्रं च योद्धवः मृताः ।२७९।
रसावल स्तन्जा
सम्भारराजः (संभलः) श्रुत्वा (योद्धानां वधम्)।
(क्रोधेन च) आत्मनः समीपम् आगतः।
धोंसः (सैन्यस्य भारेन, गतिना च) उड्डीयत
साम्भलराजः श्रुत्वा कृष्णमेघवत् कृष्णं जातः क्रोधेन उन्मत्तः सन् रात्रौ मायाशक्त्या स्वशरीरं तावत् वर्धितवान् यत् शिरः आकाशं स्पृशति स्म।२८०।
लोहशिरस्त्राणाः शिरसा (योद्धानां) अलङ्कृताः सन्ति।
अनेकसूर्याणां च इव दृश्यन्ते।
राज्ञः देहः सोमेश्वरः इव (शिवः) ।
शिरसा शिरसा मेघानां मध्ये सूर्या इव भाति, तस्य शक्तिमान् शरीरं शिव इव चन्द्रेश्वरः, यत् अनिर्वचनीयम्।।281।।
शुद्धरूपं ऋजुमिव, २.
अथ वा उच्चा वह्निज्वाला अलङ्कृता।
(तस्य) कवचं कवचं च एवं बद्धम्,
ज्वालामुदयमानमिव राजा गुरुद्रोणाचार्यवत् आयुधानि धारयति स्म।२८२।
महाहठिनः योद्धाः योग्याः, .
मुखात् हन्ति हन्तु इति उद्घोषयन्ति,
कवचस्य कालाः कुर्वन्ति
हन्ति हन्ति इति उद्घोषयन्तः योद्धाः समीपमागच्छन्ति स्म, बाहुशस्त्रप्रहारैः च व्रणाः क्रियन्ते स्म ।२८३ ।
खड्गं खड्गं प्रति, २.
(यस्य चपलत्वेन) नद्यां मत्स्याः जयन्ति।
सिञ्चनानि (रक्तस्य) उदयन्ति (एवं) ।
खड्गस्य खड्गस्य संघातशब्देन जलमत्स्याः व्याकुलाः भवन्ति स्म, चतुर्णां पार्श्वेषु च बाणानां प्रचण्डवृष्टिः भवति स्म।२८४।
स्थायि योद्धा पतन्ति, २.
कवचधारिणः योद्धाः।
वीराणां मुखेषु कुटिलश्मश्रुः अस्ति
सुन्दरवस्त्रधारिणः पतन्ति योद्धाः चतुर्भिः पार्श्वेषु शोचने लीनाः रमणीयाः चक्षुषः योद्धाः।२८५।
बाणाः पतन्ति, २.
इस्पातस्य दण्डाः स्थापिताः भवन्ति ।
अङ्गानि भग्नाः भवन्ति
तीक्ष्णधाराः बाणाः खड्गाः च प्रहृताः योद्धाः च अङ्गच्छेदनेऽपि चलन्ति।२८६।
मांसभक्षकाः नृत्यन्ति, २.
आकाशवाचकाः (भूताः गृध्राः वा) रमन्ते।
शिवः बालकानां कृते मालाम् अर्पयति
मांसाहाराः नृत्यन्ति गृध्राः काकाः च प्रसन्नाः भवन्ति, शिवस्य कण्ठे कपालमालाः तारिताः भवन्ति, सर्वे मद्यपानेन मत्ताः इव दृश्यन्ते।२८७।
तीक्ष्णधारास्त्राणि मुक्तानि भवन्ति, .
बाणाः (तेषां) स्कर्टं छिनन्ति।
रक्तं (योद्धानां) रणक्षेत्रे पतति।