श्री दसम् ग्रन्थः

पुटः - 498


ਗਹਿ ਕੈ ਤਿਹ ਮੂੰਡ ਕੋ ਮੂੰਡ ਦਯੋ ਉਪਹਾਸ ਕੈ ਜਿਉ ਚਿਤ ਬੀਚ ਚਹਿਓ ॥੨੦੦੨॥
गहि कै तिह मूंड को मूंड दयो उपहास कै जिउ चित बीच चहिओ ॥२००२॥

एवं वदन् कृष्णः अग्रे गत्वा बाणेन तं मूर्च्छितं कृत्वा शिखरग्रन्थिना गृहीत्वा शिरः मुण्डनं कृत्वा हास्यं दृश्यते स्म।२००२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭ੍ਰਾਤ ਦਸਾ ਪਿਖਿ ਰੁਕਮਿਨੀ ਪ੍ਰਭ ਜੂ ਕੇ ਗਹਿ ਪਾਇ ॥
भ्रात दसा पिखि रुकमिनी प्रभ जू के गहि पाइ ॥

भ्रातुः स्थितिं दृष्ट्वा रुक्मणी श्रीकृष्णस्य पादौ धारयति स्म

ਅਨਿਕ ਭਾਤਿ ਸੋ ਸ੍ਯਾਮ ਕਬਿ ਭ੍ਰਾਤ ਲਯੋ ਛੁਟਕਾਇ ॥੨੦੦੩॥
अनिक भाति सो स्याम कबि भ्रात लयो छुटकाइ ॥२००३॥

भ्रातरं एतादृशे दुर्दशायां दृष्ट्वा रुक्मणिः कृष्णस्य भावः गृहीत्वा अनेकविधानुरोधद्वारा भ्रातरं मुक्तं कृतवान् ।२००३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋਊ ਤਾਹਿ ਸਹਾਇ ਕਉ ਆਵਤ ਭੇ ਸੁ ਹਨੇ ਸਭ ਹੀ ਚਿਤ ਮੈ ਚਹਿ ਕੈ ॥
जोऊ ताहि सहाइ कउ आवत भे सु हने सभ ही चित मै चहि कै ॥

ये तस्य आश्रयाय आगताः, ते अपि कृष्णस्य इच्छानुसारं हताः

ਜੋਊ ਸੂਰ ਹਨਿਯੋ ਨ ਹਨਿਯੋ ਛਲ ਸੋ ਅਰੇ ਮਾਰਤ ਹਉ ਤੁਹਿ ਯੌ ਕਹਿ ਕੈ ॥
जोऊ सूर हनियो न हनियो छल सो अरे मारत हउ तुहि यौ कहि कै ॥

यः योद्धा हतः, सः वञ्चना न हतः अपितु आह्वानं कृत्वा हतः

ਬਹੁ ਭੂਪ ਹਨੇ ਗਜਬਾਜ ਰਥੀ ਸਰਤਾ ਬਹੁ ਸ੍ਰੋਨ ਚਲੀ ਬਹਿ ਕੈ ॥
बहु भूप हने गजबाज रथी सरता बहु स्रोन चली बहि कै ॥

अनेके राजानगजाः, अश्वाः, रथाः च हताः, रक्तधारा च तत्र प्रवहति स्म

ਫਿਰਿ ਤ੍ਰੀਯ ਕੋ ਕਹੇ ਪੀਯ ਛੋਡ ਦਯੋ ਰੁਕਮੀ ਰਨਿ ਜੀਤਿ ਭਲੇ ਗਹਿ ਕੈ ॥੨੦੦੪॥
फिरि त्रीय को कहे पीय छोड दयो रुकमी रनि जीति भले गहि कै ॥२००४॥

रुक्मणिस्य अनुरोधेन कृष्णः रुक्मिपक्षस्य बहवः योद्धान् गृहीत्वा मुक्तवान्।२००४।

ਤਉ ਲਉ ਗਦਾ ਗਹਿ ਕੈ ਬਲਿਭਦ੍ਰ ਪਰਿਓ ਤਿਨ ਮੈ ਚਿਤਿ ਰੋਸ ਬਢਾਯੋ ॥
तउ लउ गदा गहि कै बलिभद्र परिओ तिन मै चिति रोस बढायो ॥

अतः बलरामः गदाधरः हृदये क्रोधः च तान् प्रति त्वरितवान्।

ਸਤ੍ਰਨ ਸੈਨ ਭਜਿਯੋ ਜੋਊ ਜਾਤ ਹੋ ਸ੍ਯਾਮ ਭਨੈ ਸਭ ਕਉ ਮਿਲਿ ਘਾਯੋ ॥
सत्रन सैन भजियो जोऊ जात हो स्याम भनै सभ कउ मिलि घायो ॥

तावत्पर्यन्तं बलरामः अपि क्रुद्धः सन् गदां वहन् सेनायाः उपरि पतित्वा धावन्तं सेनां पातितवान्

ਘਾਇ ਕੈ ਸੈਨ ਭਲੀ ਬਿਧਿ ਸੋ ਫਿਰਿ ਕੇ ਬ੍ਰਿਜ ਨਾਇਕ ਕੀ ਢਿਗ ਆਯੋ ॥
घाइ कै सैन भली बिधि सो फिरि के ब्रिज नाइक की ढिग आयो ॥

सेनाम् सुष्ठु हत्वा ततः श्रीकृष्णस्य समीपम् आगतः |

ਸੀਸ ਮੁੰਡਿਓ ਰੁਕਮੀ ਕੋ ਸੁਨਿਯੋ ਜਬ ਤੋ ਹਰਿ ਸਿਉ ਇਹ ਬੈਨ ਸੁਨਾਯੋ ॥੨੦੦੫॥
सीस मुंडिओ रुकमी को सुनियो जब तो हरि सिउ इह बैन सुनायो ॥२००५॥

सैन्यं हत्वा सः कृष्णं समीपम् आगत्य रुक्मिशिरस्य मुण्डनं श्रुत्वा कृष्णं प्रति एतत् उक्तवान्,२००५

ਬਲਭਦ੍ਰ ਬਾਚ ਕਾਨ੍ਰਹ ਜੂ ਸੋ ॥
बलभद्र बाच कान्रह जू सो ॥

बलरामस्य भाषणम् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭ੍ਰਾਤ ਤ੍ਰੀਆ ਕੋ ਰਨ ਬਿਖੈ ਕਾਨ੍ਰਹ ਜੀਤ ਜੋ ਲੀਨ ॥
भ्रात त्रीआ को रन बिखै कान्रह जीत जो लीन ॥

हे कृष्ण ! (भवता) स्त्रीभ्रातरं युद्धे जित्वा (सुकृतं) ।

ਸੀਸ ਮੂੰਡ ਤਾ ਕੋ ਦਯੋ ਕਹਿਯੋ ਕਾਜ ਘਟ ਕੀਨ ॥੨੦੦੬॥
सीस मूंड ता को दयो कहियो काज घट कीन ॥२००६॥

यद्यपि कृष्णः रुक्मणीभ्रातरं जित्वा शिरः मुण्डनं कृत्वा सम्यक् प्रकारं कार्यं न कृतवान्।2006.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਅਨਿ ਤੇ ਪੁਰ ਬਾਧਿ ਰਹੋ ਰੁਕਮੀ ਉਤ ਦ੍ਵਾਰਵਤੀ ਪ੍ਰਭ ਜੂ ਇਤ ਆਏ ॥
अनि ते पुर बाधि रहो रुकमी उत द्वारवती प्रभ जू इत आए ॥

नगरे रुक्मीं गृहीत्वा विमोच्य कृष्णः द्वारकाम् आगतः |

ਆਇ ਹੈ ਕਾਨ੍ਰਹ ਜੂ ਜੀਤਿ ਤ੍ਰੀਆ ਸਭ ਯੌ ਸੁਨਿ ਕੈ ਜਨ ਦੇਖਨ ਧਾਏ ॥
आइ है कान्रह जू जीति त्रीआ सभ यौ सुनि कै जन देखन धाए ॥

कृष्णेन रुक्मणीं जित्वा आनीत इति ज्ञात्वा जनाः तां द्रष्टुं आगतवन्तः

ਬ੍ਯਾਹ ਕੇ ਕਾਜ ਕਉ ਜੇ ਥੇ ਦਿਜੋਤਮ ਤੇ ਸਭ ਹੀ ਮਿਲਿ ਕੈ ਸੁ ਬੁਲਾਏ ॥
ब्याह के काज कउ जे थे दिजोतम ते सभ ही मिलि कै सु बुलाए ॥

विवाहानुष्ठानार्थं अनेके ब्राह्मणाः प्रख्याताः आहूताः आसन्

ਅਉਰ ਜਿਤੋ ਬਲਵੰਤ ਬਡੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਸਭ ਬੋਲਿ ਪਠਾਏ ॥੨੦੦੭॥
अउर जितो बलवंत बडे कबि स्याम कहै सभ बोलि पठाए ॥२००७॥

तत्र सर्वे योद्धाः अपि आमन्त्रिताः आसन्।2007.

ਕਾਨ੍ਰਹ ਕੋ ਬ੍ਯਾਹ ਸੁਨਿਯੋ ਪੁਰ ਨਾਰਿਨ ਆਵਤ ਭੀ ਸਭ ਹੀ ਮਿਲ ਗਾਵਤ ॥
कान्रह को ब्याह सुनियो पुर नारिन आवत भी सभ ही मिल गावत ॥

कृष्णस्य विवाहं श्रुत्वा गानमागता नगरमहिलाः

ਨਾਚਤ ਡੋਲਤ ਭਾਤਿ ਭਲੀ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਮਿਲਿ ਤਾਲ ਬਜਾਵਤ ॥
नाचत डोलत भाति भली कबि स्याम भनै मिलि ताल बजावत ॥

वालुकया नृत्यन्ति च सङ्गीतधुनैः सह ।

ਆਪਸਿ ਮੈ ਮਿਲਿ ਕੈ ਤਰੁਨੀ ਸਭ ਖੇਲਨ ਕਉ ਅਤਿ ਹੀ ਠਟ ਪਾਵਤ ॥
आपसि मै मिलि कै तरुनी सभ खेलन कउ अति ही ठट पावत ॥

कन्याश्च मिलित्वा हसितुं क्रीडितुं च प्रवृत्ताः

ਅਉਰ ਕੀ ਬਾਤ ਕਹਾ ਕਹੀਐ ਪਿਖਿਬੇ ਕਹੁ ਦੇਵ ਬਧੂ ਮਿਲਿ ਆਵਤ ॥੨੦੦੮॥
अउर की बात कहा कहीऐ पिखिबे कहु देव बधू मिलि आवत ॥२००८॥

किं पुनः देवपत्न्यः अपि एतत् दृश्यं द्रष्टुं आगताः।2008।

ਸੁੰਦਰਿ ਨਾਰਿ ਨਿਹਾਰਨ ਕਉ ਤਜਿ ਕੈ ਗ੍ਰਿਹ ਜੋ ਇਹ ਕਉਤਕ ਆਵੈ ॥
सुंदरि नारि निहारन कउ तजि कै ग्रिह जो इह कउतक आवै ॥

अस्मिन् उत्सवे आगच्छन्तीः सुन्दरीः (रुक्मणि) द्रष्टुं स्वगृहं त्यक्त्वा ।

ਨਾਚਤ ਕੂਦਤ ਭਾਤਿ ਭਲੀ ਗ੍ਰਿਹ ਕੀ ਸੁਧਿ ਅਉਰ ਸਭੈ ਬਿਸਰਾਵੈ ॥
नाचत कूदत भाति भली ग्रिह की सुधि अउर सभै बिसरावै ॥

यः सुन्दरीं कन्या रुमकानीं च एतत् स्पर्धां द्रष्टुं आगच्छति, सः नृत्यक्रीडायां सम्मिलितः सन् स्वगृहस्य विषये चैतन्यं विस्मरति

ਦੇਖ ਕੈ ਬ੍ਯਾਹਹਿ ਕੀ ਰਚਨਾ ਸਭ ਹੀ ਅਪਨੋ ਮਨ ਮੈ ਸੁਖੁ ਪਾਵੈ ॥
देख कै ब्याहहि की रचना सभ ही अपनो मन मै सुखु पावै ॥

विवाहवैभवं दृष्ट्वा सर्वे (स्त्रियः) हृदये अतीव प्रसन्नाः भवन्ति।

ਐਸੇ ਕਹੈ ਬਲਿ ਜਾਹਿ ਸਭੈ ਜਬ ਕਾਨ੍ਰਹ ਕਉ ਦੇਖਿ ਸਭੈ ਲਲਚਾਵੈ ॥੨੦੦੯॥
ऐसे कहै बलि जाहि सभै जब कान्रह कउ देखि सभै ललचावै ॥२००९॥

सर्वे प्रसन्नाः भवन्ति, विवाहस्य योजनां दृष्ट्वा कृष्णं च दृष्ट्वा सर्वे मनसि मोहिताः भवन्ति।2009.

ਜਬ ਕਾਨ੍ਰਹ ਕੇ ਬ੍ਯਾਹ ਕਉ ਬੇਦੀ ਰਚੀ ਪੁਰ ਨਾਰਿ ਸਭੈ ਮਿਲ ਮੰਗਲ ਗਾਯੋ ॥
जब कान्रह के ब्याह कउ बेदी रची पुर नारि सभै मिल मंगल गायो ॥

कृष्णस्य विवाहवेदिकायाः समाप्तेः समये सर्वाणि स्त्रियः स्तुतिगीतानि गायन्ति स्म

ਨਾਚਤ ਭੇ ਨਟੂਆ ਤਿਹ ਠਉਰ ਮ੍ਰਿਦੰਗਨ ਤਾਲ ਭਲੀ ਬਿਧਿ ਦ੍ਰਯਾਯੋ ॥
नाचत भे नटूआ तिह ठउर म्रिदंगन ताल भली बिधि द्रयायो ॥

ढोलस्य सङ्गीतधुनानुसारं जुगाडकाः नृत्यं कर्तुं आरब्धवन्तः

ਕੋਟਿ ਕਤੂਹਲ ਹੋਤ ਭਏ ਅਰੁ ਬੇਸਿਯਨ ਕੋ ਕਛੁ ਅੰਤ ਨ ਆਯੋ ॥
कोटि कतूहल होत भए अरु बेसियन को कछु अंत न आयो ॥

अनेकाः उपपत्नीः बहुविधं अनुकरणं प्रदर्शितवन्तः

ਜੋ ਇਹ ਕਉਤੁਕ ਦੇਖਨ ਕਉ ਚਲਿ ਆਯੋ ਹੁਤੋ ਸਭ ਹੀ ਸੁਖੁ ਪਾਯੋ ॥੨੦੧੦॥
जो इह कउतुक देखन कउ चलि आयो हुतो सभ ही सुखु पायो ॥२०१०॥

यः कश्चित् एतत् दृश्यं द्रष्टुं आगतः, सः अत्यन्तं आनन्दं प्राप्तवान्।2010.

ਏਕ ਬਜਾਵਤ ਬੇਨੁ ਸਖੀ ਇਕ ਹਾਥਿ ਲੀਏ ਸਖੀ ਤਾਲ ਬਜਾਵੈ ॥
एक बजावत बेनु सखी इक हाथि लीए सखी ताल बजावै ॥

काचित् कन्या वेणुवादनं करोति, कश्चित् तस्याः हस्तौ ताडयति

ਨਾਚਤ ਏਕ ਭਲੀ ਬਿਧਿ ਸੁੰਦਰਿ ਸੁੰਦਰਿ ਏਕ ਭਲੀ ਬਿਧਿ ਗਾਵੈ ॥
नाचत एक भली बिधि सुंदरि सुंदरि एक भली बिधि गावै ॥

कश्चित् नियमानुसारं नृत्यति कश्चित् गायति

ਝਾਜਰ ਏਕ ਮ੍ਰਿਦੰਗ ਕੇ ਬਾਜਤ ਆਏ ਭਲੇ ਇਕ ਹਾਵ ਦਿਖਾਵੈ ॥
झाजर एक म्रिदंग के बाजत आए भले इक हाव दिखावै ॥

एकः (स्त्री) झङ्कारं वादयति एकः मृदङ्गः एकः आगत्य अतीव उत्तमं हावभावं दर्शयति।

ਭਾਇ ਕਰੈ ਇਕ ਆਇ ਤਬੈ ਚਿਤ ਕੇ ਰਨਿਵਾਰਨ ਮੋਦ ਬਢਾਵੈ ॥੨੦੧੧॥
भाइ करै इक आइ तबै चित के रनिवारन मोद बढावै ॥२०११॥

कश्चित् नूपुरं ध्वनयति, कश्चित् ढोलकं वादयति च कश्चन तस्याः आकर्षणं दर्शयति तथा च कश्चित् तस्याः आकर्षणं प्रदर्श्य सर्वान् प्रसन्नं करोति।2011.

ਬਾਰੁਨੀ ਕੇ ਰਸ ਸੰਗ ਛਕੇ ਜਹ ਬੈਠੇ ਹੈ ਕ੍ਰਿਸਨ ਹੁਲਾਸ ਬਢੈ ਕੈ ॥
बारुनी के रस संग छके जह बैठे है क्रिसन हुलास बढै कै ॥

मद्यमत्तः यत्र कृष्णः उपविष्टः आनन्देन वर्धमानः ।

ਕੁੰਕਮ ਰੰਗ ਰੰਗੇ ਪਟਵਾ ਭਟਵਾ ਅਪਨੇ ਅਤਿ ਆਨੰਦ ਕੈ ਕੈ ॥
कुंकम रंग रंगे पटवा भटवा अपने अति आनंद कै कै ॥

यत्र श्रीकृष्णः मद्यमत्तः सुखेन रक्तवस्त्रधारितः ।

ਮੰਗਨ ਲੋਗਨ ਦੇਤ ਘਨੋ ਧਨ ਸ੍ਯਾਮ ਭਨੈ ਅਤਿ ਹੀ ਨਚਵੈ ਕੈ ॥
मंगन लोगन देत घनो धन स्याम भनै अति ही नचवै कै ॥

तस्मात् स्थानात् नर्तकान् याचकान् च दाने धनं ददाति

ਰੀਝਿ ਰਹੇ ਮਨ ਮੈ ਸਭ ਹੀ ਫੁਨਿ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੀ ਓਰਿ ਚਿਤੈ ਕੈ ॥੨੦੧੨॥
रीझि रहे मन मै सभ ही फुनि स्री जदुबीर की ओरि चितै कै ॥२०१२॥

सर्वे च कृष्णं दृष्ट्वा प्रसन्नाः भवन्ति।2012.

ਬੇਦ ਕੇ ਬੀਚ ਲਿਖੀ ਬਿਧਿ ਜਿਉ ਜਦੁਬੀਰ ਬ੍ਯਾਹ ਤਿਹੀ ਬਿਧਿ ਕੀਨੋ ॥
बेद के बीच लिखी बिधि जिउ जदुबीर ब्याह तिही बिधि कीनो ॥

यथा वेदे (विवाहस्य) विधिः लिखिता अस्ति, तथैव श्रीकृष्णः रुक्मण्यस्य विवाहं तथैव विधिना अकरोत्

ਜੋ ਰੁਕਮੀ ਤੇ ਭਲੀ ਬਿਧਿ ਕੈ ਰੁਕਮਨਿਹਿ ਕੋ ਪੁਨਿ ਜੀਤ ਕੈ ਲੀਨੋ ॥
जो रुकमी ते भली बिधि कै रुकमनिहि को पुनि जीत कै लीनो ॥

श्रीकृष्णः रुक्मणिं विजितं रुक्मणिं वैदिकसंस्कारानुसारं विवाहितवान्

ਜੀਤਹਿ ਕੀ ਬਤੀਆ ਸੁਨਿ ਕੈ ਅਤਿ ਭੀਤਰ ਮੋਦ ਬਢਿਓ ਪੁਰ ਤੀਨੋ ॥
जीतहि की बतीआ सुनि कै अति भीतर मोद बढिओ पुर तीनो ॥

विजयवार्ता श्रुत्वा त्रयाणां जनानां (निवासिनां हृदयेषु) सुखं बहु वर्धत ।

ਸ੍ਯਾਮ ਭਨੈ ਇਹ ਕਉਤਕ ਕੈ ਸਭ ਹੀ ਜਦੁਬੀਰਨ ਕਉ ਸੁਖ ਦੀਨੋ ॥੨੦੧੩॥
स्याम भनै इह कउतक कै सभ ही जदुबीरन कउ सुख दीनो ॥२०१३॥

सर्वेषां मनः विजयस्य सुखदसमाचारैः पूर्णं आसीत् तथा च एतत् प्रतियोगिताम् दृष्ट्वा सर्वे यादवाः अत्यन्तं प्रसन्नाः आसन्।2013.

ਸੁਖ ਮਾਨ ਕੈ ਮਾਇ ਪੀਯੋ ਜਲ ਵਾਰ ਕੈ ਅਉ ਦ੍ਵਿਜ ਲੋਕਨ ਦਾਨ ਦੀਓ ਹੈ ॥
सुख मान कै माइ पीयो जल वार कै अउ द्विज लोकन दान दीओ है ॥

माता जलस्य नैवेद्यं कृत्वा पिबति स्म

ਐਸੇ ਕਹਿਯੋ ਸਭ ਹੀ ਭੂਅ ਕੋ ਸੁਖ ਆਜ ਸਭੈ ਹਮ ਲੂਟਿ ਲੀਓ ਹੈ ॥
ऐसे कहियो सभ ही भूअ को सुख आज सभै हम लूटि लीओ है ॥

सा ब्राह्मणेभ्यः दानरूपेण अपि दानं दत्तवती, सर्वेषां विश्वासः आसीत् यत्, जगतः सम्पूर्णं सुखं प्राप्तम् अस्ति