श्री दसम् ग्रन्थः

पुटः - 525


ਦਾਮਿਨੀ ਸੀ ਦਮਕ ਦਿਖਾਇ ਨਿਜ ਕਾਇ ਆਇ ਬੂਝੈ ਮਾਤ ਭ੍ਰਾਤ ਕੀ ਨ ਸੰਕਾ ਕੋ ਕਰਤ ਹੈ ॥
दामिनी सी दमक दिखाइ निज काइ आइ बूझै मात भ्रात की न संका को करत है ॥

विद्युद्ज्वलन्तौ मातापितृभ्रातृणां च लज्जां त्यक्त्वा ।

ਦੀਜੈ ਘਨ ਸ੍ਯਾਮ ਕੀ ਬਤਾਇ ਸੁਧਿ ਹਾਇ ਹਮੈ ਸ੍ਯਾਮ ਬਲਿਰਾਮ ਹਾ ਹਾ ਪਾਇਨ ਪਰਤ ਹੈ ॥੨੨੫੪॥
दीजै घन स्याम की बताइ सुधि हाइ हमै स्याम बलिराम हा हा पाइन परत है ॥२२५४॥

ते बलरामस्य चरणयोः पतिताः “हे बलराम! तव पादयोः पतामः, कृष्णस्य विषये किमपि ब्रूहि”२२५४।

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਹਲੀ ਕੀਯੋ ਸਨਮਾਨ ਸਭ ਗੁਆਰਿਨ ਕੋ ਤਿਹ ਸਮੈ ॥
हली कीयो सनमान सभ गुआरिन को तिह समै ॥

बलरामः तस्मिन् समये सर्वान् गोपीनां सम्मानं कृतवान् ।

ਹਉ ਕਹਿ ਹਉ ਸੁ ਬਖਾਨਿ ਜਿਉ ਕਥ ਆਗੇ ਹੋਇ ਹੈ ॥੨੨੫੫॥
हउ कहि हउ सु बखानि जिउ कथ आगे होइ है ॥२२५५॥

बलरामः सर्वेभ्यः गोपीभ्यः यथायोग्यं सम्मानं दत्तवान् अहं च कथां कथयामि या अग्रे अग्रे गता, २२५५

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਏਕ ਸਮੈ ਮੁਸਲੀਧਰ ਤਾਹੀ ਮੈ ਆਨੰਦ ਸੋ ਇਕ ਖੇਲੁ ਮਚਾਯੋ ॥
एक समै मुसलीधर ताही मै आनंद सो इक खेलु मचायो ॥

एकदा बलरामः नाटकं कृतवान्

ਯਾਹੀ ਕੇ ਪੀਵਨ ਕੋ ਮਦਰਾ ਹਿਤ ਸ੍ਯਾਮ ਜਲਾਧਿਪ ਦੈ ਕੈ ਪਠਾਯੋ ॥
याही के पीवन को मदरा हित स्याम जलाधिप दै कै पठायो ॥

वरुणः स्वपानार्थं मद्यं प्रेषितवान्,

ਪੀਵਤ ਭਯੋ ਤਬ ਸੋ ਮੁਸਲੀ ਮਦਿ ਮਤਿ ਭਯੋ ਮਨ ਮੈ ਸੁਖ ਪਾਯੋ ॥
पीवत भयो तब सो मुसली मदि मति भयो मन मै सुख पायो ॥

पिबन् येन सः मत्तः अभवत्

ਨੀਰ ਚਹਿਯੋ ਜਮੁਨਾ ਕੀਯੋ ਮਾਨੁ ਸੁ ਐਚ ਲਈ ਹਲ ਸਿਉ ਕਬਿ ਗਾਯੋ ॥੨੨੫੬॥
नीर चहियो जमुना कीयो मानु सु ऐच लई हल सिउ कबि गायो ॥२२५६॥

यमुना पुरतः किञ्चित् गर्वं दर्शितवान्, सः यमुनाजलं कर्षितवान्, स्वस्य हलेन।2256

ਜਮੁਨਾ ਬਾਚ ਹਲੀ ਸੋ ॥
जमुना बाच हली सो ॥

बलरामं सम्बोधितं यमुना भाषणम्- १.

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਲੇਹੁ ਹਲੀ ਤੁਮ ਨੀਰੁ ਬਿਨੁ ਦੀਜੈ ਨਹ ਦੋਸ ਦੁਖ ॥
लेहु हली तुम नीरु बिनु दीजै नह दोस दुख ॥

“हे बलराम ! जलं गृहाण, न दोषं दुःखं वा पश्यामि तथा

ਸੁਨਹੁ ਬਾਤ ਰਨਧੀਰ ਹਉ ਚੇਰੀ ਜਦੁਰਾਇ ਕੀ ॥੨੨੫੭॥
सुनहु बात रनधीर हउ चेरी जदुराइ की ॥२२५७॥

किन्तु हे युद्धक्षेत्रविजेता ! शृणु त्वं मां कृष्णस्य दासीमात्रम्” २२५७।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੁਇ ਹੀ ਸੁ ਮਾਸ ਰਹੇ ਤਿਹ ਠਾ ਫਿਰਿ ਲੈਨ ਬਿਦਾ ਚਲਿ ਨੰਦ ਪੈ ਆਏ ॥
दुइ ही सु मास रहे तिह ठा फिरि लैन बिदा चलि नंद पै आए ॥

बलरामस्तत्र मासद्वयं यावत् स्थित्वा नन्दयशोदानिवासं गतः |

ਫੇਰਿ ਗਏ ਜਸੋਧਾ ਹੂ ਕੇ ਮੰਦਿਰ ਤਾ ਪਗ ਪੈ ਇਹ ਮਾਥ ਛੁਹਾਏ ॥
फेरि गए जसोधा हू के मंदिर ता पग पै इह माथ छुहाए ॥

विदां कर्तुं तेषां पादयोः शिरः स्थापयित्वा,

ਮਾਗਤ ਭਯੋ ਜਬ ਹੀ ਸੁ ਬਿਦਾ ਤਬ ਸੋਕ ਕੀਯੋ ਦੁਹ ਨੈਨ ਬਹਾਏ ॥
मागत भयो जब ही सु बिदा तब सोक कीयो दुह नैन बहाए ॥

तस्याः विदां कर्तुं आरब्धमात्रेण (जसोधा) शोकं कृत्वा (तस्य) नेत्रद्वयात् अश्रुपातः अभवत् ।

ਕੀਨੋ ਬਿਦਾ ਫਿਰਿ ਯੌ ਕਹਿ ਕੈ ਤੁਮ ਯੌ ਕਹੀਯੋ ਹਰਿ ਕਿਉ ਨਹੀ ਆਏ ॥੨੨੫੮॥
कीनो बिदा फिरि यौ कहि कै तुम यौ कहीयो हरि किउ नही आए ॥२२५८॥

प्रत्यागमनस्य च अनुज्ञां याचत, तदा तौ शोकेन अश्रुपूरितौ विदां कृत्वा उक्तौ, “कृष्णं पृच्छतु, किमर्थं सः स्वयमेव न आगतः?”2258।

ਨੰਦ ਤੇ ਲੈ ਜਸੁਧਾ ਤੇ ਬਿਦਾ ਚੜਿ ਸ੍ਯੰਦਨ ਪੈ ਬਲਭਦ੍ਰ ਸਿਧਾਯੋ ॥
नंद ते लै जसुधा ते बिदा चड़ि स्यंदन पै बलभद्र सिधायो ॥

बलरामः नन्दजसोधयोः विदां कृत्वा रथमारुह्य |

ਲਾਘਤ ਲਾਘਤ ਦੇਸ ਕਈ ਨਗ ਅਉਰ ਨਦੀ ਪੁਰ ਕੇ ਨਿਜਕਾਯੋ ॥
लाघत लाघत देस कई नग अउर नदी पुर के निजकायो ॥

नन्दं यशोदां च विदां कृत्वा बलरामः स्वरथेन प्रस्थितः, अनेकदेशान् गत्वा नद्यः पर्वताः च लङ्घ्य स्वनगरं प्राप्तवान्

ਆ ਪਹੁਚਿਯੋ ਨ੍ਰਿਪ ਕੇ ਪੁਰ ਕੇ ਜਨ ਕਾਹੂ ਤੇ ਯੌ ਹਰਿ ਜੂ ਸੁਨਿ ਪਾਯੋ ॥
आ पहुचियो न्रिप के पुर के जन काहू ते यौ हरि जू सुनि पायो ॥

(बलराम) राज्ञः (उग्रसेन्) नगरं प्राप्तः अस्ति, श्रीकृष्णः कस्मात् अपि एतत् श्रुतवान्।

ਆਪ ਹੂੰ ਸ੍ਯੰਦਨ ਪੈ ਚੜ ਕੈ ਅਤਿ ਭ੍ਰਾਤ ਸੋ ਹੇਤ ਕੈ ਆਗੇ ਹੀ ਆਯੋ ॥੨੨੫੯॥
आप हूं स्यंदन पै चड़ कै अति भ्रात सो हेत कै आगे ही आयो ॥२२५९॥

यदा कृष्णः तस्य आगमनं ज्ञात्वा रथमारुह्य स्वागतार्थम् आगतः।2259।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅੰਕ ਭ੍ਰਾਤ ਦੋਊ ਮਿਲੇ ਅਤਿ ਪਾਯੋ ਸੁਖ ਚੈਨ ॥
अंक भ्रात दोऊ मिले अति पायो सुख चैन ॥

तौ भ्रातरौ आलिंगनेन मिलित्वा महतीं सुखं शान्तिं च प्राप्नुवन् ।

ਮਦਰਾ ਪੀਵਤ ਅਤਿ ਹਸਤਿ ਆਏ ਅਪੁਨੇ ਐਨ ॥੨੨੬੦॥
मदरा पीवत अति हसति आए अपुने ऐन ॥२२६०॥

तौ भ्रातरौ परस्परं महता हर्षेण मद्यपानं हसन् च स्वगृहम् आगतौ।२२६०।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਬਲਿਭਦ੍ਰ ਗੋਕੁਲ ਬਿਖੈ ਜਾਇ ਬਹੁਰ ਆਵਤ ਭਏ ॥
इति स्री बचित्र नाटक ग्रंथे बलिभद्र गोकुल बिखै जाइ बहुर आवत भए ॥

बलरामस्य गोकुलस्य आगमनस्य, तस्य पुनरागमनस्य च बछत्तर नाटके वर्णनस्य समाप्तिः।

ਅਥ ਸਿਰਗਾਲ ਕੋ ਦੂਤ ਭੇਜਬੋ ਜੁ ਹਉ ਕ੍ਰਿਸਨ ਹੌ ਕਥਨੰ ॥
अथ सिरगाल को दूत भेजबो जु हउ क्रिसन हौ कथनं ॥

अधुना श्रगालेन प्रेषितस्य अस्य सन्देशस्य वर्णनम् आरभ्यते- “अहं कृष्णः” इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੋਊ ਭ੍ਰਾਤ ਅਤਿ ਸੁਖੁ ਕਰਤ ਨਿਜ ਗ੍ਰਿਹਿ ਪਹੁਚੇ ਆਇ ॥
दोऊ भ्रात अति सुखु करत निज ग्रिहि पहुचे आइ ॥

उभौ भ्रातरौ हर्षितौ स्वगृहमागतौ।

ਪਉਡਰੀਕ ਕੀ ਇਕ ਕਥਾ ਸੋ ਮੈ ਕਹਤ ਸੁਨਾਇ ॥੨੨੬੧॥
पउडरीक की इक कथा सो मै कहत सुनाइ ॥२२६१॥

उभौ भ्रातरौ सुखेन स्वगृहं प्राप्तवन्तौ अधुना पुण्ड्रिकस्य कथां वर्णयामि,२२६१

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੂਤ ਸ੍ਰਿਗਾਲ ਪਠਿਯੋ ਹਰਿ ਕੋ ਕਹਿ ਹਉ ਹਰਿ ਹਉ ਤੁਹਿ ਕਿਉ ਕਹਵਾਯੋ ॥
दूत स्रिगाल पठियो हरि को कहि हउ हरि हउ तुहि किउ कहवायो ॥

(राजा) श्रीगलः श्रीकृष्णस्य समीपं दूतं प्रेषयित्वा अवदत् यत् अहं कृष्णः अस्मि, किमर्थं त्वया (स्वयं कृष्णः) आहूतः।

ਭੇਖ ਸੋਊ ਕਰਿ ਦੂਰ ਸਬੈ ਕਬਿ ਸ੍ਯਾਮ ਅਬੈ ਜੋ ਤੈ ਭੇਖ ਬਨਾਯੋ ॥
भेख सोऊ करि दूर सबै कबि स्याम अबै जो तै भेख बनायो ॥

श्रगालः कृष्णं प्रति दूतं प्रेषितवान् यत् सः स्वयमेव कृष्णः अस्ति, सः स्वयमेव (वासुदेवः) कृष्णः इति किमर्थम् आहूतवान्? यद् वेषं तेन गृहीतं तदेव त्याजयेत्

ਤੈ ਰੇ ਗੁਆਰ ਹੈ ਗੋਕੁਲ ਨਾਥ ਕਹਾਵਤ ਹੈ ਡਰੁ ਤੋਹਿ ਨ ਆਯੋ ॥
तै रे गुआर है गोकुल नाथ कहावत है डरु तोहि न आयो ॥

सः केवलं दुग्धकर्ता आसीत्, किमर्थं तस्य गोकुलस्य स्वामी इति कथने भयं नासीत्?

ਕੈ ਇਹ ਦੂਤ ਕੋ ਮਾਨ ਕਹਿਯੋ ਨਹੀ ਪੇਖਿ ਹਉ ਲੀਨੋ ਸਭੈ ਦਲ ਆਯੋ ॥੨੨੬੨॥
कै इह दूत को मान कहियो नही पेखि हउ लीनो सभै दल आयो ॥२२६२॥

दूतेन च संप्रेषितं “वाक्यं सत्कृत्य वा सेनाप्रहारं सम्मुखीभवेत्” २२६२ ।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਕ੍ਰਿਸਨ ਨ ਮਾਨੀ ਬਾਤ ਜੋ ਤਿਹ ਦੂਤ ਉਚਾਰਿਯੋ ॥
क्रिसन न मानी बात जो तिह दूत उचारियो ॥

श्रीकृष्णः स्वर्गदूतस्य वचनं न स्वीकृतवान्।

ਕਹੀ ਜਾਇ ਤਿਨ ਬਾਤ ਪਤਿ ਆਪਨ ਚੜਿ ਆਇਯੋ ॥੨੨੬੩॥
कही जाइ तिन बात पति आपन चड़ि आइयो ॥२२६३॥

कृष्णः दूतस्य वचनं न स्वीकृतवान्, दूतात् ज्ञात्वा राजा आक्रमणार्थं स्वसैन्यं प्रेषितवान्।2263।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਸੀ ਕੇ ਭੂਪਤਿ ਆਦਿਕ ਭੂਪਨ ਕੋ ਸੁ ਸ੍ਰਿਗਾਲਹਿ ਸੈਨ ਬਨਾਯੋ ॥
कासी के भूपति आदिक भूपन को सु स्रिगालहि सैन बनायो ॥

काशीराजः (अन्यैः) राज्ञां च सेनामुपादाय ।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਇਤੈ ਅਤਿ ਹੀ ਮੁਸਲੀਧਰ ਆਦਿਕ ਸੈਨ ਬੁਲਾਯੋ ॥
स्री ब्रिजनाथ इतै अति ही मुसलीधर आदिक सैन बुलायो ॥

श्रगालः केशीराजादिराजान् स्वेन सह नीत्वा स्वसैन्यं सङ्गृह्य अस्मिन् पार्श्वे कृष्णः बलरामेन सह तेषां सैन्यं सञ्चितवान्

ਜਾਦਵ ਅਉਰ ਸਭੈ ਸੰਗ ਲੈ ਹਰਿ ਸੋ ਹਰਿ ਜੁਧ ਮਚਾਵਨ ਆਯੋ ॥
जादव अउर सभै संग लै हरि सो हरि जुध मचावन आयो ॥

श्रीकृष्णः अन्यैः सर्वैः यादवैः सह कृष्णेन सह युद्धाय (अर्थात् श्रीगलः) आगतः।

ਆਇ ਦੁਹੂ ਦਿਸ ਤੇ ਪ੍ਰਗਟੇ ਭਟ ਯੌ ਕਹਿ ਕੈ ਕਬਿ ਸ੍ਯਾਮ ਸੁਨਾਯੋ ॥੨੨੬੪॥
आइ दुहू दिस ते प्रगटे भट यौ कहि कै कबि स्याम सुनायो ॥२२६४॥

अन्यान् यादवान् स्वेन सह गृहीत्वा कृष्णः पुण्ड्रिकेन सह युद्धं कर्तुं अगच्छत् तथा च उभयपक्षस्य योद्धाः युद्धक्षेत्रे परस्परं सम्मुखीकृतवन्तः।२२६४।

ਸੈਨ ਜਬੈ ਦੁਹੂ ਓਰਨ ਕੀ ਜੁ ਦਈ ਜਬ ਆਪੁਸਿ ਬੀਚ ਦਿਖਾਈ ॥
सैन जबै दुहू ओरन की जु दई जब आपुसि बीच दिखाई ॥

यदा उभयपक्षस्य सेना परस्परं दर्शयति स्म।

ਮਾਨਹੁ ਮੇਘ ਪ੍ਰਲੈ ਦਿਨ ਕੇ ਉਮਡੇ ਦੋਊ ਇਉ ਉਪਮਾ ਜੀਅ ਆਈ ॥
मानहु मेघ प्रलै दिन के उमडे दोऊ इउ उपमा जीअ आई ॥

उभयपक्षस्य सञ्चितबलाः, प्रलयकाले त्वरितमेघाः इव दृश्यन्ते स्म

ਬਾਹਰਿ ਹ੍ਵੈ ਬ੍ਰਿਜ ਨਾਇਕ ਸੈਨ ਤੇ ਸੈਨ ਦੁਹੂ ਇਹ ਬਾਤ ਸੁਨਾਈ ॥
बाहरि ह्वै ब्रिज नाइक सैन ते सैन दुहू इह बात सुनाई ॥

श्रीकृष्णः सेनाद् बहिः आगत्य सेनाभ्यां एतदब्रवीत्