सः बलरामं प्रति परामर्शं कर्तुं धावितवान्, परन्तु सः अपि तथैव अवदत् यत् कृष्णः गुहायां गतः, अङ्कुरः न निवर्तत।२०५४।
बलरामस्य भाषणम् : १.
स्वय्या
शत्रुणा सह युद्धेन वा (श्रीकृष्णः) स्वशरीरं यमलोकं प्रेषितवान्।
“कृष्णः शत्रुहस्तेन हतः वा पातालं गतोऽस्य मूढस्य सत्रजितस्य रत्नम् ।
अथवा भ्रातुः प्राणमणिः यमना हृतः, तान् आनेतुं (तत्र) गतः।
“अथवा यमात् भ्रातुः प्राणशक्तिं (आत्मं) आनेतुं गतः अथवा अस्य मूर्खस्य वचनं लज्जितः सन् न प्रत्यागतवान्” २०५५।
यदा राजा (उग्रसैन) रुदन् बलरामं गतः तदा एवम् उक्तवान्।
यदा बलरामः रुदन् राजानं प्रति एतत् सर्वं उक्तवान् तदा सर्वे यादवाः मिलित्वा सत्रजितं पादमुष्टिभिः ताडयन्ति स्म
पगडी हृत्वा हस्तपादं बद्ध्वा कूपे क्षिप्तः
न कश्चित् तस्य मुक्तिं उपदिशति स्म, वधं च चिन्तयति स्म।२०५६।
श्रीकृष्णस्य भार्याः सर्वाः श्रुत्वा कृष्णस्य वचः ।
कृष्णा विषये एतानि श्रुत्वा ताः रुदन्त्याः पृथिव्यां पतित्वा केचन शोचन्ति स्म
बहवः वदन्ति, पतिः प्राणान् त्यक्तवान्, हे मातः! अधुना अस्माकं किं भविष्यति ?
कश्चित् अवदत् यत् तस्याः पतिः अन्तिमः निःश्वासं कृतवान्, तदा तस्याः स्थितिः का भविष्यति, रुक्मणिः ब्राह्मणेभ्यः उपहारं दत्त्वा सती भवितुम् (पतिस्य अन्त्येष्टिचितायां मृतः) इति चिन्तितवान्।२०५७।
दोहरा
बासुदेवदेवकीयोः मनसि संशयः वर्धितः।
वासुदेवः देवकी च अत्यन्तं चिन्ताग्रस्तौ भूत्वा भगवतः अगम्य इच्छां चिन्तयन् रुक्मणिं सतीत्वात् निरोधं कृतवन्तौ।२०५८।
स्वय्या
देवकी स्नुषाम् एवं उपदिशति स्म |
यत् यदि कृष्णः युद्धे मृतः आसीत् तर्हि तस्याः सतित्वं युक्तम्, परन्तु यदि सः (सत्रजित्स्य) रत्नस्य अन्वेषणार्थं दूरं गतः, तर्हि सतित्वं न युक्तम्
अतः तस्य अन्वेषणम् अद्यापि निरन्तरं भवितुं शक्नोति
” इत्युक्त्वा रुक्मणिपादयोः शिरः प्रणम्य विनयेन तस्याः अनुमोदनं प्राप्तवन्तः।२०५९।
स्नुषाम् एवं अवगन्तुं कृत्वा सा (देवकी) गत्वा भवानी (दुर्गा) पूजयितुं प्रवृत्ता।