स्वय्या
सिंहः तव वाहनम् अष्टभुज देवि! चक्रं शूलं गदा च भवतः हस्ते अस्ति
खड्गं बाणकवचं च धनुषं कटिस्थं च कटिम्
सर्वे गोपीः देवीं पूजयन्ति, कृष्णकामं मनसि कृत्वा
गन्धधूपं पञ्चामृतं च मृत्तिकादीपं प्रज्वालयन्ति, तस्याः कण्ठे पुष्पमालानि स्थापयन्ति।।२८६
कबिट्
हे मातः ! वयं त्वां शृणोमः, तव नाम पुनः पुनः वदामः, अन्यं न स्मरामः
तव स्तुतिं गायामः पुष्पाणि च त्वां सम्मानये ।।
वरप्रकारः त्वया पूर्वं दत्तः, तथैव कृष्णविषये अन्यं वरं प्रयच्छ
यदि कृष्णं दातुं न शक्यते तर्हि भस्मं (अस्माकं शरीरस्य लेपनार्थं), कण्ठे स्थापनीयं कान्तिं (हारं) कर्णस्य कृते वलयानि च ददातु यथा वयं म
देव्याः वाक् : १.
स्वय्या
अथ दुर्गा हसन् उवाच मया भवद्भ्यः सर्वेभ्यः कृष्णवरदानम्
भवन्तः सर्वे प्रसन्नाः तिष्ठन्तु, यतः मया सत्यं उक्तं, अनृतं न उक्तम्
कृष्णः भवतः कृते आरामः भविष्यति तथा च त्वां n आरामं दृष्ट्वा मम नेत्राणि आरामेन पूरितानि भविष्यन्ति
भवन्तः सर्वे गृहं गच्छन्तु कृष्णः सर्वेषां विवाहं करिष्यति।२८८।
कवि का भाषण : दोहरा
(एतच्छ्रुत्वा) सर्वा ब्रजभूमिस्त्रीः प्रणम्य प्रणम्य (देवीम्) प्रसन्नाः।
ब्रजयुवतीः सर्वे प्रसन्नाः शिरसा प्रणम्य देवीपादस्पृश्य स्वगृहं जग्मुः ॥२८९॥
स्वय्या
सर्वे गोपीः परस्परं हस्तं गृहीत्वा सुखं मनसि कृत्वा स्वगृहं गतवन्तः
ते सर्वे एवम् वदन्ति स्म यत् दुर्गा प्रसन्ना भूत्वा अस्मान् सर्वेभ्यः कृष्णं वरत्वेन दत्तवती
अनेन च आनन्देन पूरिताः सर्वे ताः सुन्दरीः स्वगृहं प्राप्तवन्तः,
ब्राह्मणेभ्यः दानं प्रचुरं दत्तवन्तः, यतः तेषां कृष्णं हृदयेन इष्टम्।।290।।