ताडयिष्यन्ति गजान् अश्वान् सूतान् सूतान् |
इकान् (योद्धा) प्रकरणैः धारिताः भविष्यन्ति, तेषां कृते आघातः दीयते।
लक्षाः (योद्धाः) यष्टिमुष्टिभिः ताडिताः भविष्यन्ति।
गजाः, अश्वाः, रथाः, रथाः च च्छिन्नाः भविष्यन्ति, योद्धाः च परस्परं केशान् गृह्णन्ति, ते दुर्बलाः डुलन्ति, पादमुष्टिप्रहाराः भविष्यन्ति, शिरः च दन्तैः भग्नाः भविष्यन्ति।३१८।
राजानः सेनाश्च वीराणां सुधारं करिष्यन्ति।
सः बाणान् किर्पान् च हस्ते धारयिष्यति।
विरोधे ते उभयतः धाविष्यन्ति।
पृथिव्याः राजानः स्वसैन्यानि पुनः सङ्गृह्य धनुः बाणानि च धारयिष्यन्ति, तत्र उभयतः क्रोधेन घोरं युद्धं भविष्यति, घोरयुद्धे स्वर्गे योधाः स्थानं प्राप्नुयुः।३१९।
छानन् कृपणः छानयिष्यति।
जिंगलिंग् कवचः पतति।
कन्धरी अश्वाः विपत्तौ भविष्यन्ति।
खड्गाः क्रन्दन्ति इस्पातकवचानां जङ्गलं च श्रूयते, तीक्ष्णधाराः शस्त्राणि ठोकनानि उत्पद्यन्ते, युद्धस्य होली च वाद्यते।३२०।
उभयतः शूलाः उत्थापिताः भविष्यन्ति।
शिवः रजःरूपेण क्षीणः भविष्यति।
खड्गाः खड्गाः च ध्वनिं करिष्यन्ति, .
उभयतः शूलानि प्रहृतानि भविष्यन्ति, योद्धानां जटा कुण्डलानि च रजसि आवर्तयिष्यन्ति, शूलाः सावनस्य मेघस्य गर्जना इव प्रहारं कुर्वन्तः संघातं करिष्यन्ति।३२१।
योद्धाः क्रोधेन दन्तं क्षुण्णन्ति।
(योद्धा) उभयतः अश्वान् नृत्यं करिष्यन्ति।
शराः धनुर्भ्यां युद्धक्षेत्रे प्रहरिष्यन्ति |
योधाः क्रोधेन दन्तघ्नयन्तः अश्वान् उभयतः नृत्यं करिष्यन्ति, युद्धक्षेत्रे धनुषः बाणान् विसृजन्ति, अश्वानां कवचानां च काष्ठानि छिनन्ति।३२२।
(सेनाः) प्रतिस्थापनवत् समीपं गर्जन्तः आगमिष्यन्ति।
सर्वतः (योद्धा) 'हन्तु' 'हन्तु' इति उद्घोषयिष्यन्ति।
उच्चैः स्वरेण 'मारो' 'मारो' इति वक्ष्यन्ति।
योद्धा मेघ इव त्वरितम् आगत्य दशदिशः सर्वेषु भ्रमिष्यन्ति, “हन्तु, वध” इति उद्घोषयिष्यन्ति, तेषां “हन्तु, वध” इति उक्त्या, सुमेरुपर्वतस्य हृदयं सर्वं गमिष्यति।३२३।
कोटि-कोटि-अश्व-गज-गज-सवाराः युद्धं करिष्यन्ति |
कवयः कियत्पर्यन्तं कोटयः गणयिष्यन्ति ?
गणाः, देवाः, राक्षसाः च द्रक्ष्यन्ति।
कोटिशः गजाश्वाश्चैव च गजसवाराः युद्धं कुर्वन्तः म्रियन्ते। तानि कविः कियत्पर्यन्तं वर्णयिष्यति ? गणाः देवासुराश्च सर्वे द्रक्ष्यन्ति अश्मवन्ति च ॥३२४॥
कोटिकोटिबाणध्वजाः प्रदर्शिताः भविष्यन्ति।
युद्धभूमि (युद्धे) कालः तरङ्गितः भविष्यति।
उत्तमाः कवचाः संघातं करिष्यन्ति।
लक्षशः शूलबाणाः विसर्जिताः भविष्यन्ति, युद्धक्षेत्रे सर्ववर्णानां ध्वजाः लहरन्ति, उत्तमाः योद्धाः स्वकवचादि गृहीत्वा शत्रुषु पतन्ति, सर्वेषु दशदिशेषु च “हन्तु, हन्तु” इति शब्दः भविष्यति श्रूयते ॥३२५॥
कवचखण्डाः ('तनु त्रान्') उड्डीयन्ते।
ये (योधाः) क्विडं ददति (शरेभ्यः) ते क्विडं दास्यन्ति।
युद्धक्षेत्रे बाणध्वजाः ज्वलन्ति।
कवचादयः युद्धे उड्डीयन्ते दृश्यन्ते योद्धाः च स्वस्तुतिस्तम्भं स्थापयिष्यन्ति, शूलबाणाः युद्धक्षेत्रे प्रकाशमानाः दृश्यन्ते, योद्धानां अतिरिक्तं भूताः, दानवाः अपि उच्चैः अन्तः उद्घोषयन्तः दृश्यन्ते युद्धम् ।३२६ ।
(रणे) क्वचित् सुन्दराः बाणकीर्पानध्वजाः (धारिताः भविष्यन्ति)।
(योद्धा) युद्धे वक्ष्यन्ति यत् एतादृशं (युद्धम्) अधुना यावत् न अभवत्।
प्रकरणेभ्यः कति गृहीत्वा परिभ्रमिष्यन्ते
क्वचित् शूलबाणाः लक्ष्याणि प्रहरन्तः दृश्यन्ते, बहवः केशात् गृहीत्वा दशदिशः सर्वेषु क्षिप्ताः भविष्यन्ति।३२७।
(सर्व) योद्धा रक्तवर्णे दृश्यन्ते।
सूर्यकिरणसदृशाः बाणाः प्रादुर्भविष्यन्ति।
योद्धानां बहु वैभवं प्राप्स्यति।
रक्तवर्णस्य योद्धा दृश्यन्ते बाणाः च सूर्यकिरण इव प्रहृताः भविष्यन्ति, योद्धानां महिमा भिन्नप्रकारस्य भविष्यति तथा च तान् दृष्ट्वा किन्सुकपुष्पाणि अपि लज्जाम् अनुभविष्यन्ति।३२८।
गजाः अश्वाः रथाः रथाः युध्यन्ति (युद्धे)।
यावत् कवयः (तान्) अवगन्तुं शक्नुयुः।
जीत यशस्य गीतानि निर्मास्यति।
गज-अश्व-रथ-वाहकाः तावन्तः युध्यिष्यन्ति यत् कवयः तान् वर्णयितुं न शक्ष्यन्ति, तेषां स्तुतिगीताः रचिताः भविष्यन्ति, चतुर्युगान्ते यावत् गायिताः भविष्यन्ति।३२९।