श्री दसम् ग्रन्थः

पुटः - 804


ਆਦਿ ਸਬਦ ਤ੍ਰਿਦਿਵੇਸ ਬਖਾਨੋ ॥
आदि सबद त्रिदिवेस बखानो ॥

प्रथमं 'त्रिदिवेस्' (इन्द्रः स्वर्गराजः) इति पठन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਪਦਹਿ ਪ੍ਰਮਾਨੋ ॥
तीन बार न्रिप पदहि प्रमानो ॥

(ततः) 'नृप' शब्दं त्रिवारं योजयतु।

ਅਰਿ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਭਨੀਜੈ ॥
अरि पद ता के अंति भनीजै ॥

तस्य अन्ते 'अरि' इति शब्दं वदतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਲਹਿ ਲੀਜੈ ॥੧੨੬੩॥
सभ स्री नाम तुपक लहि लीजै ॥१२६३॥

प्रथमं “त्रिदेवेश” इति शब्दं वदन् “नृप” इति त्रिवारं योजयित्वा अन्ते “अरि” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२६३।

ਬ੍ਰਿੰਦਾਰਕ ਸਬਦਾਦਿ ਉਚਾਰਹੁ ॥
ब्रिंदारक सबदादि उचारहु ॥

प्रथमं 'बृन्दारक' (देव) शब्दस्य उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਨਾਇਕ ਪਦ ਡਾਰਹੁ ॥
तीन बार नाइक पद डारहु ॥

(ततः) 'नायक' शब्दं त्रिवारं योजयतु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੋ ॥
अरि पद अंति तवन के दीजो ॥

तस्य अन्ते 'अरि' इति पदं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲੀਜੋ ॥੧੨੬੪॥
नाम तुपक के सभ लहि लीजो ॥१२६४॥

“वृन्द्रारक” इति शब्दं वदन् “नायक” शब्दं त्रिवारं योजयित्वा ततः अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२६४।

ਗਤਿ ਬਿਵਾਨ ਸਬਦਾਦਿ ਬਖਾਣਹੁ ॥
गति बिवान सबदादि बखाणहु ॥

प्रथमे 'गति बिवान' शब्द का पाठ करें।

ਤੀਨ ਬਾਰ ਪਤਿ ਪਦਿਹਿ ਪ੍ਰਮਾਣਹੁ ॥
तीन बार पति पदिहि प्रमाणहु ॥

(ततः) त्रिवारं 'पति' इति शब्दं योजयतु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਕਹੀਐ ॥
अरि पद अंति तवन के कहीऐ ॥

तदन्ते 'अरि' इति वचनम् ।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਹੀਐ ॥੧੨੬੫॥
सभ स्री नाम तुपक के लहीऐ ॥१२६५॥

प्रथमं “गतिबिवान” इति शब्दं वदन् “पडिहि” इति शब्दं त्रिवारं योजयित्वा अन्ते “अरि” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२६५।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਅੰਮ੍ਰਿਤੇਸ ਸਬਦਾਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
अंम्रितेस सबदादि उचारन कीजीऐ ॥

प्रथमं 'अमृते' (देव) इति शब्दं जपन्तु।

ਤੀਨ ਬਾਰ ਪਤਿ ਸਬਦ ਤਵਨ ਕੇ ਦੀਜੀਐ ॥
तीन बार पति सबद तवन के दीजीऐ ॥

तस्मिन् 'पति' इति शब्दं त्रिवारं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਪੁਨਿ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨੀਐ ॥
सत्रु सबद पुनि ता के अंति बखानीऐ ॥

अन्ते तस्मिन् 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀਅ ਜਾਨੀਐ ॥੧੨੬੬॥
हो सकल तुपक के नाम चतुर जीअ जानीऐ ॥१२६६॥

प्रथमं “अमर्तेश” इति शब्दं वदन् “पति” इति शब्दं त्रिवारं योजयित्वा ततः अन्ते “शत्रु” इति शब्दं उच्चारयित्वा एवं प्रकारेण अधुना तुपकस्य नामानि मनसि अल।१२६६।

ਮਧੁ ਪਦ ਮੁਖ ਤੇ ਪ੍ਰਿਥਮੈ ਨੀਕੇ ਭਾਖੀਐ ॥
मधु पद मुख ते प्रिथमै नीके भाखीऐ ॥

प्रथमं मुखात् 'मधु' (अमृत) शब्दस्य सम्यक् उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਪਤਿ ਸਬਦ ਤਵਨ ਕੇ ਰਾਖੀਐ ॥
तीन बार पति सबद तवन के राखीऐ ॥

(ततः) त्रिवारं 'पति' इति शब्दं योजयतु।

ਅਰਿ ਕਹਿ ਨਾਮ ਤੁਪਕ ਕੇ ਚਤੁਰ ਪਛਾਨੀਐ ॥
अरि कहि नाम तुपक के चतुर पछानीऐ ॥

(ततः) 'अरि' इति वदन् बिन्दुनाम इति परिचययतु।

ਹੋ ਜਹ ਜਹ ਚਹੀਐ ਸਬਦ ਨਿਸੰਕ ਬਖਾਨੀਐ ॥੧੨੬੭॥
हो जह जह चहीऐ सबद निसंक बखानीऐ ॥१२६७॥

प्रथमं मधुशब्दं वदन् त्रिवारं पतिशब्दं योजयित्वा ततः “अरि” इति शब्दं योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।१२६७।

ਸੁਧਾ ਸਬਦ ਕੋ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
सुधा सबद को आदि उचारन कीजीऐ ॥

प्रथमं 'सुधा' शब्दस्य उच्चारणं कुर्वन्तु।

ਨ੍ਰਿਪ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਬਾਰ ਤ੍ਰੈ ਦੀਜੀਐ ॥
न्रिप पद ता के अंति बार त्रै दीजीऐ ॥

(ततः) तस्य अन्ते 'नृप' इति शब्दस्य त्रिवारं प्रयोगः करणीयः।

ਰਿਪੁ ਪਦ ਭਾਖਿ ਤੁਫੰਗ ਨਾਮ ਜੀਅ ਜਾਨੀਐ ॥
रिपु पद भाखि तुफंग नाम जीअ जानीऐ ॥

(ततः) रिपुशब्दं योजयित्वा मनसि तुफाङ्गस्य नाम शिक्षन्तु।

ਹੋ ਸੁਕਬਿ ਚਉਪਈ ਮਾਝ ਨਿਸੰਕ ਬਖਾਨੀਐ ॥੧੨੬੮॥
हो सुकबि चउपई माझ निसंक बखानीऐ ॥१२६८॥

प्रथमं “सुधा” इति शब्दं, अन्ते च “नृप” इति त्रिवारं वदन् ततः “रिपु” इति शब्दं उच्चारयित्वा तुपकस्य नामानि अविचलतया प्रयोगाय ज्ञातव्यानि।१२६८।

ਸਬਦ ਪਯੂਖ ਸੁ ਮੁਖ ਤੇ ਪ੍ਰਿਥਮ ਉਚਾਰੀਐ ॥
सबद पयूख सु मुख ते प्रिथम उचारीऐ ॥

प्रथमं मुखात् 'प्युख' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਸਬਦ ਅੰਤਿ ਤਿਹ ਡਾਰੀਐ ॥
तीन बार न्रिप सबद अंति तिह डारीऐ ॥

(ततः) 'नृप' शब्दं त्रिवारं योजयतु।

ਰਿਪੁ ਪਦ ਭਾਖਿ ਤੁਪਕ ਨਾਮ ਲਹੀਜੀਐ ॥
रिपु पद भाखि तुपक नाम लहीजीऐ ॥

(ततः) 'रिपु' इति पदं योजयित्वा बिन्दुनामत्वेन कल्पयतु।

ਹੋ ਸੁਕਬਿ ਦੋਹਰਾ ਮਾਹਿ ਨਿਡਰ ਹੁਇ ਦੀਜੀਐ ॥੧੨੬੯॥
हो सुकबि दोहरा माहि निडर हुइ दीजीऐ ॥१२६९॥

प्रथमं “पायुख” इति शब्दं वदन् “नृप” इति शब्दं त्रिवारं योजयित्वा ततः “रिपु” इति शब्दं योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।१२६९।

ਅਸੁਦਾ ਸਬਦ ਸੁ ਮੁਖ ਤੇ ਆਦਿ ਉਚਾਰਿ ਕੈ ॥
असुदा सबद सु मुख ते आदि उचारि कै ॥

प्रथमं मुखात् 'सुद' (अमृतम्) इति शब्दस्य उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਸਬਦ ਤਵਨ ਕੇ ਡਾਰਿ ਕੈ ॥
तीन बार न्रिप सबद तवन के डारि कै ॥

(ततः) तस्मिन् 'नृप' इति शब्दं त्रिवारं योजयतु।

ਰਿਪੁ ਕਹਿ ਨਾਮ ਤੁਪਕ ਕੇ ਚਤੁਰ ਬਿਚਾਰੀਐ ॥
रिपु कहि नाम तुपक के चतुर बिचारीऐ ॥

ततः 'रिपु' इति तुपकस्य नाम चिन्तयतु।

ਹੋ ਛੰਦ ਸੋਰਠਾ ਮਾਹਿ ਨਿਸੰਕ ਉਚਾਰੀਐ ॥੧੨੭੦॥
हो छंद सोरठा माहि निसंक उचारीऐ ॥१२७०॥

“असुदा” इति शब्दं वदन् “नृप” इति शब्दं त्रिवारं योजयित्वा ततः “रिपु” इति शब्दं योजयित्वा, सोरथपद्ये तेषां प्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१२७०।

ਪ੍ਰਿਥਮ ਪ੍ਰਾਣਦਾ ਪਦ ਕੋ ਸੁਕਬਿ ਬਖਾਨੀਐ ॥
प्रिथम प्राणदा पद को सुकबि बखानीऐ ॥

प्रथमं 'प्राणद' (अमृत) जप ! कथनं कुरुत

ਚਾਰ ਬਾਰ ਨ੍ਰਿਪ ਸਬਦ ਤਵਨ ਕੇ ਠਾਨੀਐ ॥
चार बार न्रिप सबद तवन के ठानीऐ ॥

तस्मिन् 'नृप' इति शब्दं चतुर्वारं योजयतु।

ਅਰਿ ਕਹਿ ਨਾਮ ਤੁਪਕ ਕੇ ਹ੍ਰਿਦੈ ਪਛਾਨੀਐ ॥
अरि कहि नाम तुपक के ह्रिदै पछानीऐ ॥

(ततः) 'अरि' इति वदन् हृदये बिन्दुनाम अवधारयतु।

ਹੋ ਸੁਧਨਿ ਸਵੈਯਾ ਭੀਤਰ ਨਿਡਰ ਬਖਾਨੀਐ ॥੧੨੭੧॥
हो सुधनि सवैया भीतर निडर बखानीऐ ॥१२७१॥

प्रथमं वोद “प्राण” इति वदन् “नृप” इति शब्दं चतुर्वारं योजयित्वा ततः “अरि” इति शब्दं टी अन्ते उच्चारयित्वा तुपकस्य नामानि ज्ञातव्यानि।१२७१।

ਜੀਵਦਤ ਪਦ ਪ੍ਰਿਥਮ ਉਚਾਰਨ ਕੀਜੀਐ ॥
जीवदत पद प्रिथम उचारन कीजीऐ ॥

प्रथमं 'जीवदत्' (अमृत) शब्द जप।

ਚਾਰ ਬਾਰ ਨ੍ਰਿਪ ਸਬਦਹਿ ਅੰਤਿ ਭਣੀਜੀਐ ॥
चार बार न्रिप सबदहि अंति भणीजीऐ ॥

'नृप' शब्दस्य (तस्य) अन्ते चतुर्वारं पठन्तु।

ਅਰਿ ਕਹਿ ਨਾਮ ਤੁਪਕ ਕੇ ਹ੍ਰਿਦੇ ਪਛਾਨ ਲੈ ॥
अरि कहि नाम तुपक के ह्रिदे पछान लै ॥

(ततः) अरि इति हृदि तुपकस्य नाम परिचिनोतु।

ਹੋ ਕਹੀ ਹਮਾਰੀ ਆਜ ਹ੍ਰਿਦੇ ਪਹਿਚਾਨ ਲੈ ॥੧੨੭੨॥
हो कही हमारी आज ह्रिदे पहिचान लै ॥१२७२॥

प्रथमं “जीवदत्” इति शब्दं वदन् “नृप” इति शब्दं चतुर्वारं योजयित्वा मम वचनं अद्य सत्यं मन्य अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२७२।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਪੁਦਾ ਪਦ ਕੋ ਪ੍ਰਿਥਮ ਉਚਾਰਹੁ ॥
बपुदा पद को प्रिथम उचारहु ॥

प्रथमं 'बापुडा' (अमृत) शब्दस्य जपः ।

ਚਾਰ ਬਾਰ ਨਾਇਕ ਪਦ ਡਾਰਹੁ ॥
चार बार नाइक पद डारहु ॥

(ततः) 'नायक' इति शब्दं चतुर्वारं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੇ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद के बहुरि भणिजै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਸਭ ਲਹਿ ਲਿਜੈ ॥੧੨੭੩॥
नाम तुपक सभ लहि लिजै ॥१२७३॥

प्रथमं “बापुडा” इति शब्दं वदन् “नायक” इति शब्दं चतुर्वारं योजयित्वा अन्ते “शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२७३।

ਬਹੁਰਿ ਦੇਹਦਾ ਸਬਦ ਬਖਾਨੋ ॥
बहुरि देहदा सबद बखानो ॥

ततः 'देहदा' (अमृत) इति शब्दं पठन्तु।

ਚਾਰ ਬਾਰ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨੋ ॥
चार बार पति सबद प्रमानो ॥

(ततः) 'पति' इति शब्दं चतुर्वारं योजयतु।