श्री दसम् ग्रन्थः

पुटः - 503


ਕਾਨ੍ਰਹ ਗੁਫਾ ਕੇ ਬਿਖੈ ਧਸਿ ਕੈ ਤਿਹ ਤੇ ਬਹੁਰੇ ਨਹੀ ਬਾਹਰਿ ਆਯੋ ॥੨੦੫੪॥
कान्रह गुफा के बिखै धसि कै तिह ते बहुरे नही बाहरि आयो ॥२०५४॥

सः बलरामं प्रति परामर्शं कर्तुं धावितवान्, परन्तु सः अपि तथैव अवदत् यत् कृष्णः गुहायां गतः, अङ्कुरः न निवर्तत।२०५४।

ਹਲੀ ਬਾਚ ॥
हली बाच ॥

बलरामस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੈ ਲਰਿ ਕੈ ਅਰਿ ਕਾਹੂ ਕੇ ਸੰਗਿ ਤਨ ਆਪਨ ਕੋ ਜਮਲੋਕਿ ਪਠਾਯੋ ॥
कै लरि कै अरि काहू के संगि तन आपन को जमलोकि पठायो ॥

शत्रुणा सह युद्धेन वा (श्रीकृष्णः) स्वशरीरं यमलोकं प्रेषितवान्।

ਖੋਜਤ ਕੈ ਮਨਿ ਯਾ ਜੜ ਕੀ ਬਲਿ ਲੋਕਿ ਗਯੋ ਕੋਊ ਮਾਰਗ ਪਾਯੋ ॥
खोजत कै मनि या जड़ की बलि लोकि गयो कोऊ मारग पायो ॥

“कृष्णः शत्रुहस्तेन हतः वा पातालं गतोऽस्य मूढस्य सत्रजितस्य रत्नम् ।

ਕੈ ਮਨਿ ਲੈ ਇਹ ਭ੍ਰਾਤ ਕੇ ਪ੍ਰਾਨ ਗਯੋ ਜਮ ਲੈ ਤਿਨ ਲੈਨ ਕਉ ਧਾਯੋ ॥
कै मनि लै इह भ्रात के प्रान गयो जम लै तिन लैन कउ धायो ॥

अथवा भ्रातुः प्राणमणिः यमना हृतः, तान् आनेतुं (तत्र) गतः।

ਕੈ ਇਹ ਮੂਰਖ ਕੋ ਸੁ ਕੁਬੋਲ ਲਗਿਯੋ ਹੁਇ ਲਜਾਤੁਰ ਧਾਮਿ ਨ ਆਯੋ ॥੨੦੫੫॥
कै इह मूरख को सु कुबोल लगियो हुइ लजातुर धामि न आयो ॥२०५५॥

“अथवा यमात् भ्रातुः प्राणशक्तिं (आत्मं) आनेतुं गतः अथवा अस्य मूर्खस्य वचनं लज्जितः सन् न प्रत्यागतवान्” २०५५।

ਰੋਇ ਜਬੈ ਸੰਗ ਭੂਪਤਿ ਕੋ ਮੁਖ ਤੇ ਮੁਸਲੀ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
रोइ जबै संग भूपति को मुख ते मुसली इह भाति उचारियो ॥

यदा राजा (उग्रसैन) रुदन् बलरामं गतः तदा एवम् उक्तवान्।

ਤਉ ਸਤ੍ਰਾਜਿਤ ਕਉ ਮਿਲਿ ਕੈ ਸਭ ਜਾਦਵ ਲਾਤਨ ਮੂਕਨ ਮਾਰਿਯੋ ॥
तउ सत्राजित कउ मिलि कै सभ जादव लातन मूकन मारियो ॥

यदा बलरामः रुदन् राजानं प्रति एतत् सर्वं उक्तवान् तदा सर्वे यादवाः मिलित्वा सत्रजितं पादमुष्टिभिः ताडयन्ति स्म

ਪਾਗ ਉਤਾਰ ਦਈ ਮੁਸਕੈ ਗਹਿ ਗੋਡਨ ਤੇ ਮਧਿ ਕੂਪ ਕੇ ਡਾਰਿਯੋ ॥
पाग उतार दई मुसकै गहि गोडन ते मधि कूप के डारियो ॥

पगडी हृत्वा हस्तपादं बद्ध्वा कूपे क्षिप्तः

ਛੋਡਬੋ ਤਾ ਕੇ ਕਹਿਯੋ ਨ ਕਿਹੂ ਸਭ ਹੂ ਤਿਹ ਕੋ ਬਧਬੋ ਚਿਤਿ ਧਾਰਿਯੋ ॥੨੦੫੬॥
छोडबो ता के कहियो न किहू सभ हू तिह को बधबो चिति धारियो ॥२०५६॥

न कश्चित् तस्य मुक्तिं उपदिशति स्म, वधं च चिन्तयति स्म।२०५६।

ਕਾਨਰ ਕੀ ਜਬ ਏ ਬਤੀਯਾ ਪ੍ਰਭ ਕੀ ਸਭ ਨਾਰਿਨ ਜਉ ਸੁਨਿ ਪਾਈ ॥
कानर की जब ए बतीया प्रभ की सभ नारिन जउ सुनि पाई ॥

श्रीकृष्णस्य भार्याः सर्वाः श्रुत्वा कृष्णस्य वचः ।

ਰੋਵਤ ਭੀ ਕੋਊ ਭੂਮਿ ਪਰੀ ਗਿਰ ਪੀਟਤ ਭੀ ਕਰਿ ਕੈ ਦੁਚਿਤਾਈ ॥
रोवत भी कोऊ भूमि परी गिर पीटत भी करि कै दुचिताई ॥

कृष्णा विषये एतानि श्रुत्वा ताः रुदन्त्याः पृथिव्यां पतित्वा केचन शोचन्ति स्म

ਏਕ ਕਹੈ ਪਤਿ ਪ੍ਰਾਨ ਤਜੇ ਅਬ ਹੁਇ ਹੈ ਕਹਾ ਹਮਰੀ ਗਤਿ ਮਾਈ ॥
एक कहै पति प्रान तजे अब हुइ है कहा हमरी गति माई ॥

बहवः वदन्ति, पतिः प्राणान् त्यक्तवान्, हे मातः! अधुना अस्माकं किं भविष्यति ?

ਅਉਰ ਰੁਕਮਨਿ ਦੇਤ ਦਿਜੋਤਮ ਦਾਨ ਸਤੀ ਫੁਨਿ ਹੋਬੇ ਕਉ ਆਈ ॥੨੦੫੭॥
अउर रुकमनि देत दिजोतम दान सती फुनि होबे कउ आई ॥२०५७॥

कश्चित् अवदत् यत् तस्याः पतिः अन्तिमः निःश्वासं कृतवान्, तदा तस्याः स्थितिः का भविष्यति, रुक्मणिः ब्राह्मणेभ्यः उपहारं दत्त्वा सती भवितुम् (पतिस्य अन्त्येष्टिचितायां मृतः) इति चिन्तितवान्।२०५७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਸੁਦੇਵ ਅਰੁ ਦੇਵਕੀ ਦੁਬਿਧਾ ਚਿਤਹਿ ਬਢਾਇ ॥
बसुदेव अरु देवकी दुबिधा चितहि बढाइ ॥

बासुदेवदेवकीयोः मनसि संशयः वर्धितः।

ਪ੍ਰਭ ਗਤਿ ਦ੍ਵੈ ਬਿਧਿ ਹੇਰਿ ਕੈ ਬਰਜਿਓ ਰੁਕਮਨਿ ਆਇ ॥੨੦੫੮॥
प्रभ गति द्वै बिधि हेरि कै बरजिओ रुकमनि आइ ॥२०५८॥

वासुदेवः देवकी च अत्यन्तं चिन्ताग्रस्तौ भूत्वा भगवतः अगम्य इच्छां चिन्तयन् रुक्मणिं सतीत्वात् निरोधं कृतवन्तौ।२०५८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪੁਤ੍ਰ ਬਧੂ ਹੂ ਕੋ ਦੇਵਕੀ ਆਇ ਸੁ ਸ੍ਯਾਮ ਭਨੈ ਬਿਧਿ ਯਾ ਸਮਝਾਯੋ ॥
पुत्र बधू हू को देवकी आइ सु स्याम भनै बिधि या समझायो ॥

देवकी स्नुषाम् एवं उपदिशति स्म |

ਜੋ ਹਰਿ ਜੂਝ ਮਰੇ ਰਨ ਮੋ ਜਰਿਬੋ ਤੁਹਿ ਕੋ ਨਿਸਚੈ ਬਨਿ ਆਯੋ ॥
जो हरि जूझ मरे रन मो जरिबो तुहि को निसचै बनि आयो ॥

यत् यदि कृष्णः युद्धे मृतः आसीत् तर्हि तस्याः सतित्वं युक्तम्, परन्तु यदि सः (सत्रजित्स्य) रत्नस्य अन्वेषणार्थं दूरं गतः, तर्हि सतित्वं न युक्तम्

ਜਉ ਮਨਿ ਢੂੰਢਤ ਯਾ ਜੜ ਕੀ ਬ੍ਰਿਜਨਾਥ ਘਨੇ ਪੁਨਿ ਕੋਸ ਸਿਧਾਯੋ ॥
जउ मनि ढूंढत या जड़ की ब्रिजनाथ घने पुनि कोस सिधायो ॥

अतः तस्य अन्वेषणम् अद्यापि निरन्तरं भवितुं शक्नोति

ਤਾ ਤੇ ਰਹੋ ਚੁਪਿ ਕੈ ਸੁਧਿ ਲੈ ਅਰੁ ਯੌ ਕਹਿ ਪਾਇਨ ਸੀਸ ਝੁਕਾਯੋ ॥੨੦੫੯॥
ता ते रहो चुपि कै सुधि लै अरु यौ कहि पाइन सीस झुकायो ॥२०५९॥

” इत्युक्त्वा रुक्मणिपादयोः शिरः प्रणम्य विनयेन तस्याः अनुमोदनं प्राप्तवन्तः।२०५९।

ਐਸੋ ਸਮੋਧ ਕੈ ਪੁਤ੍ਰ ਬਧੂ ਕੋ ਭਵਾਨੀ ਕੋ ਪੈ ਤਿਨ ਜਾਇ ਮਨਾਯੋ ॥
ऐसो समोध कै पुत्र बधू को भवानी को पै तिन जाइ मनायो ॥

स्नुषाम् एवं अवगन्तुं कृत्वा सा (देवकी) गत्वा भवानी (दुर्गा) पूजयितुं प्रवृत्ता।