श्री दसम् ग्रन्थः

पुटः - 325


ਮਾਨਹੁ ਲੈ ਸਿਵ ਕੇ ਰਿਪੁ ਆਪ ਦਯੋ ਬਿਧਨਾ ਰਸ ਯਾਹਿ ਨਿਚੋਹੈ ॥੩੧੭॥
मानहु लै सिव के रिपु आप दयो बिधना रस याहि निचोहै ॥३१७॥

इदं प्रतीयते यत् प्रेमदेवेन स्वयं सर्वं तत्त्वं प्रक्षाल्य कृष्णस्य पुरतः प्रस्तुतम्।३१७।

ਗਵਾਰਿ ਕੇ ਹਾਥ ਪੈ ਹਾਥ ਧਰੇ ਹਰਿ ਸ੍ਯਾਮ ਕਹੈ ਤਰੁ ਕੇ ਤਰਿ ਠਾਢੇ ॥
गवारि के हाथ पै हाथ धरे हरि स्याम कहै तरु के तरि ठाढे ॥

गोपबालकहस्तेषु हस्तं स्थापयित्वा कृष्णः वृक्षस्य अधः स्थितः अस्ति

ਪਾਟ ਕੋ ਪਾਟ ਧਰੇ ਪੀਯਰੋ ਉਰਿ ਦੇਖਿ ਜਿਸੈ ਅਤਿ ਆਨੰਦ ਬਾਢੇ ॥
पाट को पाट धरे पीयरो उरि देखि जिसै अति आनंद बाढे ॥

पीतवस्त्रं धारयति यं दृष्ट्वा मनसि भोगः वर्धितः

ਤਾ ਛਬਿ ਕੀ ਅਤਿ ਹੀ ਉਪਮਾ ਕਬਿ ਜਿਉ ਚੁਨਿ ਲੀ ਤਿਸ ਕੋ ਚੁਨਿ ਕਾਢੈ ॥
ता छबि की अति ही उपमा कबि जिउ चुनि ली तिस को चुनि काढै ॥

कविना एतस्य तमाशायाः वर्णनं एवं कृतम् अस्ति ।

ਮਾਨਹੁ ਪਾਵਸ ਕੀ ਰੁਤਿ ਮੈ ਚਪਲਾ ਚਮਕੀ ਘਨ ਸਾਵਨ ਗਾਢੇ ॥੩੧੮॥
मानहु पावस की रुति मै चपला चमकी घन सावन गाढे ॥३१८॥

कृष्णमेघाद् विद्युत् प्रज्वलति इव ।३१८।

ਲੋਚਨ ਕਾਨ੍ਰਹ ਨਿਹਾਰਿ ਤ੍ਰਿਯਾ ਦਿਜ ਰੂਪ ਕੈ ਪਾਨ ਮਹਾ ਮਤ ਹੂਈ ॥
लोचन कान्रह निहारि त्रिया दिज रूप कै पान महा मत हूई ॥

कृष्णस्य नेत्रं दृष्ट्वा ब्राह्मणपत्न्यः तस्य सौन्दर्येन मत्ताः |

ਹੋਇ ਗਈ ਤਨ ਮੈ ਗ੍ਰਿਹ ਕੀ ਸੁਧਿ ਯੌ ਉਡਗੀ ਜਿਮੁ ਪਉਨ ਸੋ ਰੂਈ ॥
होइ गई तन मै ग्रिह की सुधि यौ उडगी जिमु पउन सो रूई ॥

विस्मृताः स्वगृहाणि येषां स्मृतिः वायुपूर्वं कपासवत् उड्डीयते स्म

ਸ੍ਯਾਮ ਕਹੈ ਤਿਨ ਕੋ ਬਿਰਹਾਗਨਿ ਯੌ ਭਰਕੀ ਜਿਮੁ ਤੇਲ ਸੋ ਧੂਈ ॥
स्याम कहै तिन को बिरहागनि यौ भरकी जिमु तेल सो धूई ॥

वियोगाग्निः तेषु प्रज्वलति स्म तैलं पातिते अग्निः इव

ਜਿਉ ਟੁਕਰਾ ਪਿਖਿ ਚੁੰਬਕ ਡੋਲਤ ਬੀਚ ਮਨੋ ਜਲ ਲੋਹ ਕੀ ਸੂਈ ॥੩੧੯॥
जिउ टुकरा पिखि चुंबक डोलत बीच मनो जल लोह की सूई ॥३१९॥

तेषां स्थितिः चुम्बकं दृष्ट्वा लोहवत् अथवा लोहसुई इव आसीत् या चुम्बकसमागमस्य अत्यन्तं कामुकतां प्राप्नोति।319

ਕਾਨ੍ਰਹ ਕੇ ਰੂਪ ਨਿਹਾਰਿ ਤ੍ਰਿਯਾ ਦਿਜ ਪ੍ਰੇਮ ਬਢਿਯੋ ਦੁਖ ਦੂਰ ਭਏ ਹੈ ॥
कान्रह के रूप निहारि त्रिया दिज प्रेम बढियो दुख दूर भए है ॥

श्रीकृष्णस्वरूपं दृष्ट्वा ब्राह्मणस्त्रीणां प्रीतिः वर्धिता, दुःखं च निवृत्तम्।

ਭੀਖਮ ਮਾਤ ਕੋ ਜ੍ਯੋ ਪਰਸੇ ਛਿਨ ਮੈ ਸਭ ਪਾਪ ਬਿਲਾਇ ਗਏ ਹੈ ॥
भीखम मात को ज्यो परसे छिन मै सभ पाप बिलाइ गए है ॥

कृष्णं दृष्ट्वा ब्राह्मणपत्नीनां दुःखं क्षिप्तं तेषां प्रेम्णः महती वर्धिता यथा भीष्मस्य मातुः पादस्पर्शात् पीडा निवृत्ता

ਆਨਨ ਦੇਖਿ ਕੇ ਸ੍ਯਾਮ ਘਨੋ ਚਿਤ ਬੀਚ ਬਸਿਯੋ ਦ੍ਰਿਗ ਮੂੰਦ ਲਏ ਹੈ ॥
आनन देखि के स्याम घनो चित बीच बसियो द्रिग मूंद लए है ॥

श्यामस्य (भ्रुवो) विकल्पवत् मुखौटं दृष्ट्वा चिते निवसन् नेत्रे निमीलितः,

ਜਿਉ ਧਨਵਾਨ ਮਨੋ ਧਨ ਕੋ ਧਰਿ ਅੰਦਰ ਧਾਮ ਕਿਵਾਰ ਦਏ ਹੈ ॥੩੨੦॥
जिउ धनवान मनो धन को धरि अंदर धाम किवार दए है ॥३२०॥

कृष्णस्य मुखं दृष्ट्वा स्त्रियः तत् मनसि अवशोष्य नेत्रे निमीलितवन्तः यथा धनी स्वस्य तिजोरीयां स्वस्य नगदं पिधायति।३२०।

ਸੁਧਿ ਭਈ ਜਬ ਹੀ ਤਨ ਮੈ ਤਬ ਕਾਨ੍ਰਹ ਕਹੀ ਹਸਿ ਕੈ ਗ੍ਰਿਹ ਜਾਵਹੁ ॥
सुधि भई जब ही तन मै तब कान्रह कही हसि कै ग्रिह जावहु ॥

यदा (ते) शरीराणि पुनः प्राप्तवन्तः, तदा श्रीकृष्णः (तेषां प्रति) हसन् अवदत् (यत् इदानीं भवन्तः) गृहं प्रति गच्छन्तु।

ਬਿਪਨ ਬੀਚ ਕਹੈ ਰਹੀਯੋ ਦਿਨ ਰੈਨ ਸਭੇ ਹਮਰੈ ਗੁਨ ਗਾਵਹੁ ॥
बिपन बीच कहै रहीयो दिन रैन सभे हमरै गुन गावहु ॥

यदा ताः स्त्रियः किञ्चित् चैतन्यं प्राप्तवन्तः तदा कृष्णः तान् स्मितं कृत्वा अवदत्, इदानीं भवन्तः स्वगृहं प्रत्यागत्य ब्राह्मणैः सह निवसन्ति, अहोरात्रं च मां स्मरन्तु

ਹੋਇ ਨ ਤ੍ਰਾਸ ਤੁਮੈ ਜਮ ਕੀ ਹਿਤ ਕੈ ਹਮ ਸੋ ਜੁ ਧਿਆਨ ਲਗਾਵਹੁ ॥
होइ न त्रास तुमै जम की हित कै हम सो जु धिआन लगावहु ॥

यदा त्वं मम ध्यानं प्रेम्णा धारयसि (तदा) यमभयेन न व्याप्तः भविष्यसि।

ਜੋ ਤੁਮ ਬਾਤ ਕਰੋ ਇਹ ਹੀ ਤਬ ਹੀ ਸਬ ਹੀ ਮੁਕਤਾ ਫਲੁ ਪਾਵਹੁ ॥੩੨੧॥
जो तुम बात करो इह ही तब ही सब ही मुकता फलु पावहु ॥३२१॥

यदा मां स्मरिष्यसि तदा यमस्य भयं न करिष्यसि एवं मोक्षं प्राप्स्यसि ॥३२१॥

ਦਿਜਨ ਤ੍ਰਿਯੋ ਬਾਚ ॥
दिजन त्रियो बाच ॥

ब्राह्मणपत्नीनां भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪਤਨੀ ਦਿਜ ਕੀ ਇਹ ਬਾਤ ਕਹੀ ਹਮ ਸੰਗ ਨ ਛਾਡਤ ਕਾਨ੍ਰਹ ਤੁਮਾਰੋ ॥
पतनी दिज की इह बात कही हम संग न छाडत कान्रह तुमारो ॥

ब्राह्मणपत्न्यः प्राहुः कृष्ण! वयं भवन्तं न त्यक्ष्यामः।

ਸੰਗ ਫਿਰੈ ਤੁਮਰੇ ਦਿਨ ਰੈਨਿ ਚਲੈ ਬ੍ਰਿਜ ਕੌ ਬ੍ਰਿਜ ਜੋਊ ਸਿਧਾਰੋ ॥
संग फिरै तुमरे दिन रैनि चलै ब्रिज कौ ब्रिज जोऊ सिधारो ॥

वयं ब्राह्मणपत्न्यः, किन्तु हे कृष्ण! वयं त्वां न त्यक्ष्यामः, भवद्भिः सह अहोरात्रं तिष्ठामः यदि च त्वं ब्रजं गच्छसि तर्हि वयं सर्वे तत्र त्वा सह गमिष्यामः

ਲਾਗ ਰਹਿਯੋ ਤੁਮ ਸੋ ਹਮਰੋ ਮਨ ਜਾਤ ਨਹੀ ਮਨ ਧਾਮ ਹਮਾਰੋ ॥
लाग रहियो तुम सो हमरो मन जात नही मन धाम हमारो ॥

अस्माकं मनः त्वयि प्रलीयते न च इदानीं गृहं प्रति प्रत्यागमनस्य इच्छा अस्ति

ਪੂਰਨ ਜੋਗ ਕੋ ਪਾਇ ਜੁਗੀਸ੍ਵਰ ਆਨਤ ਨ ਧਨ ਬੀਚ ਸੰਭਾਰੋ ॥੩੨੨॥
पूरन जोग को पाइ जुगीस्वर आनत न धन बीच संभारो ॥३२२॥

यः सम्पूर्णतया योगी भूत्वा गृहं त्यक्त्वा न पुनः गृहं धनं च परिपालयति।322।

ਕਾਨ੍ਰਹ ਬਾਚ ॥
कान्रह बाच ॥

कृष्णस्य वाक्

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਭਗਵਾਨ ਤਿਨੈ ਪਿਖਿ ਪ੍ਰੇਮ ਕਹਿਯੋ ਮੁਖ ਤੇ ਤੁਮ ਧਾਮਿ ਸਿਧਾਰੋ ॥
स्री भगवान तिनै पिखि प्रेम कहियो मुख ते तुम धामि सिधारो ॥

तेषां प्रेमं दृष्ट्वा श्रीभगवान् (कृष्णः) (तस्य) मुखात् अवदत् यत् भवन्तः (स्वस्य) गृहं गच्छन्तु इति।

ਜਾਇ ਸਭੈ ਪਤਿ ਆਪਨ ਆਪਨ ਕਾਨ੍ਰਹ ਕਥਾ ਕਹਿ ਤਾਹਿ ਉਧਾਰੋ ॥
जाइ सभै पति आपन आपन कान्रह कथा कहि ताहि उधारो ॥

तान् स्नेहेन दृष्ट्वा कृष्णः तान् गृहं गन्तुं प्रार्थितवान् अपि च कृष्णकथां कथयित्वा पतिमोचनं कर्तुं अवदत्

ਪੁਤ੍ਰਨ ਪਉਤ੍ਰਨ ਪਤਿਨ ਸੋ ਇਹ ਕੈ ਚਰਚਾ ਸਭ ਹੀ ਦੁਖੁ ਟਾਰੋ ॥
पुत्रन पउत्रन पतिन सो इह कै चरचा सभ ही दुखु टारो ॥

एतत् (भवतः) पुत्रपौत्रैः पतिभिः सह चर्चां कृत्वा सर्वेषां दुःखं निवारयतु

ਗੰਧ ਮਲਿਯਾਗਰ ਸ੍ਯਾਮ ਕੋ ਨਾਮ ਲੈ ਰੂਖਨ ਕੋ ਕਰਿ ਚੰਦਨ ਡਾਰੋ ॥੩੨੩॥
गंध मलियागर स्याम को नाम लै रूखन को करि चंदन डारो ॥३२३॥

अनेन विमर्शेन पुत्रपौत्रपत्नीदुःखानि दूरीकर्तुं चन्दनगन्धदातृकृष्ण इति नाम पुनः पुनः कृत्वा अन्यवृक्षान् अनेन गन्धेन पूरयितुं पृष्टवान्।३२३।

ਮਾਨ ਲਈ ਪਤਨੀ ਦਿਜ ਕੀ ਸਮ ਅੰਮ੍ਰਿਤ ਕਾਨ੍ਰਹ ਕਹੀ ਬਤੀਆ ॥
मान लई पतनी दिज की सम अंम्रित कान्रह कही बतीआ ॥

श्रीकृष्णेन यत् उक्तं तत् ब्राह्मणस्त्रियः अमृतरूपेण स्वीकृतवन्तः।

ਜਿਤਨੋ ਹਰਿ ਯਾ ਉਪਦੇਸ ਕਰਿਯੋ ਤਿਤਨੋ ਨਹਿ ਹੋਤ ਕਛੂ ਜਤੀਆ ॥
जितनो हरि या उपदेस करियो तितनो नहि होत कछू जतीआ ॥

कृष्णस्य अम्ब्रोसीयवचनं श्रुत्वा ब्राह्मणपत्न्यः सहमताः अभवन्, तेभ्यः कृष्णेन दत्ताः निर्देशाः केनचित् ब्रह्मचारिणा एकस्मिन् खण्डे दातुं न शक्यन्ते

ਚਰਚਾ ਜਬ ਜਾ ਉਨ ਸੋ ਇਨ ਕੀ ਤਬ ਹੀ ਉਨ ਕੀ ਭਈ ਯਾ ਗਤੀਆ ॥
चरचा जब जा उन सो इन की तब ही उन की भई या गतीआ ॥

एताः (स्त्रियः) तेषां (ब्राह्मणैः) सह चर्चां कृतवन्तः तदा ते एतादृशीम् अवस्थां कृतवन्तः

ਇਨ ਸ੍ਰਯਾਹ ਭਏ ਮੁਖ ਯੌ ਜੁਵਤੀ ਮੁਖ ਲਾਲ ਭਏ ਵਹ ਜਿਉ ਰਤੀਆ ॥੩੨੪॥
इन स्रयाह भए मुख यौ जुवती मुख लाल भए वह जिउ रतीआ ॥३२४॥

यदा ते भर्त्रा सह कृष्णविषये चर्चां कुर्वन्ति स्म तदा एतादृशी स्थितिः अभवत् यत् तेषां मुखं कृष्णं जातम्, एतेषां महिलानां मुखं प्रेमसारेण रक्तं जातम्।३२४।

ਚਰਚਾ ਸੁਨਿ ਬਿਪ ਜੁ ਤ੍ਰੀਅਨ ਸੋ ਮਿਲ ਕੈ ਸਭ ਹੀ ਪਛੁਤਾਵਨ ਲਾਗੇ ॥
चरचा सुनि बिप जु त्रीअन सो मिल कै सभ ही पछुतावन लागे ॥

स्त्रीभ्यः (श्रीकृष्ण) विषये चर्चां श्रुत्वा सर्वे (ब्राह्मणाः) तपस्यां कर्तुं प्रवृत्ताः।

ਬੇਦਨ ਕੌ ਹਮ ਕੌ ਸਭ ਕੌ ਧ੍ਰਿਗ ਗੋਪ ਗਏ ਮੰਗ ਕੈ ਹਮ ਆਗੈ ॥
बेदन कौ हम कौ सभ कौ ध्रिग गोप गए मंग कै हम आगै ॥

सर्वे ब्राह्मणाः स्वपत्नीविमर्शं श्रुत्वा पश्चात्तापं कृत्वा अवदन्- वयं वेदज्ञानेन सह शापिताः भवामः यत् गोपाः अस्मात् भिक्षाटनार्थम् आगत्य गतवन्तः

ਮਾਨ ਸਮੁੰਦ੍ਰ ਮੈ ਬੂਡੇ ਹੁਤੇ ਹਮ ਚੂਕ ਗਯੋ ਅਉਸਰ ਤਉ ਹਮ ਜਾਗੇ ॥
मान समुंद्र मै बूडे हुते हम चूक गयो अउसर तउ हम जागे ॥

वयं गौरवसमुद्रे निमग्नाः भूत्वा अवसरस्य हानिः एव जागरिताः

ਪੈ ਜਿਨ ਕੀ ਇਹ ਹੈ ਪਤਨੀ ਤਿਹ ਤੇ ਫੁਨਿ ਹੈ ਹਮ ਹੂੰ ਬਡਭਾਗੇ ॥੩੨੫॥
पै जिन की इह है पतनी तिह ते फुनि है हम हूं बडभागे ॥३२५॥

इदानीं वयं केवलं सौभाग्यवन्तः यत् कृष्णप्रेमेण रञ्जिताः अस्माकं स्त्रियः अस्माकं भार्याः सन्ति।३२५।

ਮਾਨਿ ਸਭੈ ਦਿਜ ਆਪਨ ਕੋ ਧ੍ਰਿਗ ਫੇਰਿ ਕਰੀ ਮਿਲਿ ਕਾਨ੍ਰਹ ਬਡਾਈ ॥
मानि सभै दिज आपन को ध्रिग फेरि करी मिलि कान्रह बडाई ॥

सर्वे ब्राह्मणाः आत्मानं धृगं मत्वा ततः मिलित्वा कृष्णस्य महिमाम् आरब्धवन्तः।

ਲੋਕਨ ਕੋ ਸਭ ਕੇ ਪਤਿ ਕਾਨ੍ਰਹ ਹਮੈ ਕਹਿ ਬੇਦਨ ਬਾਤ ਸੁਨਾਈ ॥
लोकन को सभ के पति कान्रह हमै कहि बेदन बात सुनाई ॥

ब्राह्मणाः आत्मानं शापं दत्त्वा कृष्णं स्तुवन् अवदन्, वेदाः अस्मान् वदन्ति यत् कृष्णः सर्वेषां लोकानां प्रभुः अस्ति

ਤੌ ਨ ਗਏ ਉਨ ਕੇ ਹਮ ਪਾਸਿ ਡਰੇ ਜੁ ਮਰੇ ਹਮ ਕਉ ਹਮ ਰਾਈ ॥
तौ न गए उन के हम पासि डरे जु मरे हम कउ हम राई ॥

अपि (एतत् ज्ञात्वा) वयं तान् न गतवन्तः यतः अस्माकं राजा (कान्) अस्मान् हन्ति इति भीता आसीत्।

ਸਤਿ ਲਖਿਯੋ ਤੁਮ ਕਉ ਭਗਵਾਨ ਕਹੀ ਹਮ ਸਤ ਕਹੀ ਨ ਬਨਾਈ ॥੩੨੬॥
सति लखियो तुम कउ भगवान कही हम सत कही न बनाई ॥३२६॥

न वयं तं कांसभयात् गतवन्तः, यः अस्मान् हन्तुं शक्नोति, किन्तु हे नारी! त्वया तं भगवन्तं वास्तविकरूपेण ज्ञातम्।326.

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਪੂਤਨਾ ਸੰਘਾਰੀ ਤ੍ਰਿਣਾਵ੍ਰਤ ਕੀ ਬਿਦਾਰੀ ਦੇਹ ਦੈਤ ਅਘਾਸੁਰ ਹੂੰ ਕੀ ਸਿਰੀ ਜਾਹਿ ਫਾਰੀ ਹੈ ॥
पूतना संघारी त्रिणाव्रत की बिदारी देह दैत अघासुर हूं की सिरी जाहि फारी है ॥

यो पूतनं हत्वा त्रिनाव्रतस्य विशालकायस्य शरीरं नाशयत्, अघासुरस्य शिरः विदारितवान्;

ਸਿਲਾ ਜਾਹਿ ਤਾਰੀ ਬਕ ਹੂੰ ਕੀ ਚੋਚ ਚੀਰ ਡਾਰੀ ਐਸੇ ਭੂਮਿ ਪਾਰੀ ਜੈਸੇ ਆਰੀ ਚੀਰ ਡਾਰੀ ਹੈ ॥
सिला जाहि तारी बक हूं की चोच चीर डारी ऐसे भूमि पारी जैसे आरी चीर डारी है ॥

अघासुरस्य शिरः विदारयन् त्राणव्रतस्य शरीरं विनाशयन् कृष्णः अहल्यां हे रामरूपेण मोचयित्वा बकासुरस्य चोंचं आराविच्छिन्नमिव विदारयति स्म

ਰਾਮ ਹ੍ਵੈ ਕੈ ਦੈਤਨ ਕੀ ਸੈਨਾ ਜਿਨ ਮਾਰੀ ਅਰੁ ਆਪਨੋ ਬਿਭੀਛਨ ਕੋ ਦੀਨੀ ਲੰਕਾ ਸਾਰੀ ਹੈ ॥
राम ह्वै कै दैतन की सैना जिन मारी अरु आपनो बिभीछन को दीनी लंका सारी है ॥

यो रामरूपं गृहीत्वा दैत्यसेना हत्वा सर्वलङ्कां विभीषणाय दत्तवान्।

ਐਸੀ ਭਾਤਿ ਦਿਜਨ ਕੀ ਪਤਨੀ ਉਧਾਰੀ ਅਵਤਾਰ ਲੈ ਕੇ ਸਾਧ ਜੈਸੇ ਪ੍ਰਿਥਮੀ ਉਧਾਰੀ ਹੈ ॥੩੨੭॥
ऐसी भाति दिजन की पतनी उधारी अवतार लै के साध जैसे प्रिथमी उधारी है ॥३२७॥

यो रामत्वेन राक्षससेनानाशनं स्वयं च लङ्काराज्यं सम्पूर्णं विभीषणाय दानं कृतवान्, स एव कृष्णावतारं पृथिवीं मोक्षयन्, ब्राह्मणपत्न्यः अपि मोचितवान्।३२७।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਿਪਨ ਕੀ ਤ੍ਰਿਯ ਕੀ ਸੁਨ ਕੈ ਕਬਿ ਰਾਜ ਕਹਿਯੋ ਦਿਜ ਅਉਰ ਕਹੀਜੈ ॥
बिपन की त्रिय की सुन कै कबि राज कहियो दिज अउर कहीजै ॥

तेषां भार्याणां वचनं श्रुत्वा ब्राह्मणाः तान् अधिकं कथयितुं प्रार्थितवन्तः