श्री दसम् ग्रन्थः

पुटः - 566


ਤੇਜ ਪ੍ਰਚੰਡ ਅਖੰਡ ਮਹਾ ਛਬਿ ਦੁਜਨ ਦੇਖਿ ਪਰਾਵਹਿਗੇ ॥
तेज प्रचंड अखंड महा छबि दुजन देखि परावहिगे ॥

दुर्जनजनाः महाकान्तिं अखण्डं च महाप्रतिबिम्बं दृष्ट्वा पलायिष्यन्ति।

ਜਿਮ ਪਉਨ ਪ੍ਰਚੰਡ ਬਹੈ ਪਤੂਆ ਸਬ ਆਪਨ ਹੀ ਉਡਿ ਜਾਵਹਿਗੇ ॥
जिम पउन प्रचंड बहै पतूआ सब आपन ही उडि जावहिगे ॥

तस्य प्रबलं सौन्दर्यं वैभवं च दृष्ट्वा अत्याचारिणः प्रचण्डवायुवातस्य पुरतः उड्डीयमानानि पत्राणि इव पलायिष्यन्ति

ਬਢਿ ਹੈ ਜਿਤ ਹੀ ਤਿਤ ਧਰਮ ਦਸਾ ਕਹੂੰ ਪਾਪ ਨ ਢੂੰਢਤ ਪਾਵਹਿਗੇ ॥
बढि है जित ही तित धरम दसा कहूं पाप न ढूंढत पावहिगे ॥

यत्र गमिष्यति तत्र धर्मः वर्धते, अन्वेषणेऽपि पापं न दृश्यते

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੪੯॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१४९॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।149।

ਛੂਟਤ ਬਾਨ ਕਮਾਨਿਨ ਕੇ ਰਣ ਛਾਡਿ ਭਟਵਾ ਭਹਰਾਵਹਿਗੇ ॥
छूटत बान कमानिन के रण छाडि भटवा भहरावहिगे ॥

शरान् विमुक्तमात्रेण योद्धवः रणक्षेत्रात् पलायिष्यन्ति ।

ਗਣ ਬੀਰ ਬਿਤਾਲ ਕਰਾਲ ਪ੍ਰਭਾ ਰਣ ਮੂਰਧਨ ਮਧਿ ਸੁਹਾਵਹਿਗੇ ॥
गण बीर बिताल कराल प्रभा रण मूरधन मधि सुहावहिगे ॥

तस्य धनुषः बाणानां निर्वहनेन सह योद्धाः पतन्ति भ्रान्तिः अस्ति तथा च बहवः शक्तिशालिनः आत्मानः घोराः भूताः च भविष्यन्ति

ਗਣ ਸਿਧ ਪ੍ਰਸਿਧ ਸਮ੍ਰਿਧ ਸਨੈ ਕਰ ਉਚਾਇ ਕੈ ਕ੍ਰਿਤ ਸੁਨਾਵਹਿਗੇ ॥
गण सिध प्रसिध सम्रिध सनै कर उचाइ कै क्रित सुनावहिगे ॥

प्रशंसयिष्यन्ति प्रसिद्धाः गणाः निपुणाः पुनः पुनः हस्तमुत्थापयित्वा

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੫੦॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१५०॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।150।

ਰੂਪ ਅਨੂਪ ਸਰੂਪ ਮਹਾ ਅੰਗ ਦੇਖਿ ਅਨੰਗ ਲਜਾਵਹਿਗੇ ॥
रूप अनूप सरूप महा अंग देखि अनंग लजावहिगे ॥

कामदेव ('अनङ्ग') अपि (यस्य) अद्वितीयं रूपं महान् रूपं च अङ्गं च दृष्ट्वा लज्जितः स्यात्।

ਭਵ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਸਦਾ ਸਬ ਠਉਰ ਸਭੈ ਠਹਰਾਵਹਿਗੇ ॥
भव भूत भविख भवान सदा सब ठउर सभै ठहरावहिगे ॥

तस्य मनोहररूपं अङ्गं च दृष्ट्वा प्रेमदेवः लज्जां अनुभविष्यति, भूतं वर्तमानं भविष्यं च तं दृष्ट्वा स्वस्थाने एव तिष्ठति

ਭਵ ਭਾਰ ਅਪਾਰ ਨਿਵਾਰਨ ਕੌ ਕਲਿਕੀ ਅਵਤਾਰ ਕਹਾਵਹਿਗੇ ॥
भव भार अपार निवारन कौ कलिकी अवतार कहावहिगे ॥

पृथिव्याः भारं हरणाय कल्कि अवतार इत्युच्यते

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੫੧॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१५१॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।151।

ਭੂਮ ਕੋ ਭਾਰ ਉਤਾਰ ਬਡੇ ਬਡਆਛ ਬਡੀ ਛਬਿ ਪਾਵਹਿਗੇ ॥
भूम को भार उतार बडे बडआछ बडी छबि पावहिगे ॥

पृथिव्याः भारं हृत्वा सः भव्यः दृश्यते

ਖਲ ਟਾਰਿ ਜੁਝਾਰ ਬਰਿਆਰ ਹਠੀ ਘਨ ਘੋਖਨ ਜਿਉ ਘਹਰਾਵਹਿਗੇ ॥
खल टारि जुझार बरिआर हठी घन घोखन जिउ घहरावहिगे ॥

तदा मेघ इव गर्जन्ति सुमहान् योद्धा धीरा वीराः |

ਕਲ ਨਾਰਦ ਭੂਤ ਪਿਸਾਚ ਪਰੀ ਜੈਪਤ੍ਰ ਧਰਤ੍ਰ ਸੁਨਾਵਹਿਗੇ ॥
कल नारद भूत पिसाच परी जैपत्र धरत्र सुनावहिगे ॥

नारदः भूताः इम्पाः परीश्च तस्य विजयगीतं गायिष्यन्ति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੫੨॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१५२॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।152।

ਝਾਰਿ ਕ੍ਰਿਪਾਨ ਜੁਝਾਰ ਬਡੇ ਰਣ ਮਧ ਮਹਾ ਛਬਿ ਪਾਵਹਿਗੇ ॥
झारि क्रिपान जुझार बडे रण मध महा छबि पावहिगे ॥

सः खड्गेन महावीरान् हत्वा रणक्षेत्रे भव्यं दृश्यते

ਧਰਿ ਲੁਥ ਪਲੁਥ ਬਿਥਾਰ ਘਣੀ ਘਨ ਕੀ ਘਟ ਜਿਉ ਘਹਰਾਵਹਿਗੇ ॥
धरि लुथ पलुथ बिथार घणी घन की घट जिउ घहरावहिगे ॥

शवान् शवान् पातयन् सः मेघ इव गर्जति

ਚਤੁਰਾਨਨ ਰੁਦ੍ਰ ਚਰਾਚਰ ਜੇ ਜਯ ਸਦ ਨਿਨਦ ਸੁਨਾਵਹਿਗੇ ॥
चतुरानन रुद्र चराचर जे जय सद निनद सुनावहिगे ॥

ब्रह्मा रुद्रश्च सर्वे प्राणिनः निर्जीवाः च तस्य विजयस्य घोषणां गायिष्यन्ति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੫੩॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१५३॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।153।

ਤਾਰ ਪ੍ਰਮਾਨ ਉਚਾਨ ਧੁਜਾ ਲਖਿ ਦੇਵ ਅਦੇਵ ਤ੍ਰਸਾਵਹਿਗੇ ॥
तार प्रमान उचान धुजा लखि देव अदेव त्रसावहिगे ॥

तस्य आकाशगामिनीं ध्वजं दृष्ट्वा सर्वे देवादयः भयभीताः भविष्यन्ति

ਕਲਗੀ ਗਜਗਾਹ ਗਦਾ ਬਰਛੀ ਗਹਿ ਪਾਣਿ ਕ੍ਰਿਪਾਨ ਭ੍ਰਮਾਵਹਿਗੇ ॥
कलगी गजगाह गदा बरछी गहि पाणि क्रिपान भ्रमावहिगे ॥

गदां, शूलं, खड्गं च हस्तेषु धारयन् सः इतस्ततः गमिष्यति

ਜਗ ਪਾਪ ਸੰਬੂਹ ਬਿਨਾਸਨ ਕਉ ਕਲਕੀ ਕਲਿ ਧਰਮ ਚਲਾਵਹਿਗੇ ॥
जग पाप संबूह बिनासन कउ कलकी कलि धरम चलावहिगे ॥

लोके पापनाशाय लोहयुगे स्वधर्मस्य प्रचारं करिष्यति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੫੪॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१५४॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।154।

ਪਾਨਿ ਕ੍ਰਿਪਾਨ ਅਜਾਨੁ ਭੁਜਾ ਰਣਿ ਰੂਪ ਮਹਾਨ ਦਿਖਾਵਹਿਗੇ ॥
पानि क्रिपान अजानु भुजा रणि रूप महान दिखावहिगे ॥

किर्पन् हस्ते, बाहू जानुपर्यन्तं दीर्घाः (भवन्ति) युद्धक्षेत्रे (तस्य) सौन्दर्यं दर्शयिष्यन्ति।

ਪ੍ਰਤਿਮਾਨ ਸੁਜਾਨ ਅਪ੍ਰਮਾਨ ਪ੍ਰਭਾ ਲਖਿ ਬਿਓਮ ਬਿਵਾਨ ਲਜਾਵਹਿਗੇ ॥
प्रतिमान सुजान अप्रमान प्रभा लखि बिओम बिवान लजावहिगे ॥

महाबाहुः खड्गं हस्ते गृहीत्वा युद्धक्षेत्रे स्वस्य उत्तमं रूपं दर्शयिष्यति, तस्य असाधारणं वैभवं च दृष्ट्वा देवाः आकाशे लज्जां अनुभविष्यन्ति

ਗਣਿ ਭੂਤ ਪਿਸਾਚ ਪਰੇਤ ਪਰੀ ਮਿਲਿ ਜੀਤ ਕੇ ਗੀਤ ਗਵਾਵਹਿਗੇ ॥
गणि भूत पिसाच परेत परी मिलि जीत के गीत गवावहिगे ॥

भूताः, इम्पाः, दानवः, परी, परी, गणाः इत्यादयः मिलित्वा तस्य विजयगीतं गायिष्यन्ति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੫੫॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१५५॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।155।

ਬਾਜਤ ਡੰਕ ਅਤੰਕ ਸਮੈ ਰਣ ਰੰਗਿ ਤੁਰੰਗ ਨਚਾਵਹਿਗੇ ॥
बाजत डंक अतंक समै रण रंगि तुरंग नचावहिगे ॥

युद्धकाले तुरङ्गाः ध्वनयिष्यन्ति ते च अश्वानाम् नृत्यं करिष्यन्ति

ਕਸਿ ਬਾਨ ਕਮਾਨ ਗਦਾ ਬਰਛੀ ਕਰਿ ਸੂਲ ਤ੍ਰਿਸੂਲ ਭ੍ਰਮਾਵਹਿਗੇ ॥
कसि बान कमान गदा बरछी करि सूल त्रिसूल भ्रमावहिगे ॥

धनुर्बाणगदाशूलशूलशूलादिकं गृहीत्वा चरिष्यन्ति,

ਗਣ ਦੇਵ ਅਦੇਵ ਪਿਸਾਚ ਪਰੀ ਰਣ ਦੇਖਿ ਸਬੈ ਰਹਸਾਵਹਿਗੇ ॥
गण देव अदेव पिसाच परी रण देखि सबै रहसावहिगे ॥

तान् च दृष्ट्वा देवा राक्षस इम्प्स परी इत्यादयः प्रसन्नाः भविष्यन्ति

ਭਲੁ ਭਾਗ ਭਯਾ ਇਹ ਸੰਭਲ ਕੇ ਹਰਿ ਜੂ ਹਰਿ ਮੰਦਰਿ ਆਵਹਿਗੇ ॥੧੫੬॥
भलु भाग भया इह संभल के हरि जू हरि मंदरि आवहिगे ॥१५६॥

सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।156।

ਕੁਲਕ ਛੰਦ ॥
कुलक छंद ॥

कुलक स्तन्जा

ਸਰਸਿਜ ਰੂਪੰ ॥
सरसिज रूपं ॥

(कल्क्याः) पद्मपुष्परूपं भवति ।

ਸਬ ਭਟ ਭੂਪੰ ॥
सब भट भूपं ॥

सः सर्वेषां वीराणां राजा अस्ति।

ਅਤਿ ਛਬਿ ਸੋਭੰ ॥
अति छबि सोभं ॥

बहुभिः चित्रैः सह अभिवादनम्।

ਮੁਨਿ ਗਨ ਲੋਭੰ ॥੧੫੭॥
मुनि गन लोभं ॥१५७॥

हे भगवन् ! त्वं नृपराजः पद्मसदृशः सुन्दरः अत्यन्तमहिमा ऋषिचित्तकामव्यक्तिः ॥१५७॥

ਕਰ ਅਰਿ ਧਰਮੰ ॥
कर अरि धरमं ॥

ते वैरिधर्मं (अर्थात् युद्धम्) आचरन्ति।

ਪਰਹਰਿ ਕਰਮੰ ॥
परहरि करमं ॥

कर्म परित्याग।

ਘਰਿ ਘਰਿ ਵੀਰੰ ॥
घरि घरि वीरं ॥

गृहे गृहे योद्धा

ਪਰਹਰਿ ਧੀਰੰ ॥੧੫੮॥
परहरि धीरं ॥१५८॥

सत्कर्म त्यक्त्वा सर्वे शत्रुधर्मं प्रतिगृह्य क्षमां त्यक्त्वा गृहे पापकर्माणि भविष्यन्ति।158।

ਜਲ ਥਲ ਪਾਪੰ ॥
जल थल पापं ॥

जलप्रवाहे पापं भविष्यति, .

ਹਰ ਹਰਿ ਜਾਪੰ ॥
हर हरि जापं ॥

जपः (हरिनामस्य) निवृत्तः भविष्यति,

ਜਹ ਤਹ ਦੇਖਾ ॥
जह तह देखा ॥

कुत्र द्रक्ष्यसि

ਤਹ ਤਹ ਪੇਖਾ ॥੧੫੯॥
तह तह पेखा ॥१५९॥

यत्र यत्र द्रष्टुं शक्ष्यामः तत्र जले समतलं च भगवतः नामस्य स्थाने सर्वत्र पापमात्रं दृश्यते।१५९।

ਘਰਿ ਘਰਿ ਪੇਖੈ ॥
घरि घरि पेखै ॥

गृहं पश्यतु

ਦਰ ਦਰ ਲੇਖੈ ॥
दर दर लेखै ॥

द्वारस्य च लेखां कुरुत,

ਕਹੂੰ ਨ ਅਰਚਾ ॥
कहूं न अरचा ॥

किन्तु पूजा (अर्चा) कुत्रापि न भविष्यति