श्री दसम् ग्रन्थः

पुटः - 695


ਚਖਨ ਚਾਰੁ ਚੰਚਲ ਪ੍ਰਭਾਵ ਖੰਜਨ ਲਖਿ ਲਾਜਤ ॥
चखन चारु चंचल प्रभाव खंजन लखि लाजत ॥

तस्य सुन्दराणि नेत्राणि दृष्ट्वा तस्य बुधप्रभावं अनुभवन्तः खञ्जन (wagtail) इति पक्षिणः लज्जाम् अनुभवन्ति

ਗਾਵਤ ਰਾਗ ਬਸੰਤ ਬੇਣ ਬੀਨਾ ਧੁਨਿ ਬਾਜਤ ॥
गावत राग बसंत बेण बीना धुनि बाजत ॥

सः बसन्तरागं गायति, तस्य समीपे वीरवादनं निरन्तरं भवति

ਧਧਕਤ ਧ੍ਰਿਕਟ ਮ੍ਰਿਦੰਗ ਝਾਝ ਝਾਲਰ ਸੁਭ ਸੋਹਤ ॥
धधकत ध्रिकट म्रिदंग झाझ झालर सुभ सोहत ॥

तस्य समीपे दुन्दुभिगुल्फादिनादः श्रूयते

ਖਗ ਮ੍ਰਿਗ ਜਛ ਭੁਜੰਗ ਅਸੁਰ ਸੁਰ ਨਰ ਮਨ ਮੋਹਤ ॥
खग म्रिग जछ भुजंग असुर सुर नर मन मोहत ॥

खग-मृग-यक्ष-नाग-दानव-देव-मनुष्याणां मनः लोभयति

ਅਸ ਲੋਭ ਨਾਮ ਜੋਧਾ ਬਡੋ ਜਿਦਿਨ ਜੁਧ ਕਹ ਜੁਟਿ ਹੈ ॥
अस लोभ नाम जोधा बडो जिदिन जुध कह जुटि है ॥

यस्मिन् दिने अयं महान् योद्धा लोभः (लोभः) युद्धाय अग्रे आगमिष्यति,

ਜਸ ਪਵਨ ਬੇਗ ਤੇ ਮੇਘ ਗਣ ਸੁ ਅਸ ਤਵ ਸਬ ਦਲ ਫੁਟਿ ਹੈ ॥੧੯੧॥
जस पवन बेग ते मेघ गण सु अस तव सब दल फुटि है ॥१९१॥

अथ हे राजन् ! सर्वा तव सेना विखण्डिता भविष्यति मेघ इव वायुपूर्वम्।१९१।

ਧੁਜ ਪ੍ਰਮਾਣ ਬੀਜੁਰੀ ਭੁਜਾ ਭਾਰੀ ਜਿਹ ਰਾਜਤ ॥
धुज प्रमाण बीजुरी भुजा भारी जिह राजत ॥

ध्वजसदृशदीर्घः दीप्तिसदृशः बाहुः |

ਅਤਿ ਚੰਚਲ ਰਥ ਚਲਤ ਨਿਰਖ ਸੁਰ ਨਰ ਮੁਨਿ ਭਾਜਤ ॥
अति चंचल रथ चलत निरख सुर नर मुनि भाजत ॥

तस्य रथः परमवेगः तं दृष्ट्वा देवाः पुरुषाः मुनयः पलायन्ते

ਅਧਿਕ ਰੂਪ ਅਮਿਤੋਜ ਅਮਿਟ ਜੋਧਾ ਰਣ ਦੁਹ ਕਰ ॥
अधिक रूप अमितोज अमिट जोधा रण दुह कर ॥

सः अत्यन्तं सुन्दरः, अजेयः योद्धा, युद्धे कठिनकार्यकर्ता च अस्ति

ਅਤਿ ਪ੍ਰਤਾਪ ਬਲਵੰਤ ਲਗਤ ਸਤ੍ਰਨ ਕਹ ਰਿਪੁ ਹਰ ॥
अति प्रताप बलवंत लगत सत्रन कह रिपु हर ॥

शत्रुभ्यः सः अतीव शक्तिशालिनः तेषां अपहरणं च दृश्यते

ਅਸ ਮੋਹ ਨਾਮ ਜੋਧਾ ਜਸ ਜਿਦਿਨ ਜੁਧ ਕਹ ਜੁਟਿ ਹੈ ॥
अस मोह नाम जोधा जस जिदिन जुध कह जुटि है ॥

एवं 'मोह' नाम यस्वान् योद्धा अस्ति। (सः) यस्मिन् दिने युद्धे प्रवर्तते तस्मिन् दिने ।

ਬਿਨ ਇਕ ਬਿਚਾਰ ਅਬਿਚਾਰ ਨ੍ਰਿਪ ਅਉਰ ਸਕਲ ਦਲ ਫੁਟਿ ਹੈ ॥੧੯੨॥
बिन इक बिचार अबिचार न्रिप अउर सकल दल फुटि है ॥१९२॥

यस्मिन् दिने अयं मोहः (सक्तिः) नामकः योद्धा युद्धाय आगमिष्यति, तदा न्यायपूर्णसंज्ञां विहाय सर्वा अविवेकी सेना खण्डिता भविष्यति।१९२।

ਪਵਨ ਬੇਗ ਰਥ ਚਲਤ ਗਵਨ ਲਖਿ ਮੋਹਿਤ ਨਾਗਰ ॥
पवन बेग रथ चलत गवन लखि मोहित नागर ॥

तस्य रथं वायुवेगेन चलति, तं दृष्ट्वा सर्वे नागरा: प्रलोभ्यन्ते

ਅਤਿ ਪ੍ਰਤਾਪ ਅਮਿਤੋਜ ਅਜੈ ਪ੍ਰਤਮਾਨ ਪ੍ਰਭਾਧਰ ॥
अति प्रताप अमितोज अजै प्रतमान प्रभाधर ॥

अत्यन्तं महिमा अजेयः शोभनः |

ਅਤਿ ਬਲਿਸਟ ਅਧਿਸਟ ਸਕਲ ਸੈਨਾ ਕਹੁ ਜਾਨਹੁ ॥
अति बलिसट अधिसट सकल सैना कहु जानहु ॥

अत्यन्तं शक्तिशालिनः सर्वबलानां स्वामी च |

ਕ੍ਰੋਧ ਨਾਮ ਬਢਿਯਾਛ ਬਡੋ ਜੋਧਾ ਜੀਅ ਮਾਨਹੁ ॥
क्रोध नाम बढियाछ बडो जोधा जीअ मानहु ॥

अयं योद्धा नाम करोधा (क्रोधः) इति मन्यताम्

ਧਰਿ ਅੰਗਿ ਕਵਚ ਧਰ ਪਨਚ ਕਰਿ ਜਿਦਿਨ ਤੁਰੰਗ ਮਟਕ ਹੈ ॥
धरि अंगि कवच धर पनच करि जिदिन तुरंग मटक है ॥

(सः) शरीरे कवचं धारयति, हस्तेन चिलाधारितः। (तत्) दिवसं यदा अश्वः द्रुतं करिष्यति,

ਬਿਨੁ ਏਕ ਸਾਤਿ ਸੁਨ ਸਤਿ ਨ੍ਰਿਪ ਸੁ ਅਉਰ ਨ ਕੋਊ ਹਟਕਿ ਹੈ ॥੧੯੩॥
बिनु एक साति सुन सति न्रिप सु अउर न कोऊ हटकि है ॥१९३॥

यस्मिन् दिने कवचं धारयन् चक्रं धारयन् अग्रे नृत्यं करिष्यति नृप! तस्मिन् दिने शान्तिं विहाय अन्यः कोऽपि तं प्रतिहर्तुं न शक्नोति इति सत्यं मन्यताम्।१९३।

ਗਲਿਤ ਦੁਰਦ ਮਦਿ ਚੜ੍ਯੋ ਕਢਿ ਕਰਵਾਰ ਭਯੰਕਰ ॥
गलित दुरद मदि चड़्यो कढि करवार भयंकर ॥

आकृष्टेन घोरेण खड्गेन मत्तः गजः इव चलति

ਸ੍ਯਾਮ ਬਰਣ ਆਭਰਣ ਖਚਿਤ ਸਬ ਨੀਲ ਮਣਿਣ ਬਰ ॥
स्याम बरण आभरण खचित सब नील मणिण बर ॥

तस्य वर्णः कृष्णः नीलरत्नैः नित्यं युक्तः भवति

ਸ੍ਵਰਨ ਕਿੰਕਣੀ ਜਾਲ ਬਧੇ ਬਾਨੈਤ ਗਜੋਤਮ ॥
स्वरन किंकणी जाल बधे बानैत गजोतम ॥

उत्तमबङ्का ('बनयत') गजः सुवर्णस्य बकलीजालेन (तरागी) अलङ्कृतः अस्ति ।

ਅਤਿ ਪ੍ਰਭਾਵ ਜੁਤਿ ਬੀਰ ਸਿਧ ਸਾਵੰਤ ਨਰੋਤਮ ॥
अति प्रभाव जुति बीर सिध सावंत नरोतम ॥

सः सुवर्णजाले फसितः शृङ्खलाबद्धः च उत्तमः गजः अस्ति तथा च सर्वेषु जनासु अस्य योद्धायाः प्रभावः उत्तमः अस्ति

ਇਹ ਛਬਿ ਹੰਕਾਰ ਨਾਮਾ ਸੁਭਟ ਅਤਿ ਬਲਿਸਟ ਤਿਹ ਮਾਨੀਐ ॥
इह छबि हंकार नामा सुभट अति बलिसट तिह मानीऐ ॥

अहंकारं महाबलं मन्यतां परमशक्तिमान् |

ਜਿਹ ਜਗਤ ਜੀਵ ਜੀਤੇ ਸਬੈ ਆਪ ਅਜੀਤ ਤਿਹ ਜਾਨੀਐ ॥੧੯੪॥
जिह जगत जीव जीते सबै आप अजीत तिह जानीऐ ॥१९४॥

सर्वलोकस्य भूतानि जित्वा स्वयं च अजेयः ॥१९४॥

ਸੇਤ ਹਸਤ ਆਰੂੜ ਢੁਰਤ ਚਹੂੰ ਓਰਿ ਚਵਰ ਬਰ ॥
सेत हसत आरूड़ ढुरत चहूं ओरि चवर बर ॥

सः श्वेतगजे आरुह्य चतुष्कोणात् मक्षिका-विक्षेपः तस्य उपरि डुलति

ਸ੍ਵਰਣ ਕਿੰਕਣੀ ਬਧੇ ਨਿਰਖਿ ਮੋਹਤ ਨਾਰੀ ਨਰ ॥
स्वरण किंकणी बधे निरखि मोहत नारी नर ॥

तस्य सुवर्णमलंकारं दृष्ट्वा सर्वे पुरुषाः पुरुषाः प्रलोभ्यन्ते

ਸੁਭ੍ਰ ਸੈਹਥੀ ਪਾਣਿ ਪ੍ਰਭਾ ਕਰ ਮੈ ਅਸ ਧਾਵਤ ॥
सुभ्र सैहथी पाणि प्रभा कर मै अस धावत ॥

तस्य हस्ते शूलं भवति सूर्यवत् चरति सः

ਨਿਰਖਿ ਦਿਪਤਿ ਦਾਮਨੀ ਪ੍ਰਭਾ ਹੀਯਰੇ ਪਛੁਤਾਵਤ ॥
निरखि दिपति दामनी प्रभा हीयरे पछुतावत ॥

विद्युत् तस्य कान्तिं दृष्ट्वा तस्य मन्दप्रभाया अपि दुःखं अनुभवति

ਅਸ ਦ੍ਰੋਹ ਨਾਮ ਜੋਧਾ ਬਡੋ ਅਤਿ ਪ੍ਰਭਾਵ ਤਿਹ ਜਾਨੀਐ ॥
अस द्रोह नाम जोधा बडो अति प्रभाव तिह जानीऐ ॥

अस्य महान् योद्धा डोर्हा (Malice) अत्यन्तं प्रभावशालिनः इति मन्यताम् अस्य योद्धायाः च,

ਜਲ ਥਲ ਬਿਦੇਸ ਦੇਸਨ ਨ੍ਰਿਪਤਿ ਆਨ ਜਵਨ ਕੀ ਮਾਨੀਐ ॥੧੯੫॥
जल थल बिदेस देसन न्रिपति आन जवन की मानीऐ ॥१९५॥

हे राजन् ! जले समतलेषु च दूरसमीपदेशेषु च अधीनतां स्वीकुर्वति।195.

ਤਬਲ ਬਾਜ ਘੁੰਘਰਾਰ ਸੀਸ ਕਲਗੀ ਜਿਹ ਸੋਹਤ ॥
तबल बाज घुंघरार सीस कलगी जिह सोहत ॥

डमरीवादकवत् कुञ्चितकेशं तस्य द्वौ खड्गौ स्तः

ਦ੍ਵੈ ਕ੍ਰਿਪਾਣ ਗਜਗਾਹ ਨਿਰਖਿ ਨਾਰੀ ਨਰ ਮੋਹਤ ॥
द्वै क्रिपाण गजगाह निरखि नारी नर मोहत ॥

तं दृष्ट्वा स्त्रीपुरुषाः प्रलोभ्यन्ते

ਅਮਿਤ ਰੂਪ ਅਮਿਤੋਜ ਬਿਕਟ ਬਾਨੈਤ ਅਮਿਟ ਭਟ ॥
अमित रूप अमितोज बिकट बानैत अमिट भट ॥

असीमितवैभवयुक्तः पराक्रमी योद्धा अस्ति

ਅਤਿ ਸੁਬਾਹ ਅਤਿ ਸੂਰ ਅਜੈ ਅਨਭਿਦ ਸੁ ਅਨਕਟ ॥
अति सुबाह अति सूर अजै अनभिद सु अनकट ॥

दीर्घबाहुः अत्यन्तं शूरः अजेयः अजेयः च

ਇਹ ਭਾਤਿ ਭਰਮ ਅਨਭਿਦ ਭਟ ਜਿਦਿਨ ਕ੍ਰੁਧ ਜੀਯ ਧਾਰ ਹੈ ॥
इह भाति भरम अनभिद भट जिदिन क्रुध जीय धार है ॥

तादृशोऽविच्छिन्नः 'मोहः' (नामस्य) सूर्मः। यस्मिन् दिने (सः) हृदये क्रोधं धारयिष्यति,

ਬਿਨ ਇਕ ਬਿਚਾਰ ਅਬਿਚਾਰ ਨ੍ਰਿਪ ਸਸੁ ਅਉਰ ਨ ਆਨਿ ਉਬਾਰਿ ਹੈ ॥੧੯੬॥
बिन इक बिचार अबिचार न्रिप ससु अउर न आनि उबारि है ॥१९६॥

यस्मिन् दिने अयं भर्मा (माया) नाम अविवेकी योद्धा मनसि क्रुद्धः भविष्यति, तदा राजन्! विवेकं (कारणं) विना कोऽपि भवन्तं मोचयितुं न शक्नोति।196.

ਲਾਲ ਮਾਲ ਸੁਭ ਬਧੈ ਨਗਨ ਸਰਪੇਚਿ ਖਚਿਤ ਸਿਰ ॥
लाल माल सुभ बधै नगन सरपेचि खचित सिर ॥

सुन्दररक्तमाला बद्धा नगाः शिरसि मुकुटे ('सरपेची') निहिताः।

ਅਤਿ ਬਲਿਸਟ ਅਨਿਭੇਦ ਅਜੈ ਸਾਵੰਤ ਭਟਾਬਰ ॥
अति बलिसट अनिभेद अजै सावंत भटाबर ॥

अयं योद्धा नग्नशिरः माणिक्यपूर्णहारः अत्यन्तशक्तिमान् अविवेकी अजेयः

ਕਟਿ ਕ੍ਰਿਪਾਣ ਸੈਹਥੀ ਤਜਤ ਧਾਰਾ ਬਾਣਨ ਕਰ ॥
कटि क्रिपाण सैहथी तजत धारा बाणन कर ॥

मेखलायां खड्गं शूलं च बाणानां वॉलीवृष्टिः

ਦੇਖਤ ਹਸਤ ਪ੍ਰਭਾਵ ਲਜਤ ਤੜਿਤਾ ਧਾਰਾਧਰ ॥
देखत हसत प्रभाव लजत तड़िता धाराधर ॥

तस्य हास्यस्य प्रभावं दृष्ट्वा विद्युत् लज्जा अनुभवति

ਅਸ ਬ੍ਰਹਮ ਦੋਖ ਅਨਮੋਖ ਭਟ ਅਕਟ ਅਜੈ ਤਿਹ ਜਾਨੀਐ ॥
अस ब्रहम दोख अनमोख भट अकट अजै तिह जानीऐ ॥

ब्रहिम्-दोषः (ईश्वरत्वे दोषान्वेषकः) नामकः अयं योद्धा अजेयः दुर्जेयः च अस्ति

ਅਰਿ ਦਵਨ ਅਜੈ ਆਨੰਦ ਕਰ ਨ੍ਰਿਪ ਅਬਿਬੇਕ ਕੋ ਮਾਨੀਐ ॥੧੯੭॥
अरि दवन अजै आनंद कर न्रिप अबिबेक को मानीऐ ॥१९७॥

हे राजन् ! अयं शत्रुः अविवेकस्य (अज्ञानस्य) अभिव्यक्तिः अस्ति यः शत्रुं दहति अपराजितः च सः अत्यन्तं आरामदायकः आरामदायकः च (फो कृते

ਅਸਿਤ ਬਸਤ੍ਰ ਅਰੁ ਅਸਿਤ ਗਾਤ ਅਮਿਤੋਜ ਰਣਾਚਲ ॥
असित बसत्र अरु असित गात अमितोज रणाचल ॥

कृष्णकायः कृष्णवस्त्रधारी अनन्तवैभवः |

ਅਤਿ ਪ੍ਰਚੰਡ ਅਤਿ ਬੀਰ ਬੀਰ ਜੀਤੇ ਜਿਨ ਜਲ ਥਲ ॥
अति प्रचंड अति बीर बीर जीते जिन जल थल ॥

अत्यन्तशक्तिमान् रणक्षेत्रे बहूनि योद्धान् जित्वा

ਅਕਟ ਅਜੈ ਅਨਭੇਦ ਅਮਿਟ ਅਨਰਥਿ ਨਾਮ ਤਿਹ ॥
अकट अजै अनभेद अमिट अनरथि नाम तिह ॥

अजेयः अविनाशी च अविवेकी च |

ਅਤਿ ਪ੍ਰਮਾਥ ਅਰਿ ਮਥਨ ਸਤ੍ਰੁ ਸੋਖਨ ਹੈ ਬ੍ਰਿਦ ਜਿਹ ॥
अति प्रमाथ अरि मथन सत्रु सोखन है ब्रिद जिह ॥

तस्य नाम अनर्थः (दुर्भाग्यम्), अत्यन्तं शक्तिशालिनः, शत्रुसमागमं नाशयितुं समर्थः च अस्ति

ਦੁਰ ਧਰਖ ਸੂਰ ਅਨਭੇਦ ਭਟ ਅਤਿ ਪ੍ਰਤਾਪ ਤਿਹ ਜਾਨੀਐ ॥
दुर धरख सूर अनभेद भट अति प्रताप तिह जानीऐ ॥

अत्याचारिणां योद्धानां घातकः स अत्यन्तं गौरवं मन्यते

ਅਨਜੈ ਅਨੰਦ ਦਾਤਾ ਅਪਨ ਅਤਿ ਸੁਬਾਹ ਤਿਹ ਮਾਨੀਐ ॥੧੯੮॥
अनजै अनंद दाता अपन अति सुबाह तिह मानीऐ ॥१९८॥

अजेयः सुखदाऽत्यन्तमहिमा योद्धा इति ख्यातः ॥१९८॥