श्री दसम् ग्रन्थः

पुटः - 1321


ਪੁਰਖ ਭੇਸ ਲਖਿ ਨਾਰਿ ਰਿਸਾਯੋ ॥
पुरख भेस लखि नारि रिसायो ॥

पुरुषवेषां च तां स्त्रियं दृष्ट्वा सः अतीव क्रुद्धः अभवत्।

ਜੋ ਬਾਤੈਂ ਮੁਹਿ ਯਾਰ ਉਚਾਰੀ ॥
जो बातैं मुहि यार उचारी ॥

मम सखी यत् अवदत्

ਸੋ ਅਖਿਯਨ ਹਮ ਆਜੁ ਨਿਹਾਰੀ ॥੮॥
सो अखियन हम आजु निहारी ॥८॥

तानि मया स्वचक्षुषा दृष्टानि। ८.

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਹਨਨਿ ਤਿਹ ਧਯੋ ॥
काढि क्रिपान हननि तिह धयो ॥

निहृत्य तस्य किर्पानं तं हन्तुं प्रवृत्तः ।

ਰਾਨੀ ਹਾਥ ਨਾਥ ਗਹਿ ਲਯੋ ॥
रानी हाथ नाथ गहि लयो ॥

परन्तु राज्ञी भर्तुः हस्तं गृहीत्वा (उवाच)।

ਤਵ ਤ੍ਰਿਯ ਭੇਸ ਤਹਾ ਨਰ ਧਾਰਾ ॥
तव त्रिय भेस तहा नर धारा ॥

तव भार्या तव पुरुषस्य वेषं धारयति।

ਤੈ ਜੜ ਯਾ ਕਹ ਜਾਰ ਬਿਚਾਰਾ ॥੯॥
तै जड़ या कह जार बिचारा ॥९॥

हे मूर्ख ! त्वया तत् मित्रं मन्यते। ९.

ਜਬ ਤਿਹ ਨ੍ਰਿਪ ਨਿਜੁ ਨਾਰਿ ਬਿਚਾਰਿਯੋ ॥
जब तिह न्रिप निजु नारि बिचारियो ॥

यदा तां राजा भार्यारूपेण गृहीतवान् ।

ਉਤਰਾ ਕੋਪ ਹਿਯੈ ਥੋ ਧਾਰਿਯੋ ॥
उतरा कोप हियै थो धारियो ॥

तदा तस्य मनसि क्रोधः अवतरत्।

ਤਿਨ ਇਸਤ੍ਰੀ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
तिन इसत्री इह भाति उचारी ॥

इति सा स्त्रिया उवाच ।

ਸੁਨੁ ਮੂਰਖ ਨ੍ਰਿਪ ਬਾਤ ਹਮਾਰੀ ॥੧੦॥
सुनु मूरख न्रिप बात हमारी ॥१०॥

हे मूर्खराज ! मम वचनं शृणु । १०.

ਬਸਤ ਏਕ ਦਿਜਬਰ ਇਹ ਗਾਵੈ ॥
बसत एक दिजबर इह गावै ॥

अस्मिन् ग्रामे ब्राह्मणः वसति।

ਚੰਦ੍ਰ ਚੂੜ ਓਝਾ ਤਿਹ ਨਾਵੈ ॥
चंद्र चूड़ ओझा तिह नावै ॥

तस्य नाम चन्द्रचूड ओझा।

ਬ੍ਰਹਮ ਡੰਡ ਤਿਹ ਪੂਛਿ ਕਰਾਵਹੁ ॥
ब्रहम डंड तिह पूछि करावहु ॥

प्रथमं तं पृच्छन्तु दिव्यं दण्डं च निर्वहन्तु।

ਤਬ ਅਪਨੋ ਮੁਖ ਹਮੈ ਦਿਖਾਵਹੁ ॥੧੧॥
तब अपनो मुख हमै दिखावहु ॥११॥

तदा अस्मान् भवतः मुखं दर्शयतु। ११.

ਜਬ ਰਾਜਾ ਤਿਹ ਓਰ ਸਿਧਾਯੋ ॥
जब राजा तिह ओर सिधायो ॥

यदा राजा तत्पार्श्वं गतः।

ਤਬ ਦਿਜ ਕੋ ਤ੍ਰਿਯ ਭੇਖ ਬਨਾਯੋ ॥
तब दिज को त्रिय भेख बनायो ॥

अथ राज्ञी ब्राह्मणवेषं कृत्वा |

ਚੰਦ੍ਰ ਚੂੜ ਧਰਿ ਅਪਨਾ ਨਾਮ ॥
चंद्र चूड़ धरि अपना नाम ॥

सः चन्द्रचूर् इति नाम परिवर्तयति स्म

ਪ੍ਰਾਪਤਿ ਭਈ ਨ੍ਰਿਪਤਿ ਕੇ ਧਾਮ ॥੧੨॥
प्रापति भई न्रिपति के धाम ॥१२॥

राज्ञः गृहं च प्राप्य। १२.

ਤਿਹ ਨ੍ਰਿਪ ਨਾਮ ਪੂਛ ਹਰਖਾਨਾ ॥
तिह न्रिप नाम पूछ हरखाना ॥

तस्य नाम श्रुत्वा राजा प्रसन्नः अभवत्

ਚੰਦ੍ਰ ਚੂੜ ਤਿਹ ਕੌ ਪਹਿਚਾਨਾ ॥
चंद्र चूड़ तिह कौ पहिचाना ॥

चन्द्रचूड इति च चिन्तयितुं आरब्धवान्।

ਜਿਹ ਹਿਤ ਜਾਤ ਕਹੋ ਪਰਦੇਸਾ ॥
जिह हित जात कहो परदेसा ॥

यस्य कृते मया विदेशं गन्तव्यम् आसीत्,

ਭਲੀ ਭਈ ਆਯੋ ਵਹੁ ਦੇਸਾ ॥੧੩॥
भली भई आयो वहु देसा ॥१३॥

अस्माकं देशे सः आगतः इति साधु आसीत्। १३.

ਜਬ ਪੂਛਾ ਰਾਜੈ ਤਿਹ ਜਾਈ ॥
जब पूछा राजै तिह जाई ॥

यदा राजा गत्वा पृष्टवान् ।

ਤ੍ਰਿਯ ਦਿਜ ਹ੍ਵੈ ਇਹ ਬਾਤ ਬਤਾਈ ॥
त्रिय दिज ह्वै इह बात बताई ॥

अतः ब्राह्मणभूता या नारी इदमब्रवीत्।

ਜੋ ਨ੍ਰਿਦੋਖ ਕਹ ਦੋਖ ਲਗਾਵੈ ॥
जो न्रिदोख कह दोख लगावै ॥

यः निर्दोषान् आरोपयति, २.

ਜਮਪੁਰ ਅਧਿਕ ਜਾਤਨਾ ਪਾਵੈ ॥੧੪॥
जमपुर अधिक जातना पावै ॥१४॥

सः जम्पुरीनगरे बहु दुःखं प्राप्नोति। १४.

ਤਹ ਤਿਹ ਬਾਧਿ ਥੰਭ ਕੈ ਸੰਗ ॥
तह तिह बाधि थंभ कै संग ॥

तत्र स्तम्भे बद्धः अस्ति

ਤਪਤ ਤੇਲ ਡਾਰਤ ਤਿਹ ਅੰਗ ॥
तपत तेल डारत तिह अंग ॥

उष्णतैलं च तस्य शरीरे स्थापितं भवति।

ਛੁਰਿਯਨ ਸਾਥ ਮਾਸੁ ਕਟਿ ਡਾਰੈ ॥
छुरियन साथ मासु कटि डारै ॥

तस्य मांसं छूरेण छिन्नितम् अस्ति

ਨਰਕ ਕੁੰਡ ਕੇ ਬੀਚ ਪਛਾਰੈ ॥੧੫॥
नरक कुंड के बीच पछारै ॥१५॥

नरकस्य च गर्ते क्षिप्तः भवति। १५.

ਗਾਵਾ ਗੋਬਰ ਲੇਹੁ ਮਗਾਇ ॥
गावा गोबर लेहु मगाइ ॥

(अतः) हे राजन् ! गोमयम् (पथियान्) आदेशयन्तु।

ਤਾ ਕੀ ਚਿਤਾ ਬਨਾਵਹੁ ਰਾਇ ॥
ता की चिता बनावहु राइ ॥

तस्य चिता च निर्मायताम्।

ਤਾ ਮੌ ਬੈਠਿ ਜਰੈ ਜੇ ਕੋਊ ॥
ता मौ बैठि जरै जे कोऊ ॥

तस्मिन् उपविश्य यदि कश्चित् दहति ।

ਜਮ ਪੁਰ ਬਿਖੈ ਨ ਟੰਗਿਯੈ ਸੋਊ ॥੧੬॥
जम पुर बिखै न टंगियै सोऊ ॥१६॥

अतः जम पुरी न लम्बते। 16.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਨਤ ਬਚਨ ਦਿਜ ਨਾਰਿ ਨ੍ਰਿਪ ਗੋਬਰ ਲਿਯਾ ਮੰਗਾਇ ॥
सुनत बचन दिज नारि न्रिप गोबर लिया मंगाइ ॥

ब्राह्मणपरिवर्तितवचः श्रुत्वा राजा गोमयम् अपृच्छत् |

ਬੈਠਿ ਆਪੁ ਤਾ ਮਹਿ ਜਰਾ ਸਕਾ ਨ ਤ੍ਰਿਯ ਛਲ ਪਾਇ ॥੧੭॥
बैठि आपु ता महि जरा सका न त्रिय छल पाइ ॥१७॥

स च स्वयमेव तस्मिन् उपविश्य दहति स्म। परन्तु स्त्रियाः चरित्रं अवगन्तुं न शक्तवान् । १७.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਉਨਹਤਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੬੯॥੬੭੦੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ उनहतर चरित्र समापतम सतु सुभम सतु ॥३६९॥६७००॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३६९तमस्य चरितस्य समाप्तिः, सर्वं शुभम्।३६९।६७००। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬ੍ਰਯਾਘ੍ਰ ਕੇਤੁ ਸੁਨਿਯਤ ਇਕ ਰਾਜਾ ॥
ब्रयाघ्र केतु सुनियत इक राजा ॥

ब्याघ्र केतुः नाम राजा आसीत् ।

ਜਿਹ ਸਮ ਦੁਤਿਯ ਨ ਬਿਧਨਾ ਸਾਜਾ ॥
जिह सम दुतिय न बिधना साजा ॥

तस्य सदृशेन आविष्कारकेन अन्यं न निर्मितम् आसीत् ।

ਬ੍ਰਯਾਘ੍ਰਵਤੀ ਨਗਰ ਤਿਹ ਸੋਹੈ ॥
ब्रयाघ्रवती नगर तिह सोहै ॥

ब्याग्रवती इति नगरं तत्र निवसति स्म

ਇੰਦ੍ਰਾਵਤੀ ਨਗਰ ਕੋ ਮੋਹੈ ॥੧॥
इंद्रावती नगर को मोहै ॥१॥

यः इन्द्रपुरीया अपि प्रेम्णा आसीत्। १.

ਸ੍ਰੀ ਅਬਦਾਲ ਮਤੀ ਤ੍ਰਿਯ ਤਾ ਕੀ ॥
स्री अबदाल मती त्रिय ता की ॥

तस्य पत्नी अब्दल् मतिः आसीत्

ਨਰੀ ਨਾਗਨੀ ਤੁਲਿ ਨ ਵਾ ਕੀ ॥
नरी नागनी तुलि न वा की ॥

तस्याः समं मानुषं नागस्त्री वा नासीत् ।

ਤਹ ਇਕ ਹੁਤੋ ਸਾਹੁ ਸੁਤ ਆਛੋ ॥
तह इक हुतो साहु सुत आछो ॥

एकस्य शाहस्य सुन्दरः पुत्रः आसीत् ।

ਜਨੁ ਅਲਿ ਪਨਚ ਕਾਛ ਤਨ ਕਾਛੋ ॥੨॥
जनु अलि पनच काछ तन काछो ॥२॥

(इति भाति स्म) भ्रूयुक्त एव (कामदेव) अलङ्कृतमिव। २.