उत्थाय भद्रोणवज्र इव उग्रकोपेन वज्रेण च |
स भण्डोनमेघ इव गर्जति, विद्युद् इव खड्गं विदारयति, ।
यः च पुरतः शयितानां योद्धानां शवखण्डान् विकीर्णं करोति
तस्य क्रोधः युद्धे केनापि सहितुं न शक्यते
यस्मिन् दिने भवतः सहचरत्वं क्रोधस्य भावः, भवतः अपमानस्य कारणं भवति,
तस्मिन् दिने शीलं नाम योद्धां विहाय को युद्धं करिष्यति।१८३।
मण्डलाकारं धनुः यस्य (यो) युद्धे सदा ।
यस्य धनुः वृत्ताकारः सदा युद्धे व्यस्तः, यस्य तीक्ष्णप्रभावं दृष्ट्वा योद्धाः भ्रष्टाः पलायन्ते च
तं दृष्ट्वा योद्धायाः तेजः सहनशक्तिं पातयति लज्जा च भवति च
धावन्ति न भूयः संग्रामे तिष्ठन्ति दश दिक्षु पलायन्ते
यस्मिन् दिने अयं योद्धा अनर्थः (दुर्भाग्यः) भवतः पुरतः स्वस्य अश्वं नृत्यं करिष्यति।
हे योद्धानां मध्ये उत्तमाय ! यः तस्य विरुद्धं युद्धं करिष्यति EUNDURANCE.184.
स पीतधनुः हस्ते पीतवस्त्रधारिणी ।
रथे पीतं ध्वजं निधाय प्रेमदेवस्य गौरवस्य भङ्गकः
तस्य सूतश्च रथश्वाश्च सर्वे पीतवर्णाः |
तस्य शराः पीतवर्णाः च सङ्ग्रामे गर्जति |
राजन ! अस्य प्रकारस्य नायकः 'वीर' इति । दिने (सः) सेनाम् अवहेलयिष्यति,
हे राजन् ! यस्मिन् दिने एषः प्रकारः वैरभः (वैरम्) नामकः योद्धा गर्जति, तस्य सेनाम् उत्तेजयिष्यति, तस्मिन् दिने, यः (गियान् (ज्ञान) विहाय तस्य सह युद्धं करिष्यति।१८५.
मलसदृशानि वस्त्राणि शरीरे धारयन्ति मलानि रत्नानि रथे बद्धानि च।
मलिनवस्त्रधारी रथेन मलिनभूषणं बद्धं शिरसि मलिनमुकुटं निर्वहनार्थं निर्मितं बाणं च धारयन्
सूतो मलवर्णोऽपि मलभूषणानि च ।
मलिनवर्णं मलिनालंकारं च सारथिं च पादुकगन्धं योद्धां शत्रून् पीडयन्तं च स्वेन सह गृहीत्वा।
यस्मिन् दिने एतादृशः शरीरहीनः योद्धा 'निन्द' युद्धं करिष्यति, हे महायोद्धा (परसनाथ)!
निन्दः (निन्दा) च नाम, यस्मिन् दिने सः युद्धं आरभेत, तस्मिन् दिने, यः तस्य सम्मुखीभवति, ENDURANCE.186.
श्यामवर्णानि (कृष्णवर्णानि वा) शरीरे धारयन्ति, शिरसि कृष्णवर्णीयं (कृष्णवर्णं वा) पगडं अपि बद्धं भवति ।
घोरवस्त्रधारिणं घोरपगडं घोरमुकुटं च घोरशत्रुसंशोधकम् ।
मुखात् घोरं मन्त्रं जपति सुदारुणरूपम् |
घोररूपं कृत्वा घोरं मन्त्रं पुनः पुनः कृत्वा यं दृष्ट्वा स्वर्गोऽपि भयङ्करः भवति।
तादृशः 'नरक' नाम घोरः योद्धा, यः तस्मिन् दिने क्रुद्धः युद्धक्षेत्रम् आगमिष्यति,
स नरकं (नरकं) नाम अत्याचारिणः यस्मिन् दिने सः महता क्रुद्धः युद्धाय आगमिष्यति, तस्मिन् समये भगवतः नाम विहाय को भवन्तं तारयितुं शक्नोति?187.
शूलं सम्यक् धारयन् अग्रेमुखः शूलं क्षिपेत् ।
सः, हो गृह्णाति पुनः प्राप्य शूलं धारयन् अग्रे आगच्छन् क्षिपति, सः पशुवत् महता क्रोधेन आक्रमणं करोति, सः एकैकेन नियन्त्रितुं न शक्नोति
एकस्मात् (स्थानात्) अन्यतमं न गच्छति एकं विना।
एकैकं युध्यति सम्मुखो शस्त्राभ्यां प्रहारान् लभते
यदा तादृशाः 'नासिल' (भ्रष्टः) 'दुसिल' (दुःस्वभावः) च योद्धाः 'कुचिल' (अशुद्धि) सह मिश्रिताः, तदा डींगं मारयन्ति,
एतादृशः अदयालुः योद्धा राजन् ! यदा सः क्रोधेन गर्जति तदा मनःशुद्धिं विना अन्यः कोऽपि तस्य व्यवहारं कर्तुं न शक्नोति।188।
शास्त्रास्त्रयोः कर्मकुशलः निपुणः (वेदशास्त्राध्ययने च)।
बाहुशस्त्रकुशलः वेदशास्त्रविद् च रक्तनेत्रः रक्तवस्त्रधरः धैर्यवान् धनुर्धरः ।
सः अतीव लम्बः, लम्बः, विशालाक्षः, हृदये बहु गर्वः च अस्ति ।
भयंकरं गर्वितः मनः असीमतेजसः अजेयः तेजस्वी च ।
एतादृशाः भूखः त्रेहश्च (उभौ) योद्धा अतीव बलवन्तः। यस्मिन् दिने ते युद्धक्षेत्रं सृजन्ति,
क्षुधापिपासा इति नाम योद्धा, यस्मिन् दिने सः युद्धं शीघ्रं करिष्यति, हे राजन्! त्वं केवलं निष्ठाबलेन जीविष्यसि।१८९।
वातवेगेन गच्छन् रथस्य सौन्दर्यं विद्युत् इव
तं पृथिव्यां पतितं दृष्ट्वा एव सुन्दराः कन्याः
प्रेमदेवः अपि तेन मुग्धः भवति, तस्य सौन्दर्यं दृष्ट्वा मनुष्याः लज्जाम् अनुभवन्ति
तं दृष्ट्वा हृदयं प्रहृष्टं भवति, स्नेहाः च पलायन्ते
अयं योद्धा कपाल (छठः) राजन् ! यस्मिन् दिने सः झटका कृत्वा अग्रे आगमिष्यति
, तर्हि शान्तिं (शान्तिं) विहाय कः तस्य सम्मुखीभवति ? १९० ।