इदं प्रतीयते यत् प्रेमदेवेन स्वयं सर्वं तत्त्वं प्रक्षाल्य कृष्णस्य पुरतः प्रस्तुतम्।३१७।
गोपबालकहस्तेषु हस्तं स्थापयित्वा कृष्णः वृक्षस्य अधः स्थितः अस्ति
पीतवस्त्रं धारयति यं दृष्ट्वा मनसि भोगः वर्धितः
कविना एतस्य तमाशायाः वर्णनं एवं कृतम् अस्ति ।
कृष्णमेघाद् विद्युत् प्रज्वलति इव ।३१८।
कृष्णस्य नेत्रं दृष्ट्वा ब्राह्मणपत्न्यः तस्य सौन्दर्येन मत्ताः |
विस्मृताः स्वगृहाणि येषां स्मृतिः वायुपूर्वं कपासवत् उड्डीयते स्म
वियोगाग्निः तेषु प्रज्वलति स्म तैलं पातिते अग्निः इव
तेषां स्थितिः चुम्बकं दृष्ट्वा लोहवत् अथवा लोहसुई इव आसीत् या चुम्बकसमागमस्य अत्यन्तं कामुकतां प्राप्नोति।319
श्रीकृष्णस्वरूपं दृष्ट्वा ब्राह्मणस्त्रीणां प्रीतिः वर्धिता, दुःखं च निवृत्तम्।
कृष्णं दृष्ट्वा ब्राह्मणपत्नीनां दुःखं क्षिप्तं तेषां प्रेम्णः महती वर्धिता यथा भीष्मस्य मातुः पादस्पर्शात् पीडा निवृत्ता
श्यामस्य (भ्रुवो) विकल्पवत् मुखौटं दृष्ट्वा चिते निवसन् नेत्रे निमीलितः,
कृष्णस्य मुखं दृष्ट्वा स्त्रियः तत् मनसि अवशोष्य नेत्रे निमीलितवन्तः यथा धनी स्वस्य तिजोरीयां स्वस्य नगदं पिधायति।३२०।
यदा (ते) शरीराणि पुनः प्राप्तवन्तः, तदा श्रीकृष्णः (तेषां प्रति) हसन् अवदत् (यत् इदानीं भवन्तः) गृहं प्रति गच्छन्तु।
यदा ताः स्त्रियः किञ्चित् चैतन्यं प्राप्तवन्तः तदा कृष्णः तान् स्मितं कृत्वा अवदत्, इदानीं भवन्तः स्वगृहं प्रत्यागत्य ब्राह्मणैः सह निवसन्ति, अहोरात्रं च मां स्मरन्तु
यदा त्वं मम ध्यानं प्रेम्णा धारयसि (तदा) यमभयेन न व्याप्तः भविष्यसि।
यदा मां स्मरिष्यसि तदा यमस्य भयं न करिष्यसि एवं मोक्षं प्राप्स्यसि ॥३२१॥
ब्राह्मणपत्नीनां भाषणम्- १.
स्वय्या
ब्राह्मणपत्न्यः प्राहुः कृष्ण! वयं भवन्तं न त्यक्ष्यामः।
वयं ब्राह्मणपत्न्यः, किन्तु हे कृष्ण! वयं त्वां न त्यक्ष्यामः, भवद्भिः सह अहोरात्रं तिष्ठामः यदि च त्वं ब्रजं गच्छसि तर्हि वयं सर्वे तत्र त्वा सह गमिष्यामः
अस्माकं मनः त्वयि प्रलीयते न च इदानीं गृहं प्रति प्रत्यागमनस्य इच्छा अस्ति
यः सम्पूर्णतया योगी भूत्वा गृहं त्यक्त्वा न पुनः गृहं धनं च परिपालयति।322।
कृष्णस्य वाक्
स्वय्या
तेषां प्रेमं दृष्ट्वा श्रीभगवान् (कृष्णः) (तस्य) मुखात् अवदत् यत् भवन्तः (स्वस्य) गृहं गच्छन्तु इति।
तान् स्नेहेन दृष्ट्वा कृष्णः तान् गृहं गन्तुं प्रार्थितवान् अपि च कृष्णकथां कथयित्वा पतिमोचनं कर्तुं अवदत्
एतत् (भवतः) पुत्रपौत्रैः पतिभिः सह चर्चां कृत्वा सर्वेषां दुःखं निवारयतु
अनेन विमर्शेन पुत्रपौत्रपत्नीदुःखानि दूरीकर्तुं चन्दनगन्धदातृकृष्ण इति नाम पुनः पुनः कृत्वा अन्यवृक्षान् अनेन गन्धेन पूरयितुं पृष्टवान्।३२३।
श्रीकृष्णेन यत् उक्तं तत् ब्राह्मणस्त्रियः अमृतरूपेण स्वीकृतवन्तः।
कृष्णस्य अम्ब्रोसीयवचनं श्रुत्वा ब्राह्मणपत्न्यः सहमताः अभवन्, तेभ्यः कृष्णेन दत्ताः निर्देशाः केनचित् ब्रह्मचारिणा एकस्मिन् खण्डे दातुं न शक्यन्ते
एताः (स्त्रियः) तेषां (ब्राह्मणैः) सह चर्चां कृतवन्तः तदा ते एतादृशीम् अवस्थां कृतवन्तः
यदा ते भर्त्रा सह कृष्णविषये चर्चां कुर्वन्ति स्म तदा एतादृशी स्थितिः अभवत् यत् तेषां मुखं कृष्णं जातम्, एतेषां महिलानां मुखं प्रेमसारेण रक्तं जातम्।३२४।
स्त्रीभ्यः (श्रीकृष्ण) विषये चर्चां श्रुत्वा सर्वे (ब्राह्मणाः) तपस्यां कर्तुं प्रवृत्ताः।
सर्वे ब्राह्मणाः स्वपत्नीविमर्शं श्रुत्वा पश्चात्तापं कृत्वा अवदन्- वयं वेदज्ञानेन सह शापिताः भवामः यत् गोपाः अस्मात् भिक्षाटनार्थम् आगत्य गतवन्तः
वयं गौरवसमुद्रे निमग्नाः भूत्वा अवसरस्य हानिः एव जागरिताः
इदानीं वयं केवलं सौभाग्यवन्तः यत् कृष्णप्रेमेण रञ्जिताः अस्माकं स्त्रियः अस्माकं भार्याः सन्ति।३२५।
सर्वे ब्राह्मणाः आत्मानं धृगं मत्वा ततः मिलित्वा कृष्णस्य महिमाम् आरब्धवन्तः।
ब्राह्मणाः आत्मानं शापं दत्त्वा कृष्णं स्तुवन् अवदन्, वेदाः अस्मान् वदन्ति यत् कृष्णः सर्वेषां लोकानां प्रभुः अस्ति
अपि (एतत् ज्ञात्वा) वयं तान् न गतवन्तः यतः अस्माकं राजा (कान्) अस्मान् हन्ति इति भीता आसीत्।
न वयं तं कांसभयात् गतवन्तः, यः अस्मान् हन्तुं शक्नोति, किन्तु हे नारी! त्वया तं भगवन्तं वास्तविकरूपेण ज्ञातम्।326.
कबिट्
यो पूतनं हत्वा त्रिनाव्रतस्य विशालकायस्य शरीरं नाशयत्, अघासुरस्य शिरः विदारितवान्;
अघासुरस्य शिरः विदारयन् त्राणव्रतस्य शरीरं विनाशयन् कृष्णः अहल्यां हे रामरूपेण मोचयित्वा बकासुरस्य चोंचं आराविच्छिन्नमिव विदारयति स्म
यो रामरूपं गृहीत्वा दैत्यसेना हत्वा सर्वलङ्कां विभीषणाय दत्तवान्।
यो रामत्वेन राक्षससेनानाशनं स्वयं च लङ्काराज्यं सम्पूर्णं विभीषणाय दानं कृतवान्, स एव कृष्णावतारं पृथिवीं मोक्षयन्, ब्राह्मणपत्न्यः अपि मोचितवान्।३२७।
स्वय्या
तेषां भार्याणां वचनं श्रुत्वा ब्राह्मणाः तान् अधिकं कथयितुं प्रार्थितवन्तः