श्री दसम् ग्रन्थः

पुटः - 579


ਕਹੂੰ ਬੀਰ ਲੁਟੈ ॥੨੭੬॥
कहूं बीर लुटै ॥२७६॥

यत्र योद्धवः समागताः तत्र बाहुप्रहारं प्रहरन्ति, निर्भयेन शस्त्रैः छिन्नन्ति, योद्धान् हन्ति च।276।

ਕਹੂੰ ਮਾਰ ਬਕੈ ॥
कहूं मार बकै ॥

क्वचित् 'हन्तु' 'हन्तु' इति वदन्ति,

ਕਿਤੇ ਬਾਜ ਉਥਕੈ ॥
किते बाज उथकै ॥

कुत्रचित् अश्वाः नृत्यन्ति, .

ਕਿਤੇ ਸੈਣ ਹਕੈ ॥
किते सैण हकै ॥

क्वचित् सैन्यं नेत्वा, २.

ਕਿਤੇ ਦਾਵ ਤਕੈ ॥੨੭੭॥
किते दाव तकै ॥२७७॥

क्वचित् “हन्तु, वध” इति क्रन्दनं भवति, क्वचित् च अश्वाः वसन्ति, क्वचित् अवसरं दृष्ट्वा सेना अपसारयति।२७७।

ਕਿਤੇ ਘਾਇ ਮੇਲੈ ॥
किते घाइ मेलै ॥

व्रणाः कुत्रचित् रोप्यन्ते, .

ਕਿਤੇ ਸੈਣ ਪੇਲੈ ॥
किते सैण पेलै ॥

कुत्रचित् सेना अग्रे धृता भवति,

ਕਿਤੇ ਭੂਮਿ ਡਿਗੇ ॥
किते भूमि डिगे ॥

कुत्रचित् (केचन योद्धा) भूमौ पतन्ति

ਤਨੰ ਸ੍ਰੋਣ ਭਿਗੇ ॥੨੭੮॥
तनं स्रोण भिगे ॥२७८॥

क्वचित् व्रणाः क्रियन्ते क्वचित् च सेना धक्कायन्ते, क्वचित् रक्तसंतृप्तशरीराः पृथिव्यां पतन्ति।278।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਹ ਬਿਧਿ ਮਚਾ ਪ੍ਰਚੰਡ ਰਣ ਅਰਧ ਮਹੂਰਤ ਉਦੰਡ ॥
इह बिधि मचा प्रचंड रण अरध महूरत उदंड ॥

एवं प्रकारेण अर्धशतके उच्चस्तरीयं युद्धं जातम्

ਬੀਸ ਅਯੁਤ ਦਸ ਸਤ ਸੁਭਟ ਜੁਝਤ ਭਏ ਅਡੰਡ ॥੨੭੯॥
बीस अयुत दस सत सुभट जुझत भए अडंड ॥२७९॥

एवं घोरं युद्धं किञ्चित्कालं यावत् अभवत्, अस्मिन् युद्धे लक्षद्वयं सहस्रं च योद्धवः मृताः ।२७९।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਸੁਣ੍ਯੋ ਸੰਭਰੇਸੰ ॥
सुण्यो संभरेसं ॥

सम्भारराजः (संभलः) श्रुत्वा (योद्धानां वधम्)।

ਭਯੋ ਅਪ ਭੇਸੰ ॥
भयो अप भेसं ॥

(क्रोधेन च) आत्मनः समीपम् आगतः।

ਉਡੀ ਬੰਬ ਰੈਣੰ ॥
उडी बंब रैणं ॥

धोंसः (सैन्यस्य भारेन, गतिना च) उड्डीयत

ਛੁਹੀ ਸੀਸ ਗੈਣੰ ॥੨੮੦॥
छुही सीस गैणं ॥२८०॥

साम्भलराजः श्रुत्वा कृष्णमेघवत् कृष्णं जातः क्रोधेन उन्मत्तः सन् रात्रौ मायाशक्त्या स्वशरीरं तावत् वर्धितवान् यत् शिरः आकाशं स्पृशति स्म।२८०।

ਛਕੇ ਟੋਪ ਸੀਸੰ ॥
छके टोप सीसं ॥

लोहशिरस्त्राणाः शिरसा (योद्धानां) अलङ्कृताः सन्ति।

ਘਣੰ ਭਾਨੁ ਦੀਸੰ ॥
घणं भानु दीसं ॥

अनेकसूर्याणां च इव दृश्यन्ते।

ਸਸੰ ਨਾਹ ਦੇਹੀ ॥
ससं नाह देही ॥

राज्ञः देहः सोमेश्वरः इव (शिवः) ।

ਕਥੰ ਉਕਤਿ ਕੇਹੀ ॥੨੮੧॥
कथं उकति केही ॥२८१॥

शिरसा शिरसा मेघानां मध्ये सूर्या इव भाति, तस्य शक्तिमान् शरीरं शिव इव चन्द्रेश्वरः, यत् अनिर्वचनीयम्।।281।।

ਮਨੋ ਸਿਧ ਸੁਧੰ ॥
मनो सिध सुधं ॥

शुद्धरूपं ऋजुमिव, २.

ਸੁਭੀ ਜ੍ਵਾਲ ਉਧੰ ॥
सुभी ज्वाल उधं ॥

अथ वा उच्चा वह्निज्वाला अलङ्कृता।

ਕਸੇ ਸਸਤ੍ਰ ਤ੍ਰੋਣੰ ॥
कसे ससत्र त्रोणं ॥

(तस्य) कवचं कवचं च एवं बद्धम्,

ਗੁਰੂ ਜਾਣੁ ਦ੍ਰੋਣੰ ॥੨੮੨॥
गुरू जाणु द्रोणं ॥२८२॥

ज्वालामुदयमानमिव राजा गुरुद्रोणाचार्यवत् आयुधानि धारयति स्म।२८२।

ਮਹਾ ਢੀਠ ਢੂਕੇ ॥
महा ढीठ ढूके ॥

महाहठिनः योद्धाः योग्याः, .

ਮੁਖੰ ਮਾਰ ਕੂਕੇ ॥
मुखं मार कूके ॥

मुखात् हन्ति हन्तु इति उद्घोषयन्ति,

ਕਰੈ ਸਸਤ੍ਰ ਪਾਤੰ ॥
करै ससत्र पातं ॥

कवचस्य कालाः कुर्वन्ति

ਉਠੈ ਅਸਤ੍ਰ ਘਾਤੰ ॥੨੮੩॥
उठै असत्र घातं ॥२८३॥

हन्ति हन्ति इति उद्घोषयन्तः योद्धाः समीपमागच्छन्ति स्म, बाहुशस्त्रप्रहारैः च व्रणाः क्रियन्ते स्म ।२८३ ।

ਖਗੰ ਖਗ ਬਜੈ ॥
खगं खग बजै ॥

खड्गं खड्गं प्रति, २.

ਨਦੰ ਮਛ ਲਜੈ ॥
नदं मछ लजै ॥

(यस्य चपलत्वेन) नद्यां मत्स्याः जयन्ति।

ਉਠੈ ਛਿਛ ਇਛੰ ॥
उठै छिछ इछं ॥

सिञ्चनानि (रक्तस्य) उदयन्ति (एवं) ।

ਬਹੈ ਬਾਣ ਤਿਛੰ ॥੨੮੪॥
बहै बाण तिछं ॥२८४॥

खड्गस्य खड्गस्य संघातशब्देन जलमत्स्याः व्याकुलाः भवन्ति स्म, चतुर्णां पार्श्वेषु च बाणानां प्रचण्डवृष्टिः भवति स्म।२८४।

ਗਿਰੇ ਬੀਰ ਧੀਰੰ ॥
गिरे बीर धीरं ॥

स्थायि योद्धा पतन्ति, २.

ਧਰੇ ਬੀਰ ਚੀਰੰ ॥
धरे बीर चीरं ॥

कवचधारिणः योद्धाः।

ਮੁਖੰ ਮੁਛ ਬੰਕੀ ॥
मुखं मुछ बंकी ॥

वीराणां मुखेषु कुटिलश्मश्रुः अस्ति

ਮਚੇ ਬੀਰ ਹੰਕੀ ॥੨੮੫॥
मचे बीर हंकी ॥२८५॥

सुन्दरवस्त्रधारिणः पतन्ति योद्धाः चतुर्भिः पार्श्वेषु शोचने लीनाः रमणीयाः चक्षुषः योद्धाः।२८५।

ਛੁਟੈ ਬਾਣ ਧਾਰੰ ॥
छुटै बाण धारं ॥

बाणाः पतन्ति, २.

ਧਰੇ ਖਗ ਸਾਰੰ ॥
धरे खग सारं ॥

इस्पातस्य दण्डाः स्थापिताः भवन्ति ।

ਗਿਰੇ ਅੰਗ ਭੰਗੰ ॥
गिरे अंग भंगं ॥

अङ्गानि भग्नाः भवन्ति

ਚਲੇ ਜਾਇ ਜੰਗੰ ॥੨੮੬॥
चले जाइ जंगं ॥२८६॥

तीक्ष्णधाराः बाणाः खड्गाः च प्रहृताः योद्धाः च अङ्गच्छेदनेऽपि चलन्ति।२८६।

ਨਚੇ ਮਾਸਹਾਰੰ ॥
नचे मासहारं ॥

मांसभक्षकाः नृत्यन्ति, २.

ਹਸੈ ਬਿਓਮ ਚਾਰੰ ॥
हसै बिओम चारं ॥

आकाशवाचकाः (भूताः गृध्राः वा) रमन्ते।

ਪੁਐ ਈਸ ਸੀਸੰ ॥
पुऐ ईस सीसं ॥

शिवः बालकानां कृते मालाम् अर्पयति

ਛਲੀ ਬਾਰੁਣੀਸੰ ॥੨੮੭॥
छली बारुणीसं ॥२८७॥

मांसाहाराः नृत्यन्ति गृध्राः काकाः च प्रसन्नाः भवन्ति, शिवस्य कण्ठे कपालमालाः तारिताः भवन्ति, सर्वे मद्यपानेन मत्ताः इव दृश्यन्ते।२८७।

ਛੁਟੈ ਸਸਤ੍ਰ ਧਾਰੰ ॥
छुटै ससत्र धारं ॥

तीक्ष्णधारास्त्राणि मुक्तानि भवन्ति, .

ਕਟੈ ਅਸਤ੍ਰ ਝਾਰੰ ॥
कटै असत्र झारं ॥

बाणाः (तेषां) स्कर्टं छिनन्ति।

ਗਿਰੇ ਰਤ ਖੇਤੰ ॥
गिरे रत खेतं ॥

रक्तं (योद्धानां) रणक्षेत्रे पतति।