विद्युद्ज्वलन्तौ मातापितृभ्रातृणां च लज्जां त्यक्त्वा ।
ते बलरामस्य चरणयोः पतिताः “हे बलराम! तव पादयोः पतामः, कृष्णस्य विषये किमपि ब्रूहि”२२५४।
कविस्य भाषणम् : १.
सोर्था
बलरामः तस्मिन् समये सर्वान् गोपीनां सम्मानं कृतवान् ।
बलरामः सर्वेभ्यः गोपीभ्यः यथायोग्यं सम्मानं दत्तवान् अहं च कथां कथयामि या अग्रे अग्रे गता, २२५५
स्वय्या
एकदा बलरामः नाटकं कृतवान्
वरुणः स्वपानार्थं मद्यं प्रेषितवान्,
पिबन् येन सः मत्तः अभवत्
यमुना पुरतः किञ्चित् गर्वं दर्शितवान्, सः यमुनाजलं कर्षितवान्, स्वस्य हलेन।2256
बलरामं सम्बोधितं यमुना भाषणम्- १.
सोर्था
“हे बलराम ! जलं गृहाण, न दोषं दुःखं वा पश्यामि तथा
किन्तु हे युद्धक्षेत्रविजेता ! शृणु त्वं मां कृष्णस्य दासीमात्रम्” २२५७।
स्वय्या
बलरामस्तत्र मासद्वयं यावत् स्थित्वा नन्दयशोदानिवासं गतः |
विदां कर्तुं तेषां पादयोः शिरः स्थापयित्वा,
तस्याः विदां कर्तुं आरब्धमात्रेण (जसोधा) शोकं कृत्वा (तस्य) नेत्रद्वयात् अश्रुपातः अभवत् ।
प्रत्यागमनस्य च अनुज्ञां याचत, तदा तौ शोकेन अश्रुपूरितौ विदां कृत्वा उक्तौ, “कृष्णं पृच्छतु, किमर्थं सः स्वयमेव न आगतः?”2258।
बलरामः नन्दजसोधयोः विदां कृत्वा रथमारुह्य |
नन्दं यशोदां च विदां कृत्वा बलरामः स्वरथेन प्रस्थितः, अनेकदेशान् गत्वा नद्यः पर्वताः च लङ्घ्य स्वनगरं प्राप्तवान्
(बलराम) राज्ञः (उग्रसेन्) नगरं प्राप्तः अस्ति, श्रीकृष्णः कस्मात् अपि एतत् श्रुतवान्।
यदा कृष्णः तस्य आगमनं ज्ञात्वा रथमारुह्य स्वागतार्थम् आगतः।2259।
दोहरा
तौ भ्रातरौ आलिंगनेन मिलित्वा महतीं सुखं शान्तिं च प्राप्नुवन् ।
तौ भ्रातरौ परस्परं महता हर्षेण मद्यपानं हसन् च स्वगृहम् आगतौ।२२६०।
बलरामस्य गोकुलस्य आगमनस्य, तस्य पुनरागमनस्य च बछत्तर नाटके वर्णनस्य समाप्तिः।
अधुना श्रगालेन प्रेषितस्य अस्य सन्देशस्य वर्णनम् आरभ्यते- “अहं कृष्णः” इति ।
दोहरा
उभौ भ्रातरौ हर्षितौ स्वगृहमागतौ।
उभौ भ्रातरौ सुखेन स्वगृहं प्राप्तवन्तौ अधुना पुण्ड्रिकस्य कथां वर्णयामि,२२६१
स्वय्या
(राजा) श्रीगलः श्रीकृष्णस्य समीपं दूतं प्रेषयित्वा अवदत् यत् अहं कृष्णः अस्मि, किमर्थं त्वया (स्वयं कृष्णः) आहूतः।
श्रगालः कृष्णं प्रति दूतं प्रेषितवान् यत् सः स्वयमेव कृष्णः अस्ति, सः स्वयमेव (वासुदेवः) कृष्णः इति किमर्थम् आहूतवान्? यद् वेषं तेन गृहीतं तदेव त्याजयेत्
सः केवलं दुग्धकर्ता आसीत्, किमर्थं तस्य गोकुलस्य स्वामी इति कथने भयं नासीत्?
दूतेन च संप्रेषितं “वाक्यं सत्कृत्य वा सेनाप्रहारं सम्मुखीभवेत्” २२६२ ।
सोर्था
श्रीकृष्णः स्वर्गदूतस्य वचनं न स्वीकृतवान्।
कृष्णः दूतस्य वचनं न स्वीकृतवान्, दूतात् ज्ञात्वा राजा आक्रमणार्थं स्वसैन्यं प्रेषितवान्।2263।
स्वय्या
काशीराजः (अन्यैः) राज्ञां च सेनामुपादाय ।
श्रगालः केशीराजादिराजान् स्वेन सह नीत्वा स्वसैन्यं सङ्गृह्य अस्मिन् पार्श्वे कृष्णः बलरामेन सह तेषां सैन्यं सञ्चितवान्
श्रीकृष्णः अन्यैः सर्वैः यादवैः सह कृष्णेन सह युद्धाय (अर्थात् श्रीगलः) आगतः।
अन्यान् यादवान् स्वेन सह गृहीत्वा कृष्णः पुण्ड्रिकेन सह युद्धं कर्तुं अगच्छत् तथा च उभयपक्षस्य योद्धाः युद्धक्षेत्रे परस्परं सम्मुखीकृतवन्तः।२२६४।
यदा उभयपक्षस्य सेना परस्परं दर्शयति स्म।
उभयपक्षस्य सञ्चितबलाः, प्रलयकाले त्वरितमेघाः इव दृश्यन्ते स्म
श्रीकृष्णः सेनाद् बहिः आगत्य सेनाभ्यां एतदब्रवीत्