श्री दसम् ग्रन्थः

पुटः - 1304


ਇਸਕਪੇਚ ਦੇ ਤਾ ਕੀ ਰਾਨੀ ॥
इसकपेच दे ता की रानी ॥

तस्य राज्ञी इस्कापेचस्य (देई) आसीत्,

ਸੁੰਦਰਿ ਦੇਸ ਦੇਸ ਮਹਿ ਜਾਨੀ ॥੧॥
सुंदरि देस देस महि जानी ॥१॥

यत् ग्राम्यक्षेत्रे सुन्दरं मन्यते स्म। १.

ਕਾਜੀ ਬਸਤ ਏਕ ਤਹ ਭਾਰੋ ॥
काजी बसत एक तह भारो ॥

तत्र एकः महान् काजी निवसति स्म ।

ਆਰਫ ਦੀਨ ਨਾਮ ਉਜਿਯਾਰੋ ॥
आरफ दीन नाम उजियारो ॥

तस्य तेजस्वी नाम आर्फ दिनम् आसीत् ।

ਸੁਤਾ ਜੇਬਤੁਲ ਨਿਸਾ ਤਵਨ ਕੀ ॥
सुता जेबतुल निसा तवन की ॥

तस्य जेब्तुल नीसा नाम कन्या आसीत्

ਸਸਿ ਕੀ ਸੀ ਦੁਤਿ ਲਗਤ ਜਵਨ ਕੀ ॥੨॥
ससि की सी दुति लगत जवन की ॥२॥

यस्य प्रतिबिम्बं चन्द्रमिव दृश्यते स्म। २.

ਤਹ ਗੁਲਜਾਰ ਰਾਇ ਇਕ ਨਾਮਾ ॥
तह गुलजार राइ इक नामा ॥

गुलजार रायः नाम एकः (व्यक्तिः) आसीत्

ਥਕਿਤ ਰਹਤ ਨਿਰਖਤ ਜਿਹ ਬਾਮਾ ॥
थकित रहत निरखत जिह बामा ॥

काः स्त्रियः पूर्वं श्रान्ताः भवन्ति इति दृष्ट्वा।

ਸੋ ਕਾਜੀ ਕੀ ਸੁਤਾ ਨਿਹਾਰਾ ॥
सो काजी की सुता निहारा ॥

(यदा) काजीपुत्री तं दृष्टवती

ਮਦਨ ਬਾਨ ਤਹ ਤਾਹਿ ਪ੍ਰਹਾਰਾ ॥੩॥
मदन बान तह ताहि प्रहारा ॥३॥

अथ कामः तं बाणेन निपातितवान् | ३.

ਹਿਤੂ ਜਾਨਿ ਇਕ ਸਖੀ ਬੁਲਾਈ ॥
हितू जानि इक सखी बुलाई ॥

हितुं ज्ञात्वा (सः) सखीं आहूतवान्

ਤਾ ਕਹ ਕਹਾ ਭੇਦ ਸਮਝਾਈ ॥
ता कह कहा भेद समझाई ॥

तस्मै च (सर्वं) रहस्यं व्याख्यातवान्।

ਜੌ ਤਾ ਕਹ ਤੈ ਮੋਹਿ ਮਿਲਾਵੈਂ ॥
जौ ता कह तै मोहि मिलावैं ॥

यदि त्वं तं ददासि, .

ਮੁਖ ਮਾਗੈ ਸੋਈ ਬਰੁ ਪਾਵੈਂ ॥੪॥
मुख मागै सोई बरु पावैं ॥४॥

ततः याचितं वरं (पुरस्कारं) प्राप्नुत। ४.

ਸਖੀ ਗਈ ਤਬ ਹੀ ਤਾ ਕੇ ਪ੍ਰਤਿ ॥
सखी गई तब ही ता के प्रति ॥

सखी तदा तस्य समीपं गतः

ਆਨਿ ਮਿਲਾਇ ਦਯੌ ਤਿਨ ਸੁਭ ਮਤਿ ॥
आनि मिलाइ दयौ तिन सुभ मति ॥

स च शुभः पुरुषः (प्रेमी) आगत्य तैः सह सम्मिलितः।

ਭਾਤਿ ਭਾਤਿ ਦੁਹੂੰ ਕਰੇ ਬਿਲਾਸਾ ॥
भाति भाति दुहूं करे बिलासा ॥

तौ मातापितृभयं त्यक्तवन्तौ

ਤਜਿ ਕਰਿ ਮਾਤ ਪਿਤਾ ਕੋ ਤ੍ਰਾਸਾ ॥੫॥
तजि करि मात पिता को त्रासा ॥५॥

5

ਅਸ ਗੀ ਅਟਕਿ ਤਵਨ ਪਰ ਤਰੁਨੀ ॥
अस गी अटकि तवन पर तरुनी ॥

एवं सा स्त्रिया तस्य (यौवनस्य) मोहिता अभवत्।

ਜੋਰਿ ਨ ਸਕਤ ਪਲਕ ਸੌ ਬਰਨੀ ॥
जोरि न सकत पलक सौ बरनी ॥

(सा तं पश्यन्ती पलकं ('बर्नी') पलकेन सह संयोजयितुं न शक्नोति स्म)।

ਰੈਨਿ ਦਿਵਸ ਤਿਹ ਪ੍ਰਭਾ ਨਿਹਾਰੈ ॥
रैनि दिवस तिह प्रभा निहारै ॥

सा तस्य प्रतिबिम्बं दिवारात्रौ पश्यति स्म

ਧੰਨ੍ਯ ਜਨਮ ਕਰਿ ਅਪਨ ਬਿਚਾਰੈ ॥੬॥
धंन्य जनम करि अपन बिचारै ॥६॥

तस्याः जन्म धन्यं च मन्यते स्म। ६.

ਧੰਨਿ ਧੰਨਿ ਤਵਨ ਦਿਵਸ ਬਡਭਾਗੀ ॥
धंनि धंनि तवन दिवस बडभागी ॥

(उक्त्वा) तत् धन्यं दिवसं धन्यम्

ਜਿਹ ਦਿਨ ਲਗਨ ਤੁਮਾਰੀ ਲਾਗੀ ॥
जिह दिन लगन तुमारी लागी ॥

यस्मिन् दिने त्वं प्रयत्नशीलः आसीः।

ਅਬ ਕਛੁ ਐਸ ਉਪਾਵ ਬਨੈਯੈ ॥
अब कछु ऐस उपाव बनैयै ॥

अधुना तादृशं किञ्चित् उपायं कर्तव्यम्

ਜਿਹ ਛਲ ਪਿਯ ਕੇ ਸੰਗ ਸਿਧੈਯੈ ॥੭॥
जिह छल पिय के संग सिधैयै ॥७॥

यत् प्रियेन सह गन्तुं वञ्चितुं शक्यते। ७.

ਬੋਲਿ ਭੇਦ ਸਭ ਪਿਯਹਿ ਸਿਖਾਯੋ ॥
बोलि भेद सभ पियहि सिखायो ॥

सः प्रीतमाय सर्वं रहस्यं व्याख्यातवान्

ਰੋਮਨਾਸ ਤਿਹ ਬਦਨ ਲਗਾਯੋ ॥
रोमनास तिह बदन लगायो ॥

रोमनस्नीं च मुखं स्थापयति।

ਸਭ ਹੀ ਕੇਸ ਦੂਰ ਕਰਿ ਡਾਰੇ ॥
सभ ही केस दूर करि डारे ॥

सर्वाणि (तस्य) केशान् शोधितवान्।

ਪੁਰਖ ਨਾਰਿ ਨਹਿ ਜਾਤ ਬਿਚਾਰੇ ॥੮॥
पुरख नारि नहि जात बिचारे ॥८॥

(अधुना सा) पुरुषः, स्त्री (सदृशः) इति न मन्तव्यः ॥८॥

ਸਭ ਤ੍ਰਿਯ ਭੇਸ ਧਰਾ ਪ੍ਰੀਤਮ ਜਬ ॥
सभ त्रिय भेस धरा प्रीतम जब ॥

स्त्रीवेषं सर्वमादाय यदा प्रियः ।

ਠਾਢਾ ਭਯੋ ਅਦਾਲਤਿ ਮੈ ਤਬ ॥
ठाढा भयो अदालति मै तब ॥

ततः सः न्यायालयं गतः।

ਕਹਿ ਮੁਰ ਚਿਤ ਕਾਜੀ ਸੁਤ ਲੀਨਾ ॥
कहि मुर चित काजी सुत लीना ॥

ते वक्तुं आरब्धवन्तः यत् मम चिट् काजीपुत्रेण (वास्तवतः पुत्री) जिता।

ਮੈ ਚਾਹਤ ਤਾ ਕੌ ਪਤਿ ਕੀਨਾ ॥੯॥
मै चाहत ता कौ पति कीना ॥९॥

अहं तं (मम) पतिं कर्तुम् इच्छामि। ९.

ਕਾਜੀ ਕਾਢਿ ਕਿਤਾਬ ਨਿਹਾਰੀ ॥
काजी काढि किताब निहारी ॥

काजी पुस्तकं उद्घाट्य दृष्टवान्

ਦੇਖਿ ਦੇਖਿ ਕਰਿ ਇਹੈ ਉਚਾਰੀ ॥
देखि देखि करि इहै उचारी ॥

दृष्ट्वा च स उवाच।

ਜੋ ਆਵੈ ਆਪਨ ਹ੍ਵੈ ਰਾਜੀ ॥
जो आवै आपन ह्वै राजी ॥

यः स्वेच्छया आगतः, २.

ਤਾ ਕਹ ਕਹਿ ਨ ਸਕਤ ਕਛੁ ਕਾਜੀ ॥੧੦॥
ता कह कहि न सकत कछु काजी ॥१०॥

काजी तस्मै किमपि वक्तुं न शक्नोति। १०.

ਯਹ ਹਮਰੇ ਸੁਤ ਕੀ ਭੀ ਦਾਰਾ ॥
यह हमरे सुत की भी दारा ॥

सा मम पुत्रस्य पत्नी अभवत्, .

ਹਮ ਯਾ ਕੀ ਕਰਿ ਹੈ ਪ੍ਰਤਿਪਾਰਾ ॥
हम या की करि है प्रतिपारा ॥

अधुना अहं तस्य अनुसरणं करिष्यामि।

ਭੇਦ ਅਭੇਦ ਜੜ ਕਛੂ ਨ ਚੀਨੀ ॥
भेद अभेद जड़ कछू न चीनी ॥

सः मूर्खः किमपि भेदं न अवगच्छत्

ਨਿਰਖਿਤ ਸਾਹ ਮੁਹਰ ਕਰਿ ਦੀਨੀ ॥੧੧॥
निरखित साह मुहर करि दीनी ॥११॥

मुद्रितं च (अनुमोदनस्य) राज्ञः दृष्ट्या। ११.

ਮੁਹਰ ਕਰਾਇ ਧਾਮ ਵਹ ਗਯੋ ॥
मुहर कराइ धाम वह गयो ॥

मुद्रां स्थापयित्वा सः गृहं गतवान्

ਪੁਰਸ ਭੇਸ ਧਰਿ ਆਵਤ ਭਯੋ ॥
पुरस भेस धरि आवत भयो ॥

सः पुरुषः वेषं कृत्वा आगतः।

ਜਬ ਦਿਨ ਦੁਤਿਯ ਕਚਹਿਰੀ ਲਾਗੀ ॥
जब दिन दुतिय कचहिरी लागी ॥

यदा द्वितीयदिने न्यायालयः आहूतः

ਪਾਤਸਾਹ ਬੈਠੇ ਬਡਭਾਗੀ ॥੧੨॥
पातसाह बैठे बडभागी ॥१२॥

राजा च महाभागैः (आगत्य) उपविष्टः। १२.

ਕਾਜੀ ਕੋਟਵਾਰ ਥੋ ਜਹਾ ॥
काजी कोटवार थो जहा ॥

यत्र काजी कोतवालः च आसन्,

ਪੁਰਖ ਭੇਸ ਧਰਿ ਆਯੋ ਤਹਾ ॥
पुरख भेस धरि आयो तहा ॥

(सः) पुरुषवेषं तत्र आगतः।