तेन सह प्रेम वर्धयित्वा एतत् मा कुरुत। ६.
चतुर्विंशतिः : १.
अथ राज्ञी राज्ञः समीपम् अगच्छत्
सर्वं च तस्मै कथितवान्।
सा तं भवतः पश्यन् इशारं दर्शयति।
तया सह भवतः कीदृशः प्रेम अस्ति ? ७.
द्वयम् : १.
हे महाराज ! शृणुत, भवता पश्यन् तस्मै इशाराणि दर्शितानि।
अथ तेन किं कृतं प्रेम?८.
वेश्या रोचसे त्वं मां त्यक्तवान्।
सा अन्ये पुरुषाः रोचन्ते, किं भवतः लज्जा न भवति ? ९.
चतुर्विंशतिः : १.
यदि एतां (वेश्याम्) गृहे स्थापयित्वा गौरवं ('पतिः') भवति।
अतः (तर्हि) श्रेष्ठाः स्त्रियः ('ब्रागिनिन्') किमर्थं गृहे आनीतव्याः।
यदि टट्टू आरुह्य युद्धं जितुम् शक्यते ।
अथ अश्वेषु धनव्ययस्य का आवश्यकता। १०.
द्वयम् : १.
एतेषां वेश्यानां न निवासस्थानं (किमपि प्रकारस्य) न च प्रेमसंस्कारं जानन्ति।
ते धनार्थं राजान् त्यक्त्वा श्रेणीभिः सह क्रीडितुं शक्नुवन्ति। ११.
अडिगः : १.
बाह्यतः भवतः प्रेम दर्शयति,
किन्तु (तस्य) व्याजं यस्य धनं आनयति।
अन्यस्य गृहं गच्छति इति चेत् ।
अथ हे राजन् ! तस्य सम्बन्धे रेखां कर्षयेत् (सम्बन्धः समाप्तः भवेत् इत्यर्थः) । १२.
द्वयम् : १.
अत्र राज्ञी एवं वदन् राज्ञः व्याख्यातवान्
स च मित्रं तत्र पुरुषं प्रेषयित्वा वेश्याम् आहूतवान्। १३.
चतुर्विंशतिः : १.
यदा वेश्या तस्य (पुरुषस्य) गृहं गतवती
अतः सखी आगत्य रानीम् अवदत्।
(राज्ञी) भर्तुः कृते स्वस्य चरित्रं दर्शितवती
राजा च तस्य चितं अवज्ञाय। १४.
द्वयम् : १.
(चिन्तयितुं प्रवृत्तः राजा) यं मया सुहृदं दत्त्वा महतीं धनं दत्तवान् ।
धनार्थं मां त्यक्त्वा अन्यस्य प्रेम्णा पतितः। १५.
अडिगः : १.
यदा वेश्या प्रेम्णा (मित्रेण सह) बहिः आगता।
अतः राजा बहुबालकान् पृष्ठतः स्थापयति स्म।
(सा) तैः सह (बलात्) मैथुनं कुर्वन्ती पीडया मृता।
राज्ञी कीदृशं चरित्रं कृतवान् (वेश्याम् प्रलोभयितुं)। 16.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य १४८तमस्य चरितस्य समापनम्, सर्वं शुभम्। १४८.२९७४ इति । गच्छति
चतुर्विंशतिः : १.
तत्र परबतसिंह इति ग्रामः निवसति स्म ।
तस्य पञ्च भार्याः इति उच्यते स्म ।
सः कदापि पोपबीजं पिबन् न तृप्तः अभवत् ।
कः फलं गृहीत्वा तत् सिञ्चेत् (डाकम्) ? १.
एकस्मिन् दिने तस्य अभ्यासः भग्नः अभवत् ।
ततः सः अतीव दुःखी अभवत् ।
अथ पञ्च नारीः श्रुत्वा (तस्य कर्म भग्नम् इति)।
अतः गृहे अन्वेषणं कृत्वा अपि ते किमपि न प्राप्नुवन् । २.
अथ पञ्च पचन् संकल्पं मिलित्वा |
तत् दुःखं च शयने स्थापितवान्।
(ते) अवदन्, तत् कुत्रचित् निपीडयितुं नेतुम्।
ताः स्त्रियः मनसि चिन्तयित्वा अवदन्। ३.
अडिगः : १.
यदा ताः स्त्रियः मरुभूमिं ('दण्डकार') गतवन्तः।
अतः ते मार्गे एतत् गहनं गर्तं दृष्टवन्तः।
(तस्मिन् एव काले ते) बहुधनं आनयन्तं मार्गं दृष्टवन्तः।
(ते) चिन्तयन्ति स्म यत् इदानीं अस्माकं सौदाः उत्तमः भविष्यति। ४.
हे अस्माकं बलूच् भ्रातरः ! अस्मान् शृणुत
वयं सर्वे प्रियस्य भर्तुः पोषणार्थम् अत्र आगताः।
अधुना तस्य दाहस्य (अर्थी) सम्यक् पालनं कुरुत।
अस्माकं च गुणानाम् विषये मा चिन्तयतु। ५.
उष्ट्राभ्यां अवतरित्वा सर्वे बलोचाः तत्र गतवन्तः।
ते तत्र खैरातस्य फत्यां पठितुं आगताः।
(ततः) तं मृतवत् शयानं दृष्ट्वा
गर्तं चिता इति भ्रान्त्या तस्य पार्श्वे स्थितवन्तः । ६.
मृतः इति मत्वा तस्य शयनं गृहीतवन्तः।
तस्य रहस्यं किमपि अवगन्तुं न शक्तवान् ।
यदा ते सर्वे (गर्तं) आगत्य स्थितवन्तः
(ततः ताः स्त्रियः) कण्ठे पाशं कृत्वा गर्ते क्षिप्तवन्तः।।7।
एकः (स्त्री) धावित्वा ग्रामात् अफीमम् आनयत्।