श्री दसम् ग्रन्थः

पुटः - 694


ਕੜਕਿ ਕ੍ਰੋਧ ਕਰਿ ਚੜਗੁ ਭੜਕਿ ਭਾਦਵਿ ਜ੍ਯੋਂ ਗਜਤ ॥
कड़कि क्रोध करि चड़गु भड़कि भादवि ज्यों गजत ॥

उत्थाय भद्रोणवज्र इव उग्रकोपेन वज्रेण च |

ਸੜਕ ਤੇਗ ਦਾਮਿਨ ਤੜਕ ਤੜਭੜ ਰਣ ਸਜਤ ॥
सड़क तेग दामिन तड़क तड़भड़ रण सजत ॥

स भण्डोनमेघ इव गर्जति, विद्युद् इव खड्गं विदारयति, ।

ਲੁੜਕ ਲੁਥ ਬਿਥੁਰਗ ਸੇਲ ਸਾਮੁਹਿ ਹ੍ਵੈ ਘਲਤ ॥
लुड़क लुथ बिथुरग सेल सामुहि ह्वै घलत ॥

यः च पुरतः शयितानां योद्धानां शवखण्डान् विकीर्णं करोति

ਜਿਦਿਨ ਰੋਸ ਰਾਵਤ ਰਣਹਿ ਦੂਸਰ ਕੋ ਝਲਤ ॥
जिदिन रोस रावत रणहि दूसर को झलत ॥

तस्य क्रोधः युद्धे केनापि सहितुं न शक्यते

ਇਹ ਬਿਧਿ ਅਪਮਾਨ ਤਿਹ ਭ੍ਰਾਤ ਭਨ ਜਿਦਿਨ ਰੁਦ੍ਰ ਰਸ ਮਚਿ ਹੈ ॥
इह बिधि अपमान तिह भ्रात भन जिदिन रुद्र रस मचि है ॥

यस्मिन् दिने भवतः सहचरत्वं क्रोधस्य भावः, भवतः अपमानस्य कारणं भवति,

ਬਿਨ ਇਕ ਸੀਲ ਦੁਸੀਲ ਭਟ ਸੁ ਅਉਰ ਕਵਣ ਰਣਿ ਰਚਿ ਹੈ ॥੧੮੩॥
बिन इक सील दुसील भट सु अउर कवण रणि रचि है ॥१८३॥

तस्मिन् दिने शीलं नाम योद्धां विहाय को युद्धं करिष्यति।१८३।

ਧਨੁਖ ਮੰਡਲਾਕਾਰ ਲਗਤ ਜਾ ਕੋ ਸਦੀਵ ਰਣ ॥
धनुख मंडलाकार लगत जा को सदीव रण ॥

मण्डलाकारं धनुः यस्य (यो) युद्धे सदा ।

ਨਿਰਖਤ ਤੇਜ ਪ੍ਰਭਾਵ ਭਟਕ ਭਾਜਤ ਹੈ ਭਟ ਗਣ ॥
निरखत तेज प्रभाव भटक भाजत है भट गण ॥

यस्य धनुः वृत्ताकारः सदा युद्धे व्यस्तः, यस्य तीक्ष्णप्रभावं दृष्ट्वा योद्धाः भ्रष्टाः पलायन्ते च

ਕਉਨ ਬਾਧਿ ਤੇ ਧੀਰ ਬੀਰ ਨਿਰਖਤ ਦੁਤਿ ਲਾਜਤ ॥
कउन बाधि ते धीर बीर निरखत दुति लाजत ॥

तं दृष्ट्वा योद्धायाः तेजः सहनशक्तिं पातयति लज्जा च भवति च

ਨਹਨ ਜੁਧ ਠਹਰਾਤਿ ਤ੍ਰਸਤ ਦਸਹੂੰ ਦਿਸ ਭਾਜਤ ॥
नहन जुध ठहराति त्रसत दसहूं दिस भाजत ॥

धावन्ति न भूयः संग्रामे तिष्ठन्ति दश दिक्षु पलायन्ते

ਇਹ ਬਿਧਿ ਅਨਰਥ ਸਮਰਥ ਰਣਿ ਜਿਦਿਨ ਤੁਰੰਗ ਮਟਕ ਹੈ ॥
इह बिधि अनरथ समरथ रणि जिदिन तुरंग मटक है ॥

यस्मिन् दिने अयं योद्धा अनर्थः (दुर्भाग्यः) भवतः पुरतः स्वस्य अश्वं नृत्यं करिष्यति।

ਬਿਨੁ ਇਕ ਧੀਰ ਸੁਨ ਬੀਰ ਬਰੁ ਸੁ ਦੂਸਰ ਕਉਨ ਹਟਕਿ ਹੈ ॥੧੮੪॥
बिनु इक धीर सुन बीर बरु सु दूसर कउन हटकि है ॥१८४॥

हे योद्धानां मध्ये उत्तमाय ! यः तस्य विरुद्धं युद्धं करिष्यति EUNDURANCE.184.

ਪ੍ਰੀਤ ਬਸਤ੍ਰ ਤਨਿ ਧਰੇ ਧੁਜਾ ਪੀਅਰੀ ਰਥ ਧਾਰੇ ॥
प्रीत बसत्र तनि धरे धुजा पीअरी रथ धारे ॥

स पीतधनुः हस्ते पीतवस्त्रधारिणी ।

ਪੀਤ ਧਨੁਖ ਕਰਿ ਸੋਭ ਮਾਨ ਰਤਿ ਪਤਿ ਕੋ ਟਾਰੇ ॥
पीत धनुख करि सोभ मान रति पति को टारे ॥

रथे पीतं ध्वजं निधाय प्रेमदेवस्य गौरवस्य भङ्गकः

ਪੀਤ ਬਰਣ ਸਾਰਥੀ ਪੀਤ ਬਰਣੈ ਰਥ ਬਾਜੀ ॥
पीत बरण सारथी पीत बरणै रथ बाजी ॥

तस्य सूतश्च रथश्वाश्च सर्वे पीतवर्णाः |

ਪੀਤ ਬਰਨ ਕੋ ਬਾਣ ਖੇਤਿ ਚੜਿ ਗਰਜਤ ਗਾਜੀ ॥
पीत बरन को बाण खेति चड़ि गरजत गाजी ॥

तस्य शराः पीतवर्णाः च सङ्ग्रामे गर्जति |

ਇਹ ਭਾਤਿ ਬੈਰ ਸੂਰਾ ਨ੍ਰਿਪਤਿ ਜਿਦਿਨ ਗਰਜਿ ਦਲ ਗਾਹਿ ਹੈ ॥
इह भाति बैर सूरा न्रिपति जिदिन गरजि दल गाहि है ॥

राजन ! अस्य प्रकारस्य नायकः 'वीर' इति । दिने (सः) सेनाम् अवहेलयिष्यति,

ਬਿਨੁ ਇਕ ਗਿਆਨ ਸਵਧਾਨ ਹ੍ਵੈ ਅਉਰ ਸਮਰ ਕੋ ਚਾਹਿ ਹੈ ॥੧੮੫॥
बिनु इक गिआन सवधान ह्वै अउर समर को चाहि है ॥१८५॥

हे राजन् ! यस्मिन् दिने एषः प्रकारः वैरभः (वैरम्) नामकः योद्धा गर्जति, तस्य सेनाम् उत्तेजयिष्यति, तस्मिन् दिने, यः (गियान् (ज्ञान) विहाय तस्य सह युद्धं करिष्यति।१८५.

ਮਲਿਤ ਬਸਤ੍ਰ ਤਨਿ ਧਰੇ ਮਲਿਤ ਭੂਖਨ ਰਥ ਬਾਧੇ ॥
मलित बसत्र तनि धरे मलित भूखन रथ बाधे ॥

मलसदृशानि वस्त्राणि शरीरे धारयन्ति मलानि रत्नानि रथे बद्धानि च।

ਮਲਿਤ ਮੁਕਟ ਸਿਰ ਧਰੇ ਪਰਮ ਬਾਣਣ ਕਹ ਸਾਧੇ ॥
मलित मुकट सिर धरे परम बाणण कह साधे ॥

मलिनवस्त्रधारी रथेन मलिनभूषणं बद्धं शिरसि मलिनमुकुटं निर्वहनार्थं निर्मितं बाणं च धारयन्

ਮਲਿਤ ਬਰਣ ਸਾਰਥੀ ਮਲਿਤ ਤਾਹੂੰ ਆਭੂਖਨ ॥
मलित बरण सारथी मलित ताहूं आभूखन ॥

सूतो मलवर्णोऽपि मलभूषणानि च ।

ਮਲਯਾਗਰ ਕੀ ਗੰਧ ਸਕਲ ਸਤ੍ਰੂ ਕੁਲ ਦੂਖਨ ॥
मलयागर की गंध सकल सत्रू कुल दूखन ॥

मलिनवर्णं मलिनालंकारं च सारथिं च पादुकगन्धं योद्धां शत्रून् पीडयन्तं च स्वेन सह गृहीत्वा।

ਇਹ ਭਾਤਿ ਨਿੰਦ ਅਨਧਰ ਸੁਭਟ ਜਿਦਿਨ ਅਯੋਧਨ ਮਚਿ ਹੈ ॥
इह भाति निंद अनधर सुभट जिदिन अयोधन मचि है ॥

यस्मिन् दिने एतादृशः शरीरहीनः योद्धा 'निन्द' युद्धं करिष्यति, हे महायोद्धा (परसनाथ)!

ਬਿਨੁ ਇਕ ਧੀਰਜ ਸੁਨ ਬੀਰ ਬਰ ਸੁ ਅਉਰ ਕਵਣ ਰਣਿ ਰਚਿ ਹੈ ॥੧੮੬॥
बिनु इक धीरज सुन बीर बर सु अउर कवण रणि रचि है ॥१८६॥

निन्दः (निन्दा) च नाम, यस्मिन् दिने सः युद्धं आरभेत, तस्मिन् दिने, यः तस्य सम्मुखीभवति, ENDURANCE.186.

ਘੋਰ ਬਸਤ੍ਰ ਤਨਿ ਧਰੇ ਘੋਰ ਪਗੀਆ ਸਿਰ ਬਾਧੇ ॥
घोर बसत्र तनि धरे घोर पगीआ सिर बाधे ॥

श्यामवर्णानि (कृष्णवर्णानि वा) शरीरे धारयन्ति, शिरसि कृष्णवर्णीयं (कृष्णवर्णं वा) पगडं अपि बद्धं भवति ।

ਘੋਰ ਬਰਣ ਸਿਰਿ ਮੁਕਟ ਘੋਰ ਸਤ੍ਰਨ ਕਹ ਸਾਧੇ ॥
घोर बरण सिरि मुकट घोर सत्रन कह साधे ॥

घोरवस्त्रधारिणं घोरपगडं घोरमुकुटं च घोरशत्रुसंशोधकम् ।

ਘੋਰ ਮੰਤ੍ਰ ਮੁਖ ਜਪਤ ਪਰਮ ਆਘੋਰ ਰੂਪ ਤਿਹ ॥
घोर मंत्र मुख जपत परम आघोर रूप तिह ॥

मुखात् घोरं मन्त्रं जपति सुदारुणरूपम् |

ਲਖਤ ਸ੍ਵਰਗ ਭਹਰਾਤ ਘੋਰ ਆਭਾ ਲਖਿ ਕੈ ਜਿਹ ॥
लखत स्वरग भहरात घोर आभा लखि कै जिह ॥

घोररूपं कृत्वा घोरं मन्त्रं पुनः पुनः कृत्वा यं दृष्ट्वा स्वर्गोऽपि भयङ्करः भवति।

ਇਹ ਭਾਤਿ ਨਰਕ ਦੁਰ ਧਰਖ ਭਟ ਜਿਦਿਨ ਰੋਸਿ ਰਣਿ ਆਇ ਹੈ ॥
इह भाति नरक दुर धरख भट जिदिन रोसि रणि आइ है ॥

तादृशः 'नरक' नाम घोरः योद्धा, यः तस्मिन् दिने क्रुद्धः युद्धक्षेत्रम् आगमिष्यति,

ਬਿਨੁ ਇਕ ਹਰਿਨਾਮ ਸੁਨ ਹੋ ਨ੍ਰਿਪਤਿ ਸੁ ਅਉਰ ਨ ਕੋਇ ਬਚਾਇ ਹੈ ॥੧੮੭॥
बिनु इक हरिनाम सुन हो न्रिपति सु अउर न कोइ बचाइ है ॥१८७॥

स नरकं (नरकं) नाम अत्याचारिणः यस्मिन् दिने सः महता क्रुद्धः युद्धाय आगमिष्यति, तस्मिन् समये भगवतः नाम विहाय को भवन्तं तारयितुं शक्नोति?187.

ਸਮਟ ਸਾਗ ਸੰਗ੍ਰਹੈ ਸੇਲ ਸਾਮੁਹਿ ਹ੍ਵੈ ਸੁਟੈ ॥
समट साग संग्रहै सेल सामुहि ह्वै सुटै ॥

शूलं सम्यक् धारयन् अग्रेमुखः शूलं क्षिपेत् ।

ਕਲਿਤ ਕ੍ਰੋਧ ਸੰਜੁਗਤਿ ਗਲਿਤ ਗੈਵਰ ਜਿਯੋਂ ਜੁਟੈ ॥
कलित क्रोध संजुगति गलित गैवर जियों जुटै ॥

सः, हो गृह्णाति पुनः प्राप्य शूलं धारयन् अग्रे आगच्छन् क्षिपति, सः पशुवत् महता क्रोधेन आक्रमणं करोति, सः एकैकेन नियन्त्रितुं न शक्नोति

ਇਕ ਇਕ ਬਿਨੁ ਕੀਨ ਇਕ ਤੇ ਇਕ ਨ ਚਲੈ ॥
इक इक बिनु कीन इक ते इक न चलै ॥

एकस्मात् (स्थानात्) अन्यतमं न गच्छति एकं विना।

ਇਕ ਇਕ ਸੰਗ ਭਿੜੈ ਸਸਤ੍ਰ ਸਨਮੁਖ ਹ੍ਵੈ ਝਲੈ ॥
इक इक संग भिड़ै ससत्र सनमुख ह्वै झलै ॥

एकैकं युध्यति सम्मुखो शस्त्राभ्यां प्रहारान् लभते

ਇਹ ਬਿਧਿ ਨਸੀਲ ਦੁਸੀਲ ਭਟ ਸਹਤ ਕੁਚੀਲ ਜਬਿ ਗਰਜਿ ਹੈ ॥
इह बिधि नसील दुसील भट सहत कुचील जबि गरजि है ॥

यदा तादृशाः 'नासिल' (भ्रष्टः) 'दुसिल' (दुःस्वभावः) च योद्धाः 'कुचिल' (अशुद्धि) सह मिश्रिताः, तदा डींगं मारयन्ति,

ਬਿਨੁ ਏਕ ਸੁਚਹਿ ਸੁਨਿ ਨ੍ਰਿਪ ਨ੍ਰਿਪਣਿ ਸੁ ਅਉਰ ਨ ਕੋਊ ਬਰਜਿ ਹੈ ॥੧੮੮॥
बिनु एक सुचहि सुनि न्रिप न्रिपणि सु अउर न कोऊ बरजि है ॥१८८॥

एतादृशः अदयालुः योद्धा राजन् ! यदा सः क्रोधेन गर्जति तदा मनःशुद्धिं विना अन्यः कोऽपि तस्य व्यवहारं कर्तुं न शक्नोति।188।

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਦੋਊ ਨਿਪੁਣ ਨਿਪੁਣ ਸਬ ਬੇਦ ਸਾਸਤ੍ਰ ਕਰ ॥
ससत्र असत्र दोऊ निपुण निपुण सब बेद सासत्र कर ॥

शास्त्रास्त्रयोः कर्मकुशलः निपुणः (वेदशास्त्राध्ययने च)।

ਅਰੁਣ ਨੇਤ੍ਰ ਅਰੁ ਰਕਤ ਬਸਤ੍ਰ ਧ੍ਰਿਤਵਾਨ ਧਨੁਰਧਰ ॥
अरुण नेत्र अरु रकत बसत्र ध्रितवान धनुरधर ॥

बाहुशस्त्रकुशलः वेदशास्त्रविद् च रक्तनेत्रः रक्तवस्त्रधरः धैर्यवान् धनुर्धरः ।

ਬਿਕਟ ਬਾਕ੍ਰਯ ਬਡ ਡ੍ਰਯਾਛ ਬਡੋ ਅਭਿਮਾਨ ਧਰੇ ਮਨ ॥
बिकट बाक्रय बड ड्रयाछ बडो अभिमान धरे मन ॥

सः अतीव लम्बः, लम्बः, विशालाक्षः, हृदये बहु गर्वः च अस्ति ।

ਅਮਿਤ ਰੂਪ ਅਮਿਤੋਜ ਅਭੈ ਆਲੋਕ ਅਜੈ ਰਨ ॥
अमित रूप अमितोज अभै आलोक अजै रन ॥

भयंकरं गर्वितः मनः असीमतेजसः अजेयः तेजस्वी च ।

ਅਸ ਸੁਭਟ ਛੁਧਾ ਤ੍ਰਿਸਨਾ ਸਬਲ ਜਿਦਿਨ ਰੰਗ ਰਣ ਰਚਿ ਹੈ ॥
अस सुभट छुधा त्रिसना सबल जिदिन रंग रण रचि है ॥

एतादृशाः भूखः त्रेहश्च (उभौ) योद्धा अतीव बलवन्तः। यस्मिन् दिने ते युद्धक्षेत्रं सृजन्ति,

ਬਿਨੁ ਇਕ ਨ੍ਰਿਪਤਿ ਨਿਗ੍ਰਹ ਬਿਨਾ ਅਉਰ ਜੀਅ ਨ ਲੈ ਬਚਿ ਹੈ ॥੧੮੯॥
बिनु इक न्रिपति निग्रह बिना अउर जीअ न लै बचि है ॥१८९॥

क्षुधापिपासा इति नाम योद्धा, यस्मिन् दिने सः युद्धं शीघ्रं करिष्यति, हे राजन्! त्वं केवलं निष्ठाबलेन जीविष्यसि।१८९।

ਪਵਨ ਬੇਗ ਰਥ ਚਲਤ ਸੁ ਛਬਿ ਸਾਵਜ ਤੜਤਾ ਕ੍ਰਿਤ ॥
पवन बेग रथ चलत सु छबि सावज तड़ता क्रित ॥

वातवेगेन गच्छन् रथस्य सौन्दर्यं विद्युत् इव

ਗਿਰਤ ਧਰਨ ਸੁੰਦਰੀ ਨੈਕ ਜਿਹ ਦਿਸਿ ਫਿਰਿ ਝਾਕਤ ॥
गिरत धरन सुंदरी नैक जिह दिसि फिरि झाकत ॥

तं पृथिव्यां पतितं दृष्ट्वा एव सुन्दराः कन्याः

ਮਦਨ ਮੋਹ ਮਨ ਰਹਤ ਮਨੁਛ ਦੇਖਿ ਛਬਿ ਲਾਜਤ ॥
मदन मोह मन रहत मनुछ देखि छबि लाजत ॥

प्रेमदेवः अपि तेन मुग्धः भवति, तस्य सौन्दर्यं दृष्ट्वा मनुष्याः लज्जाम् अनुभवन्ति

ਉਪਜਤ ਹੀਯ ਹੁਲਾਸ ਨਿਰਖਿ ਦੁਤਿ ਕਹ ਦੁਖ ਭਾਜਤ ॥
उपजत हीय हुलास निरखि दुति कह दुख भाजत ॥

तं दृष्ट्वा हृदयं प्रहृष्टं भवति, स्नेहाः च पलायन्ते

ਇਮਿ ਕਪਟ ਦੇਵ ਅਨਜੇਵ ਨ੍ਰਿਪੁ ਜਿਦਿਨ ਝਟਕ ਦੈ ਧਾਇ ਹੈ ॥
इमि कपट देव अनजेव न्रिपु जिदिन झटक दै धाइ है ॥

अयं योद्धा कपाल (छठः) राजन् ! यस्मिन् दिने सः झटका कृत्वा अग्रे आगमिष्यति

ਬਿਨੁ ਏਕ ਸਾਤਿ ਸੁਨਹੋ ਨ੍ਰਿਪਤਿ ਸੁ ਅਉਰ ਕਵਨ ਸਮੁਹਾਇ ਹੈ ॥੧੯੦॥
बिनु एक साति सुनहो न्रिपति सु अउर कवन समुहाइ है ॥१९०॥

, तर्हि शान्तिं (शान्तिं) विहाय कः तस्य सम्मुखीभवति ? १९० ।