दुर्जनजनाः महाकान्तिं अखण्डं च महाप्रतिबिम्बं दृष्ट्वा पलायिष्यन्ति।
तस्य प्रबलं सौन्दर्यं वैभवं च दृष्ट्वा अत्याचारिणः प्रचण्डवायुवातस्य पुरतः उड्डीयमानानि पत्राणि इव पलायिष्यन्ति
यत्र गमिष्यति तत्र धर्मः वर्धते, अन्वेषणेऽपि पापं न दृश्यते
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।149।
शरान् विमुक्तमात्रेण योद्धवः रणक्षेत्रात् पलायिष्यन्ति ।
तस्य धनुषः बाणानां निर्वहनेन सह योद्धाः पतन्ति भ्रान्तिः अस्ति तथा च बहवः शक्तिशालिनः आत्मानः घोराः भूताः च भविष्यन्ति
प्रशंसयिष्यन्ति प्रसिद्धाः गणाः निपुणाः पुनः पुनः हस्तमुत्थापयित्वा
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।150।
कामदेव ('अनङ्ग') अपि (यस्य) अद्वितीयं रूपं महान् रूपं च अङ्गं च दृष्ट्वा लज्जितः स्यात्।
तस्य मनोहररूपं अङ्गं च दृष्ट्वा प्रेमदेवः लज्जां अनुभविष्यति, भूतं वर्तमानं भविष्यं च तं दृष्ट्वा स्वस्थाने एव तिष्ठति
पृथिव्याः भारं हरणाय कल्कि अवतार इत्युच्यते
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।151।
पृथिव्याः भारं हृत्वा सः भव्यः दृश्यते
तदा मेघ इव गर्जन्ति सुमहान् योद्धा धीरा वीराः |
नारदः भूताः इम्पाः परीश्च तस्य विजयगीतं गायिष्यन्ति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।152।
सः खड्गेन महावीरान् हत्वा रणक्षेत्रे भव्यं दृश्यते
शवान् शवान् पातयन् सः मेघ इव गर्जति
ब्रह्मा रुद्रश्च सर्वे प्राणिनः निर्जीवाः च तस्य विजयस्य घोषणां गायिष्यन्ति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।153।
तस्य आकाशगामिनीं ध्वजं दृष्ट्वा सर्वे देवादयः भयभीताः भविष्यन्ति
गदां, शूलं, खड्गं च हस्तेषु धारयन् सः इतस्ततः गमिष्यति
लोके पापनाशाय लोहयुगे स्वधर्मस्य प्रचारं करिष्यति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।154।
किर्पन् हस्ते, बाहू जानुपर्यन्तं दीर्घाः (भवन्ति) युद्धक्षेत्रे (तस्य) सौन्दर्यं दर्शयिष्यन्ति।
महाबाहुः खड्गं हस्ते गृहीत्वा युद्धक्षेत्रे स्वस्य उत्तमं रूपं दर्शयिष्यति, तस्य असाधारणं वैभवं च दृष्ट्वा देवाः आकाशे लज्जां अनुभविष्यन्ति
भूताः, इम्पाः, दानवः, परी, परी, गणाः इत्यादयः मिलित्वा तस्य विजयगीतं गायिष्यन्ति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।155।
युद्धकाले तुरङ्गाः ध्वनयिष्यन्ति ते च अश्वानाम् नृत्यं करिष्यन्ति
धनुर्बाणगदाशूलशूलशूलादिकं गृहीत्वा चरिष्यन्ति,
तान् च दृष्ट्वा देवा राक्षस इम्प्स परी इत्यादयः प्रसन्नाः भविष्यन्ति
सम्भलपुरं सुभाग्यं यत्र भगवता प्रकटिता भविष्यति।156।
कुलक स्तन्जा
(कल्क्याः) पद्मपुष्परूपं भवति ।
सः सर्वेषां वीराणां राजा अस्ति।
बहुभिः चित्रैः सह अभिवादनम्।
हे भगवन् ! त्वं नृपराजः पद्मसदृशः सुन्दरः अत्यन्तमहिमा ऋषिचित्तकामव्यक्तिः ॥१५७॥
ते वैरिधर्मं (अर्थात् युद्धम्) आचरन्ति।
कर्म परित्याग।
गृहे गृहे योद्धा
सत्कर्म त्यक्त्वा सर्वे शत्रुधर्मं प्रतिगृह्य क्षमां त्यक्त्वा गृहे पापकर्माणि भविष्यन्ति।158।
जलप्रवाहे पापं भविष्यति, .
जपः (हरिनामस्य) निवृत्तः भविष्यति,
कुत्र द्रक्ष्यसि
यत्र यत्र द्रष्टुं शक्ष्यामः तत्र जले समतलं च भगवतः नामस्य स्थाने सर्वत्र पापमात्रं दृश्यते।१५९।
गृहं पश्यतु
द्वारस्य च लेखां कुरुत,
किन्तु पूजा (अर्चा) कुत्रापि न भविष्यति