श्री दसम् ग्रन्थः

पुटः - 583


ਗਜ ਬਾਜ ਰਥੀ ਰਥ ਕੂਟਹਿਗੇ ॥
गज बाज रथी रथ कूटहिगे ॥

ताडयिष्यन्ति गजान् अश्वान् सूतान् सूतान् |

ਗਹਿ ਕੇਸਨ ਏਕਿਨ ਝੂਟਹਿਗੇ ॥
गहि केसन एकिन झूटहिगे ॥

इकान् (योद्धा) प्रकरणैः धारिताः भविष्यन्ति, तेषां कृते आघातः दीयते।

ਲਖ ਲਾਤਨ ਮੁਸਟ ਪ੍ਰਹਾਰਹਿਗੇ ॥
लख लातन मुसट प्रहारहिगे ॥

लक्षाः (योद्धाः) यष्टिमुष्टिभिः ताडिताः भविष्यन्ति।

ਰਣਿ ਦਾਤਨ ਕੇਸਨੁ ਪਾਰਹਿਗੇ ॥੩੧੮॥
रणि दातन केसनु पारहिगे ॥३१८॥

गजाः, अश्वाः, रथाः, रथाः च च्छिन्नाः भविष्यन्ति, योद्धाः च परस्परं केशान् गृह्णन्ति, ते दुर्बलाः डुलन्ति, पादमुष्टिप्रहाराः भविष्यन्ति, शिरः च दन्तैः भग्नाः भविष्यन्ति।३१८।

ਅਵਣੇਸ ਅਣੀਣਿ ਸੁਧਾਰਹਿਗੇ ॥
अवणेस अणीणि सुधारहिगे ॥

राजानः सेनाश्च वीराणां सुधारं करिष्यन्ति।

ਕਰਿ ਬਾਣ ਕ੍ਰਿਪਾਣ ਸੰਭਾਰਹਿਗੇ ॥
करि बाण क्रिपाण संभारहिगे ॥

सः बाणान् किर्पान् च हस्ते धारयिष्यति।

ਕਰਿ ਰੋਸ ਦੁਹੂੰ ਦਿਸਿ ਧਾਵਹਿਗੇ ॥
करि रोस दुहूं दिसि धावहिगे ॥

विरोधे ते उभयतः धाविष्यन्ति।

ਰਣਿ ਸੀਝਿ ਦਿਵਾਲਯ ਪਾਵਹਿਗੇ ॥੩੧੯॥
रणि सीझि दिवालय पावहिगे ॥३१९॥

पृथिव्याः राजानः स्वसैन्यानि पुनः सङ्गृह्य धनुः बाणानि च धारयिष्यन्ति, तत्र उभयतः क्रोधेन घोरं युद्धं भविष्यति, घोरयुद्धे स्वर्गे योधाः स्थानं प्राप्नुयुः।३१९।

ਛਣਣੰਕਿ ਕ੍ਰਿਪਾਣ ਛਣਕਹਿਗੀ ॥
छणणंकि क्रिपाण छणकहिगी ॥

छानन् कृपणः छानयिष्यति।

ਝਣਣਕਿ ਸੰਜੋਅ ਝਣਕਹਿਗੀ ॥
झणणकि संजोअ झणकहिगी ॥

जिंगलिंग् कवचः पतति।

ਕਣਣੰਛਿ ਕੰਧਾਰਿ ਕਣਛਹਿਗੇ ॥
कणणंछि कंधारि कणछहिगे ॥

कन्धरी अश्वाः विपत्तौ भविष्यन्ति।

ਰਣਰੰਗਿ ਸੁ ਚਾਚਰ ਮਚਹਿਗੇ ॥੩੨੦॥
रणरंगि सु चाचर मचहिगे ॥३२०॥

खड्गाः क्रन्दन्ति इस्पातकवचानां जङ्गलं च श्रूयते, तीक्ष्णधाराः शस्त्राणि ठोकनानि उत्पद्यन्ते, युद्धस्य होली च वाद्यते।३२०।

ਦੁਹੂੰ ਓਰ ਤੇ ਸਾਗ ਅਨਚਹਿਗੀ ॥
दुहूं ओर ते साग अनचहिगी ॥

उभयतः शूलाः उत्थापिताः भविष्यन्ति।

ਜਟਿ ਧੂਰਿ ਧਰਾਰੰਗਿ ਰਚਹਿਗੀ ॥
जटि धूरि धरारंगि रचहिगी ॥

शिवः रजःरूपेण क्षीणः भविष्यति।

ਕਰਵਾਰਿ ਕਟਾਰੀਆ ਬਜਹਿਗੀ ॥
करवारि कटारीआ बजहिगी ॥

खड्गाः खड्गाः च ध्वनिं करिष्यन्ति, .

ਘਟ ਸਾਵਣਿ ਜਾਣੁ ਸੁ ਗਜਹਿਗੀ ॥੩੨੧॥
घट सावणि जाणु सु गजहिगी ॥३२१॥

उभयतः शूलानि प्रहृतानि भविष्यन्ति, योद्धानां जटा कुण्डलानि च रजसि आवर्तयिष्यन्ति, शूलाः सावनस्य मेघस्य गर्जना इव प्रहारं कुर्वन्तः संघातं करिष्यन्ति।३२१।

ਭਟ ਦਾਤਨ ਪੀਸ ਰਿਸਾਵਹਿਗੇ ॥
भट दातन पीस रिसावहिगे ॥

योद्धाः क्रोधेन दन्तं क्षुण्णन्ति।

ਦੁਹੂੰ ਓਰਿ ਤੁਰੰਗ ਨਚਾਵਹਿਗੇ ॥
दुहूं ओरि तुरंग नचावहिगे ॥

(योद्धा) उभयतः अश्वान् नृत्यं करिष्यन्ति।

ਰਣਿ ਬਾਣ ਕਮਾਣਣਿ ਛੋਰਹਿਗੇ ॥
रणि बाण कमाणणि छोरहिगे ॥

शराः धनुर्भ्यां युद्धक्षेत्रे प्रहरिष्यन्ति |

ਹਯ ਤ੍ਰਾਣ ਸਨਾਹਿਨ ਫੋਰਹਿਗੇ ॥੩੨੨॥
हय त्राण सनाहिन फोरहिगे ॥३२२॥

योधाः क्रोधेन दन्तघ्नयन्तः अश्वान् उभयतः नृत्यं करिष्यन्ति, युद्धक्षेत्रे धनुषः बाणान् विसृजन्ति, अश्वानां कवचानां च काष्ठानि छिनन्ति।३२२।

ਘਟਿ ਜਿਉ ਘਣਿ ਕੀ ਘੁਰਿ ਢੂਕਹਿਗੇ ॥
घटि जिउ घणि की घुरि ढूकहिगे ॥

(सेनाः) प्रतिस्थापनवत् समीपं गर्जन्तः आगमिष्यन्ति।

ਮੁਖ ਮਾਰ ਦਸੋ ਦਿਸ ਕੂਕਹਿਗੇ ॥
मुख मार दसो दिस कूकहिगे ॥

सर्वतः (योद्धा) 'हन्तु' 'हन्तु' इति उद्घोषयिष्यन्ति।

ਮੁਖ ਮਾਰ ਮਹਾ ਸੁਰ ਬੋਲਹਿਗੇ ॥
मुख मार महा सुर बोलहिगे ॥

उच्चैः स्वरेण 'मारो' 'मारो' इति वक्ष्यन्ति।

ਗਿਰਿ ਕੰਚਨ ਜੇਮਿ ਨ ਡੋਲਹਿਗੇ ॥੩੨੩॥
गिरि कंचन जेमि न डोलहिगे ॥३२३॥

योद्धा मेघ इव त्वरितम् आगत्य दशदिशः सर्वेषु भ्रमिष्यन्ति, “हन्तु, वध” इति उद्घोषयिष्यन्ति, तेषां “हन्तु, वध” इति उक्त्या, सुमेरुपर्वतस्य हृदयं सर्वं गमिष्यति।३२३।

ਹਯ ਕੋਟਿ ਗਜੀ ਗਜ ਜੁਝਹਿਗੇ ॥
हय कोटि गजी गज जुझहिगे ॥

कोटि-कोटि-अश्व-गज-गज-सवाराः युद्धं करिष्यन्ति |

ਕਵਿ ਕੋਟਿ ਕਹਾ ਲਗ ਬੁਝਹਿਗੇ ॥
कवि कोटि कहा लग बुझहिगे ॥

कवयः कियत्पर्यन्तं कोटयः गणयिष्यन्ति ?

ਗਣ ਦੇਵ ਅਦੇਵ ਨਿਹਾਰਹਿਗੇ ॥
गण देव अदेव निहारहिगे ॥

गणाः, देवाः, राक्षसाः च द्रक्ष्यन्ति।

ਜੈ ਸਦ ਨਿਨਦ ਪੁਕਾਰਹਿਗੇ ॥੩੨੪॥
जै सद निनद पुकारहिगे ॥३२४॥

कोटिशः गजाश्वाश्चैव च गजसवाराः युद्धं कुर्वन्तः म्रियन्ते। तानि कविः कियत्पर्यन्तं वर्णयिष्यति ? गणाः देवासुराश्च सर्वे द्रक्ष्यन्ति अश्मवन्ति च ॥३२४॥

ਲਖ ਬੈਰਖ ਬਾਨ ਸੁਹਾਵਹਿਗੇ ॥
लख बैरख बान सुहावहिगे ॥

कोटिकोटिबाणध्वजाः प्रदर्शिताः भविष्यन्ति।

ਰਣ ਰੰਗ ਸਮੈ ਫਹਰਾਵਹਿਗੇ ॥
रण रंग समै फहरावहिगे ॥

युद्धभूमि (युद्धे) कालः तरङ्गितः भविष्यति।

ਬਰ ਢਾਲ ਢਲਾ ਢਲ ਢੂਕਹਿਗੇ ॥
बर ढाल ढला ढल ढूकहिगे ॥

उत्तमाः कवचाः संघातं करिष्यन्ति।

ਮੁਖ ਮਾਰ ਦਸੋ ਦਿਸਿ ਕੂਕਹਿਗੇ ॥੩੨੫॥
मुख मार दसो दिसि कूकहिगे ॥३२५॥

लक्षशः शूलबाणाः विसर्जिताः भविष्यन्ति, युद्धक्षेत्रे सर्ववर्णानां ध्वजाः लहरन्ति, उत्तमाः योद्धाः स्वकवचादि गृहीत्वा शत्रुषु पतन्ति, सर्वेषु दशदिशेषु च “हन्तु, हन्तु” इति शब्दः भविष्यति श्रूयते ॥३२५॥

ਤਨ ਤ੍ਰਾਣ ਪੁਰਜਨ ਉਡਹਿਗੇ ॥
तन त्राण पुरजन उडहिगे ॥

कवचखण्डाः ('तनु त्रान्') उड्डीयन्ते।

ਗਡਵਾਰ ਗਾਡਾਗਡ ਗੁਡਹਿਗੇ ॥
गडवार गाडागड गुडहिगे ॥

ये (योधाः) क्विडं ददति (शरेभ्यः) ते क्विडं दास्यन्ति।

ਰਣਿ ਬੈਰਖ ਬਾਨ ਝਮਕਹਿਗੇ ॥
रणि बैरख बान झमकहिगे ॥

युद्धक्षेत्रे बाणध्वजाः ज्वलन्ति।

ਭਟ ਭੂਤ ਪਰੇਤ ਭਭਕਹਿਗੇ ॥੩੨੬॥
भट भूत परेत भभकहिगे ॥३२६॥

कवचादयः युद्धे उड्डीयन्ते दृश्यन्ते योद्धाः च स्वस्तुतिस्तम्भं स्थापयिष्यन्ति, शूलबाणाः युद्धक्षेत्रे प्रकाशमानाः दृश्यन्ते, योद्धानां अतिरिक्तं भूताः, दानवाः अपि उच्चैः अन्तः उद्घोषयन्तः दृश्यन्ते युद्धम् ।३२६ ।

ਬਰ ਬੈਰਖ ਬਾਨ ਕ੍ਰਿਪਾਣ ਕਹੂੰ ॥
बर बैरख बान क्रिपाण कहूं ॥

(रणे) क्वचित् सुन्दराः बाणकीर्पानध्वजाः (धारिताः भविष्यन्ति)।

ਰਣਿ ਬੋਲਤ ਆਜ ਲਗੇ ਅਜਹੂੰ ॥
रणि बोलत आज लगे अजहूं ॥

(योद्धा) युद्धे वक्ष्यन्ति यत् एतादृशं (युद्धम्) अधुना यावत् न अभवत्।

ਗਹਿ ਕੇਸਨ ਤੇ ਭ੍ਰਮਾਵਹਿਗੇ ॥
गहि केसन ते भ्रमावहिगे ॥

प्रकरणेभ्यः कति गृहीत्वा परिभ्रमिष्यन्ते

ਦਸਹੂੰ ਦਿਸਿ ਤਾਕਿ ਚਲਾਵਹਿਗੇ ॥੩੨੭॥
दसहूं दिसि ताकि चलावहिगे ॥३२७॥

क्वचित् शूलबाणाः लक्ष्याणि प्रहरन्तः दृश्यन्ते, बहवः केशात् गृहीत्वा दशदिशः सर्वेषु क्षिप्ताः भविष्यन्ति।३२७।

ਅਰੁਣੰ ਬਰਣੰ ਭਟ ਪੇਖੀਅਹਿਗੇ ॥
अरुणं बरणं भट पेखीअहिगे ॥

(सर्व) योद्धा रक्तवर्णे दृश्यन्ते।

ਤਰਣੰ ਕਿਰਣੰ ਸਰ ਲੇਖੀਅਹਿਗੇ ॥
तरणं किरणं सर लेखीअहिगे ॥

सूर्यकिरणसदृशाः बाणाः प्रादुर्भविष्यन्ति।

ਬਹੁ ਭਾਤਿ ਪ੍ਰਭਾ ਭਟ ਪਾਵਹਿਗੇ ॥
बहु भाति प्रभा भट पावहिगे ॥

योद्धानां बहु वैभवं प्राप्स्यति।

ਰੰਗ ਕਿੰਸੁਕ ਦੇਖਿ ਲਜਾਵਹਿਗੇ ॥੩੨੮॥
रंग किंसुक देखि लजावहिगे ॥३२८॥

रक्तवर्णस्य योद्धा दृश्यन्ते बाणाः च सूर्यकिरण इव प्रहृताः भविष्यन्ति, योद्धानां महिमा भिन्नप्रकारस्य भविष्यति तथा च तान् दृष्ट्वा किन्सुकपुष्पाणि अपि लज्जाम् अनुभविष्यन्ति।३२८।

ਗਜ ਬਾਜ ਰਥੀ ਰਥ ਜੁਝਹਿਗੇ ॥
गज बाज रथी रथ जुझहिगे ॥

गजाः अश्वाः रथाः रथाः युध्यन्ति (युद्धे)।

ਕਵਿ ਲੋਗ ਕਹਾ ਲਗਿ ਬੁਝਹਿਗੇ ॥
कवि लोग कहा लगि बुझहिगे ॥

यावत् कवयः (तान्) अवगन्तुं शक्नुयुः।

ਜਸੁ ਜੀਤ ਕੈ ਗੀਤ ਬਨਾਵਹਿਗੇ ॥
जसु जीत कै गीत बनावहिगे ॥

जीत यशस्य गीतानि निर्मास्यति।

ਜੁਗ ਚਾਰ ਲਗੈ ਜਸੁ ਗਾਵਹਿਗੇ ॥੩੨੯॥
जुग चार लगै जसु गावहिगे ॥३२९॥

गज-अश्व-रथ-वाहकाः तावन्तः युध्यिष्यन्ति यत् कवयः तान् वर्णयितुं न शक्ष्यन्ति, तेषां स्तुतिगीताः रचिताः भविष्यन्ति, चतुर्युगान्ते यावत् गायिताः भविष्यन्ति।३२९।