एतेषां ब्रजवासिनां सह भवता किमपि संवादः न कृतः
किं तव मनसि न आसक्तिः उत्पद्यते ? त्वं स्वयं नगरवासिभिः सह लीनः आसीत्, एतेषां जनानां सर्वान् प्रेम्णः परित्यक्तः आसीः
हे कृष्ण ! इदानीं मा तिष्ठतु
त्वया जिता वयं च पराजिताः इति वक्तुं सम्यक् गोपात्रे कृष्ण! अधुना मथुरां त्यक्त्वा पुनः अत्र आगच्छतु ९५२.
कृष्णं स्मरन् कविः कथयति यत् सर्वे गोपीः दुःखिताः सन्ति
अचेतनत्वे कश्चित् वियोगं पतति
कश्चित् मुखात् श्रीकृष्ण इति वदति (अन्यगोपी) कर्णेन एतत् श्रुत्वा पलायते।
कश्चित् इतस्ततः धावति कृष्णनाम क्रन्दन् कर्णैः तस्य चलपादस्य शब्दं शृणोति यदा च तं न पश्यति तदा सा चिन्तावस्थायां वदति यत् सा कृष्णं न प्राप्नोति।।953।
गोपीः महती चिन्तिताः कृष्णागमनस्य न च तेषाम् आभासः
राधा महादुःखिता भूत्वा निर्प्राणः अभवत्
किं मनसः दुर्दशा आसीत् इति सः उधव पासं अवदत्।
यत्किमपि तस्याः मनसि पीडा आसीत्, सा तत् उधवं प्रति उक्तवती यत् कृष्णः न आगच्छति, दुःखं च अनिर्वचनीयम् इति।९५४।
उधवोऽपि अत्यन्तं व्याकुलः, गोपीनां मध्ये एवम् उक्तवान् इति
निर्भयः कृष्णः कतिपयेषु दिनेषु तान् मिलति स्म
योगी इव भूत्वा तं ध्यायताम्
प्रदास्यति वरं यं याचिष्यसि ॥९५५॥
गोपीभिः सह प्रज्ञावचनं कृत्वा उधवः नन्दं मिलितुं आगतः
यशोदानन्दौ तस्य पादौ शिरसा नमस्कृतौ |
उधवः तान् अवदत्, कृष्णेन मां भवद्भ्यः भगवतः नामस्मरणविषये उपदिशितुं प्रेषितः
इत्युक्त्वा उधवः रथमारुह्य मतुरां प्रति प्रस्थितः।९५६।
उधवस्य कृष्णमुद्दिश्य वाक्यम्-
स्वय्या
(उधव) ततः मथुरापुरमागत्य बलरामकृष्णचरणयोः पतितः।
मथुराम् आगत्य उधवः कृष्णबलरामयोः चरणौ प्रणम्य उक्तवान् हे कृष्ण! यत् त्वया मां वक्तुं पृष्टं तत् मया तदनुसारं कृतम्