एवं वदन् कृष्णः अग्रे गत्वा बाणेन तं मूर्च्छितं कृत्वा शिखरग्रन्थिना गृहीत्वा शिरः मुण्डनं कृत्वा हास्यं दृश्यते स्म।२००२।
दोहरा
भ्रातुः स्थितिं दृष्ट्वा रुक्मणी श्रीकृष्णस्य पादौ धारयति स्म
भ्रातरं एतादृशे दुर्दशायां दृष्ट्वा रुक्मणिः कृष्णस्य भावः गृहीत्वा अनेकविधानुरोधद्वारा भ्रातरं मुक्तं कृतवान् ।२००३।
स्वय्या
ये तस्य आश्रयाय आगताः, ते अपि कृष्णस्य इच्छानुसारं हताः
यः योद्धा हतः, सः वञ्चना न हतः अपितु आह्वानं कृत्वा हतः
अनेके राजानगजाः, अश्वाः, रथाः च हताः, रक्तधारा च तत्र प्रवहति स्म
रुक्मणिस्य अनुरोधेन कृष्णः रुक्मिपक्षस्य बहवः योद्धान् गृहीत्वा मुक्तवान्।२००४।
अतः बलरामः गदाधरः हृदये क्रोधः च तान् प्रति त्वरितवान्।
तावत्पर्यन्तं बलरामः अपि क्रुद्धः सन् गदां वहन् सेनायाः उपरि पतित्वा धावन्तं सेनां पातितवान्
सेनाम् सुष्ठु हत्वा ततः श्रीकृष्णस्य समीपम् आगतः |
सैन्यं हत्वा सः कृष्णं समीपम् आगत्य रुक्मिशिरस्य मुण्डनं श्रुत्वा कृष्णं प्रति एतत् उक्तवान्,२००५
बलरामस्य भाषणम् : १.
दोहरा
हे कृष्ण ! (भवता) स्त्रीभ्रातरं युद्धे जित्वा (सुकृतं) ।
यद्यपि कृष्णः रुक्मणीभ्रातरं जित्वा शिरः मुण्डनं कृत्वा सम्यक् प्रकारं कार्यं न कृतवान्।2006.
स्वय्या
नगरे रुक्मीं गृहीत्वा विमोच्य कृष्णः द्वारकाम् आगतः |
कृष्णेन रुक्मणीं जित्वा आनीत इति ज्ञात्वा जनाः तां द्रष्टुं आगतवन्तः
विवाहानुष्ठानार्थं अनेके ब्राह्मणाः प्रख्याताः आहूताः आसन्
तत्र सर्वे योद्धाः अपि आमन्त्रिताः आसन्।2007.
कृष्णस्य विवाहं श्रुत्वा गानमागता नगरमहिलाः
वालुकया नृत्यन्ति च सङ्गीतधुनैः सह ।
कन्याश्च मिलित्वा हसितुं क्रीडितुं च प्रवृत्ताः
किं पुनः देवपत्न्यः अपि एतत् दृश्यं द्रष्टुं आगताः।2008।
अस्मिन् उत्सवे आगच्छन्तीः सुन्दरीः (रुक्मणि) द्रष्टुं स्वगृहं त्यक्त्वा ।
यः सुन्दरीं कन्या रुमकानीं च एतत् स्पर्धां द्रष्टुं आगच्छति, सः नृत्यक्रीडायां सम्मिलितः सन् स्वगृहस्य विषये चैतन्यं विस्मरति
विवाहवैभवं दृष्ट्वा सर्वे (स्त्रियः) हृदये अतीव प्रसन्नाः भवन्ति।
सर्वे प्रसन्नाः भवन्ति, विवाहस्य योजनां दृष्ट्वा कृष्णं च दृष्ट्वा सर्वे मनसि मोहिताः भवन्ति।2009.
कृष्णस्य विवाहवेदिकायाः समाप्तेः समये सर्वाणि स्त्रियः स्तुतिगीतानि गायन्ति स्म
ढोलस्य सङ्गीतधुनानुसारं जुगाडकाः नृत्यं कर्तुं आरब्धवन्तः
अनेकाः उपपत्नीः बहुविधं अनुकरणं प्रदर्शितवन्तः
यः कश्चित् एतत् दृश्यं द्रष्टुं आगतः, सः अत्यन्तं आनन्दं प्राप्तवान्।2010.
काचित् कन्या वेणुवादनं करोति, कश्चित् तस्याः हस्तौ ताडयति
कश्चित् नियमानुसारं नृत्यति कश्चित् गायति
एकः (स्त्री) झङ्कारं वादयति एकः मृदङ्गः एकः आगत्य अतीव उत्तमं हावभावं दर्शयति।
कश्चित् नूपुरं ध्वनयति, कश्चित् ढोलकं वादयति च कश्चन तस्याः आकर्षणं दर्शयति तथा च कश्चित् तस्याः आकर्षणं प्रदर्श्य सर्वान् प्रसन्नं करोति।2011.
मद्यमत्तः यत्र कृष्णः उपविष्टः आनन्देन वर्धमानः ।
यत्र श्रीकृष्णः मद्यमत्तः सुखेन रक्तवस्त्रधारितः ।
तस्मात् स्थानात् नर्तकान् याचकान् च दाने धनं ददाति
सर्वे च कृष्णं दृष्ट्वा प्रसन्नाः भवन्ति।2012.
यथा वेदे (विवाहस्य) विधिः लिखिता अस्ति, तथैव श्रीकृष्णः रुक्मण्यस्य विवाहं तथैव विधिना अकरोत्
श्रीकृष्णः रुक्मणिं विजितं रुक्मणिं वैदिकसंस्कारानुसारं विवाहितवान्
विजयवार्ता श्रुत्वा त्रयाणां जनानां (निवासिनां हृदयेषु) सुखं बहु वर्धत ।
सर्वेषां मनः विजयस्य सुखदसमाचारैः पूर्णं आसीत् तथा च एतत् प्रतियोगिताम् दृष्ट्वा सर्वे यादवाः अत्यन्तं प्रसन्नाः आसन्।2013.
माता जलस्य नैवेद्यं कृत्वा पिबति स्म
सा ब्राह्मणेभ्यः दानरूपेण अपि दानं दत्तवती, सर्वेषां विश्वासः आसीत् यत्, जगतः सम्पूर्णं सुखं प्राप्तम् अस्ति