प्रकृतेशः स पुरुषः सकलं जगत् उच्चतरं ब्रह्म।।७०७।।
भुजंग प्रयात स्तन्जा
श्रीरामः चतुर्थं भ्रातरं सुमित्रस्य कनिष्ठं पुत्रं (शत्रुघ्नं) आहूतवान्।
एकदा रामः सुमित्रपुत्रं आहूय तं अवदत् .
पूर्वं 'लवन्' नाम विशालवेगः आसीत् ।
दूरे देशे लवनः नाम महान् राक्षसः वसति, यः शिवशूलं प्राप्तवान्,७०८।
रामः युद्धविजेता धर्मगृहं प्रणतबाणः ॥२८॥
रामः तस्मै बाणं दत्तवान् मन्त्रं पठित्वा यत् धर्मस्य धामस्य रामस्य महत् शस्त्रम् आसीत्।
शिवशूलवर्जितं शत्रुं दृष्ट्वा यदा |
रामः तं उक्तवान् यदा त्वं शिवशूलरहितं शत्रुं पश्यसि तदा तेन सह युद्धं कुरु।७०९।
(शत्रुघ्नः तत् गृहीत्वा) बाणं प्रणम्य (हस्ते) शिरः प्रणम्य गतः।
शत्रुघ्नः तां मुग्धबाणान् गृहीत्वा शिरः नत्वा स्वकार्यं कर्तुं प्रवृत्तः, सः त्रिलोकविजेता इव गच्छति इव आसीत्
शिवस्य शूलं यदा ज्ञात्वा शत्रुः ।
शिवशूलरहितं शत्रुं दृष्ट्वा ततः अवसरं प्राप्य क्रोधः युद्धं कर्तुं प्रवृत्तः।710।
सैनिकाः बहूनि व्रणं प्राप्य पलायिताः ।
क्षतिं प्राप्य योद्धवः पलायितुं प्रवृत्ताः काकाः च शवं दृष्ट्वा कावं कर्तुं आरब्धवन्तः। दिवि कन्याश्च गगनं भ्रमितुं प्रवृत्ताः
शिरस्त्राणि भग्नाः प्रहारेन (बाणानां) धनुषः, २.
बाणप्रहारेन शिरस्त्राणि भग्नाः, महाप्रभुाः च युद्धक्षेत्रे अत्यन्तं क्रुद्धाः।७११।
बहुविरोधस्य कारणात् 'लवण'-दिग्गजः युद्धे स्वं परिवर्तयति ।
स महाक्रोधः परिभ्रमन् रामभ्रातरं बाणवृष्टिं कृतवान्
यद् रामेणैव दत्तं शत्रुवधार्थम् |
शत्रुनाशाय रामेण दत्ताः बाणाः शत्रुघ्नः तं दुर्गानाम पुनः पुनः कृत्वा राक्षसे विसर्जयत्।।712।।
(बाणेन) सः भ्रमन् भूमौ पतितः।
शत्रुः क्षतं प्राप्य परिभ्रमन् भूमौ पतित्वा शत्रुघ्नेन हतः