पुरुषवेषां च तां स्त्रियं दृष्ट्वा सः अतीव क्रुद्धः अभवत्।
मम सखी यत् अवदत्
तानि मया स्वचक्षुषा दृष्टानि। ८.
निहृत्य तस्य किर्पानं तं हन्तुं प्रवृत्तः ।
परन्तु राज्ञी भर्तुः हस्तं गृहीत्वा (उवाच)।
तव भार्या तव पुरुषस्य वेषं धारयति।
हे मूर्ख ! त्वया तत् मित्रं मन्यते। ९.
यदा तां राजा भार्यारूपेण गृहीतवान् ।
तदा तस्य मनसि क्रोधः अवतरत्।
इति सा स्त्रिया उवाच ।
हे मूर्खराज ! मम वचनं शृणु । १०.
अस्मिन् ग्रामे ब्राह्मणः वसति।
तस्य नाम चन्द्रचूड ओझा।
प्रथमं तं पृच्छन्तु दिव्यं दण्डं च निर्वहन्तु।
तदा अस्मान् भवतः मुखं दर्शयतु। ११.
यदा राजा तत्पार्श्वं गतः।
अथ राज्ञी ब्राह्मणवेषं कृत्वा |
सः चन्द्रचूर् इति नाम परिवर्तयति स्म
राज्ञः गृहं च प्राप्य। १२.
तस्य नाम श्रुत्वा राजा प्रसन्नः अभवत्
चन्द्रचूड इति च चिन्तयितुं आरब्धवान्।
यस्य कृते मया विदेशं गन्तव्यम् आसीत्,
अस्माकं देशे सः आगतः इति साधु आसीत्। १३.
यदा राजा गत्वा पृष्टवान् ।
अतः ब्राह्मणभूता या नारी इदमब्रवीत्।
यः निर्दोषान् आरोपयति, २.
सः जम्पुरीनगरे बहु दुःखं प्राप्नोति। १४.
तत्र स्तम्भे बद्धः अस्ति
उष्णतैलं च तस्य शरीरे स्थापितं भवति।
तस्य मांसं छूरेण छिन्नितम् अस्ति
नरकस्य च गर्ते क्षिप्तः भवति। १५.
(अतः) हे राजन् ! गोमयम् (पथियान्) आदेशयन्तु।
तस्य चिता च निर्मायताम्।
तस्मिन् उपविश्य यदि कश्चित् दहति ।
अतः जम पुरी न लम्बते। 16.
द्वयम् : १.
ब्राह्मणपरिवर्तितवचः श्रुत्वा राजा गोमयम् अपृच्छत् |
स च स्वयमेव तस्मिन् उपविश्य दहति स्म। परन्तु स्त्रियाः चरित्रं अवगन्तुं न शक्तवान् । १७.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३६९तमस्य चरितस्य समाप्तिः, सर्वं शुभम्।३६९।६७००। गच्छति
चतुर्विंशतिः : १.
ब्याघ्र केतुः नाम राजा आसीत् ।
तस्य सदृशेन आविष्कारकेन अन्यं न निर्मितम् आसीत् ।
ब्याग्रवती इति नगरं तत्र निवसति स्म
यः इन्द्रपुरीया अपि प्रेम्णा आसीत्। १.
तस्य पत्नी अब्दल् मतिः आसीत्
तस्याः समं मानुषं नागस्त्री वा नासीत् ।
एकस्य शाहस्य सुन्दरः पुत्रः आसीत् ।
(इति भाति स्म) भ्रूयुक्त एव (कामदेव) अलङ्कृतमिव। २.