श्री दसम् ग्रन्थः

पुटः - 274


ਅਜੈ ਹੈ ॥੭੦੭॥
अजै है ॥७०७॥

प्रकृतेशः स पुरुषः सकलं जगत् उच्चतरं ब्रह्म।।७०७।।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਬੁਲਯੋ ਚਤ੍ਰ ਭ੍ਰਾਤੰ ਸੁਮਿਤ੍ਰਾ ਕੁਮਾਰੰ ॥
बुलयो चत्र भ्रातं सुमित्रा कुमारं ॥

श्रीरामः चतुर्थं भ्रातरं सुमित्रस्य कनिष्ठं पुत्रं (शत्रुघ्नं) आहूतवान्।

ਕਰਯੋ ਮਾਥੁਰੇਸੰ ਤਿਸੇ ਰਾਵਣਾਰੰ ॥
करयो माथुरेसं तिसे रावणारं ॥

एकदा रामः सुमित्रपुत्रं आहूय तं अवदत् .

ਤਹਾ ਏਕ ਦਈਤੰ ਲਵੰ ਉਗ੍ਰ ਤੇਜੰ ॥
तहा एक दईतं लवं उग्र तेजं ॥

पूर्वं 'लवन्' नाम विशालवेगः आसीत् ।

ਦਯੋ ਤਾਹਿ ਅਪੰ ਸਿਵੰ ਸੂਲ ਭੇਜੰ ॥੭੦੮॥
दयो ताहि अपं सिवं सूल भेजं ॥७०८॥

दूरे देशे लवनः नाम महान् राक्षसः वसति, यः शिवशूलं प्राप्तवान्,७०८।

ਪਠਯੋ ਤੀਰ ਮੰਤ੍ਰੰ ਦੀਯੋ ਏਕ ਰਾਮੰ ॥
पठयो तीर मंत्रं दीयो एक रामं ॥

रामः युद्धविजेता धर्मगृहं प्रणतबाणः ॥२८॥

ਮਹਾ ਜੁਧ ਮਾਲੀ ਮਹਾ ਧਰਮ ਧਾਮੰ ॥
महा जुध माली महा धरम धामं ॥

रामः तस्मै बाणं दत्तवान् मन्त्रं पठित्वा यत् धर्मस्य धामस्य रामस्य महत् शस्त्रम् आसीत्।

ਸਿਵੰ ਸੂਲ ਹੀਣੰ ਜਵੈ ਸਤ੍ਰ ਜਾਨਯੋ ॥
सिवं सूल हीणं जवै सत्र जानयो ॥

शिवशूलवर्जितं शत्रुं दृष्ट्वा यदा |

ਤਬੈ ਸੰਗਿ ਤਾ ਕੈ ਮਹਾ ਜੁਧ ਠਾਨਯੋ ॥੭੦੯॥
तबै संगि ता कै महा जुध ठानयो ॥७०९॥

रामः तं उक्तवान् यदा त्वं शिवशूलरहितं शत्रुं पश्यसि तदा तेन सह युद्धं कुरु।७०९।

ਲਯੋ ਮੰਤ੍ਰ ਤੀਰੰ ਚਲਯੋ ਨਿਆਇ ਸੀਸੰ ॥
लयो मंत्र तीरं चलयो निआइ सीसं ॥

(शत्रुघ्नः तत् गृहीत्वा) बाणं प्रणम्य (हस्ते) शिरः प्रणम्य गतः।

ਤ੍ਰਿਪੁਰ ਜੁਧ ਜੇਤਾ ਚਲਯੋ ਜਾਣ ਈਸੰ ॥
त्रिपुर जुध जेता चलयो जाण ईसं ॥

शत्रुघ्नः तां मुग्धबाणान् गृहीत्वा शिरः नत्वा स्वकार्यं कर्तुं प्रवृत्तः, सः त्रिलोकविजेता इव गच्छति इव आसीत्

ਲਖਯੋ ਸੂਲ ਹੀਣੰ ਰਿਪੰ ਜਉਣ ਕਾਲੰ ॥
लखयो सूल हीणं रिपं जउण कालं ॥

शिवस्य शूलं यदा ज्ञात्वा शत्रुः ।

ਤਬੈ ਕੋਪ ਮੰਡਯੋ ਰਣੰ ਬਿਕਰਾਲੰ ॥੭੧੦॥
तबै कोप मंडयो रणं बिकरालं ॥७१०॥

शिवशूलरहितं शत्रुं दृष्ट्वा ततः अवसरं प्राप्य क्रोधः युद्धं कर्तुं प्रवृत्तः।710।

ਭਜੈ ਘਾਇ ਖਾਯੰ ਅਗਾਯੰਤ ਸੂਰੰ ॥
भजै घाइ खायं अगायंत सूरं ॥

सैनिकाः बहूनि व्रणं प्राप्य पलायिताः ।

ਹਸੇ ਕੰਕ ਬੰਕੰ ਘੁਮੀ ਗੈਣ ਹੂਰੰ ॥
हसे कंक बंकं घुमी गैण हूरं ॥

क्षतिं प्राप्य योद्धवः पलायितुं प्रवृत्ताः काकाः च शवं दृष्ट्वा कावं कर्तुं आरब्धवन्तः। दिवि कन्याश्च गगनं भ्रमितुं प्रवृत्ताः

ਉਠੇ ਟੋਪ ਟੁਕੰ ਕਮਾਣੰ ਪ੍ਰਹਾਰੇ ॥
उठे टोप टुकं कमाणं प्रहारे ॥

शिरस्त्राणि भग्नाः प्रहारेन (बाणानां) धनुषः, २.

ਰਣੰ ਰੋਸ ਰਜੇ ਮਹਾ ਛਤ੍ਰ ਧਾਰੇ ॥੭੧੧॥
रणं रोस रजे महा छत्र धारे ॥७११॥

बाणप्रहारेन शिरस्त्राणि भग्नाः, महाप्रभुाः च युद्धक्षेत्रे अत्यन्तं क्रुद्धाः।७११।

ਫਿਰਯੋ ਅਪ ਦਈਤੰ ਮਹਾ ਰੋਸ ਕੈ ਕੈ ॥
फिरयो अप दईतं महा रोस कै कै ॥

बहुविरोधस्य कारणात् 'लवण'-दिग्गजः युद्धे स्वं परिवर्तयति ।

ਹਣੇ ਰਾਮ ਭ੍ਰਾਤੰ ਵਹੈ ਬਾਣ ਲੈ ਕੈ ॥
हणे राम भ्रातं वहै बाण लै कै ॥

स महाक्रोधः परिभ्रमन् रामभ्रातरं बाणवृष्टिं कृतवान्

ਰਿਪੰ ਨਾਸ ਹੇਤੰ ਦੀਯੋ ਰਾਮ ਅਪੰ ॥
रिपं नास हेतं दीयो राम अपं ॥

यद् रामेणैव दत्तं शत्रुवधार्थम् |

ਹਣਿਯੋ ਤਾਹਿ ਸੀਸੰ ਦ੍ਰੁਗਾ ਜਾਪ ਜਪੰ ॥੭੧੨॥
हणियो ताहि सीसं द्रुगा जाप जपं ॥७१२॥

शत्रुनाशाय रामेण दत्ताः बाणाः शत्रुघ्नः तं दुर्गानाम पुनः पुनः कृत्वा राक्षसे विसर्जयत्।।712।।

ਗਿਰਯੋ ਝੂਮ ਭੂਮੰ ਅਘੂਮਯੋ ਅਰਿ ਘਾਯੰ ॥
गिरयो झूम भूमं अघूमयो अरि घायं ॥

(बाणेन) सः भ्रमन् भूमौ पतितः।

ਹਣਯੋ ਸਤ੍ਰ ਹੰਤਾ ਤਿਸੈ ਚਉਪ ਚਾਯੰ ॥
हणयो सत्र हंता तिसै चउप चायं ॥

शत्रुः क्षतं प्राप्य परिभ्रमन् भूमौ पतित्वा शत्रुघ्नेन हतः