तस्य सुन्दराणि नेत्राणि दृष्ट्वा तस्य बुधप्रभावं अनुभवन्तः खञ्जन (wagtail) इति पक्षिणः लज्जाम् अनुभवन्ति
सः बसन्तरागं गायति, तस्य समीपे वीरवादनं निरन्तरं भवति
तस्य समीपे दुन्दुभिगुल्फादिनादः श्रूयते
खग-मृग-यक्ष-नाग-दानव-देव-मनुष्याणां मनः लोभयति
यस्मिन् दिने अयं महान् योद्धा लोभः (लोभः) युद्धाय अग्रे आगमिष्यति,
अथ हे राजन् ! सर्वा तव सेना विखण्डिता भविष्यति मेघ इव वायुपूर्वम्।१९१।
ध्वजसदृशदीर्घः दीप्तिसदृशः बाहुः |
तस्य रथः परमवेगः तं दृष्ट्वा देवाः पुरुषाः मुनयः पलायन्ते
सः अत्यन्तं सुन्दरः, अजेयः योद्धा, युद्धे कठिनकार्यकर्ता च अस्ति
शत्रुभ्यः सः अतीव शक्तिशालिनः तेषां अपहरणं च दृश्यते
एवं 'मोह' नाम यस्वान् योद्धा अस्ति। (सः) यस्मिन् दिने युद्धे प्रवर्तते तस्मिन् दिने ।
यस्मिन् दिने अयं मोहः (सक्तिः) नामकः योद्धा युद्धाय आगमिष्यति, तदा न्यायपूर्णसंज्ञां विहाय सर्वा अविवेकी सेना खण्डिता भविष्यति।१९२।
तस्य रथं वायुवेगेन चलति, तं दृष्ट्वा सर्वे नागरा: प्रलोभ्यन्ते
अत्यन्तं महिमा अजेयः शोभनः |
अत्यन्तं शक्तिशालिनः सर्वबलानां स्वामी च |
अयं योद्धा नाम करोधा (क्रोधः) इति मन्यताम्
(सः) शरीरे कवचं धारयति, हस्तेन चिलाधारितः। (तत्) दिवसं यदा अश्वः द्रुतं करिष्यति,
यस्मिन् दिने कवचं धारयन् चक्रं धारयन् अग्रे नृत्यं करिष्यति नृप! तस्मिन् दिने शान्तिं विहाय अन्यः कोऽपि तं प्रतिहर्तुं न शक्नोति इति सत्यं मन्यताम्।१९३।
आकृष्टेन घोरेण खड्गेन मत्तः गजः इव चलति
तस्य वर्णः कृष्णः नीलरत्नैः नित्यं युक्तः भवति
उत्तमबङ्का ('बनयत') गजः सुवर्णस्य बकलीजालेन (तरागी) अलङ्कृतः अस्ति ।
सः सुवर्णजाले फसितः शृङ्खलाबद्धः च उत्तमः गजः अस्ति तथा च सर्वेषु जनासु अस्य योद्धायाः प्रभावः उत्तमः अस्ति
अहंकारं महाबलं मन्यतां परमशक्तिमान् |
सर्वलोकस्य भूतानि जित्वा स्वयं च अजेयः ॥१९४॥
सः श्वेतगजे आरुह्य चतुष्कोणात् मक्षिका-विक्षेपः तस्य उपरि डुलति
तस्य सुवर्णमलंकारं दृष्ट्वा सर्वे पुरुषाः पुरुषाः प्रलोभ्यन्ते
तस्य हस्ते शूलं भवति सूर्यवत् चरति सः
विद्युत् तस्य कान्तिं दृष्ट्वा तस्य मन्दप्रभाया अपि दुःखं अनुभवति
अस्य महान् योद्धा डोर्हा (Malice) अत्यन्तं प्रभावशालिनः इति मन्यताम् अस्य योद्धायाः च,
हे राजन् ! जले समतलेषु च दूरसमीपदेशेषु च अधीनतां स्वीकुर्वति।195.
डमरीवादकवत् कुञ्चितकेशं तस्य द्वौ खड्गौ स्तः
तं दृष्ट्वा स्त्रीपुरुषाः प्रलोभ्यन्ते
असीमितवैभवयुक्तः पराक्रमी योद्धा अस्ति
दीर्घबाहुः अत्यन्तं शूरः अजेयः अजेयः च
तादृशोऽविच्छिन्नः 'मोहः' (नामस्य) सूर्मः। यस्मिन् दिने (सः) हृदये क्रोधं धारयिष्यति,
यस्मिन् दिने अयं भर्मा (माया) नाम अविवेकी योद्धा मनसि क्रुद्धः भविष्यति, तदा राजन्! विवेकं (कारणं) विना कोऽपि भवन्तं मोचयितुं न शक्नोति।196.
सुन्दररक्तमाला बद्धा नगाः शिरसि मुकुटे ('सरपेची') निहिताः।
अयं योद्धा नग्नशिरः माणिक्यपूर्णहारः अत्यन्तशक्तिमान् अविवेकी अजेयः
मेखलायां खड्गं शूलं च बाणानां वॉलीवृष्टिः
तस्य हास्यस्य प्रभावं दृष्ट्वा विद्युत् लज्जा अनुभवति
ब्रहिम्-दोषः (ईश्वरत्वे दोषान्वेषकः) नामकः अयं योद्धा अजेयः दुर्जेयः च अस्ति
हे राजन् ! अयं शत्रुः अविवेकस्य (अज्ञानस्य) अभिव्यक्तिः अस्ति यः शत्रुं दहति अपराजितः च सः अत्यन्तं आरामदायकः आरामदायकः च (फो कृते
कृष्णकायः कृष्णवस्त्रधारी अनन्तवैभवः |
अत्यन्तशक्तिमान् रणक्षेत्रे बहूनि योद्धान् जित्वा
अजेयः अविनाशी च अविवेकी च |
तस्य नाम अनर्थः (दुर्भाग्यम्), अत्यन्तं शक्तिशालिनः, शत्रुसमागमं नाशयितुं समर्थः च अस्ति
अत्याचारिणां योद्धानां घातकः स अत्यन्तं गौरवं मन्यते
अजेयः सुखदाऽत्यन्तमहिमा योद्धा इति ख्यातः ॥१९८॥