श्री दसम् ग्रन्थः

पुटः - 1190


ਚਿਤ੍ਰ ਕੌਚ ਇਕ ਨ੍ਰਿਪ ਹੁਤੋ ਢਾਕਾ ਸਹਿਰ ਮੰਝਾਰ ॥
चित्र कौच इक न्रिप हुतो ढाका सहिर मंझार ॥

ढाकानगरे चित्रकोचः नाम राजा आसीत्

ਜਾ ਸਮ ਸੁੰਦ੍ਰ ਨ ਹੋਇਗੋ ਭਯੋ ਨ ਰਾਜ ਕੁਮਾਰ ॥੨॥
जा सम सुंद्र न होइगो भयो न राज कुमार ॥२॥

सुन्दरराजकुमारसदृशः कोऽपि नासीत् न च भविष्यति। २.

ਜਾਤ੍ਰਾ ਤੀਰਥਨ ਕੀ ਨਿਮਿਤ ਗਯੋ ਤਹ ਰਾਜ ਕੁਮਾਰ ॥
जात्रा तीरथन की निमित गयो तह राज कुमार ॥

सः राजकुमारस्य तीर्थयात्रायां (एकदा) अगच्छत्।

ਜਾਨੁਕ ਚਲਾ ਸਿੰਗਾਰ ਯਹ ਨੌ ਸਤ ਸਾਜ ਸਿੰਗਾਰ ॥੩॥
जानुक चला सिंगार यह नौ सत साज सिंगार ॥३॥

(तथा भाति स्म) सौन्दर्येन षोडशविधं शोभनं कृतम् इव आसीत्। ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜਹਾ ਝਰੋਖਾ ਰਾਖਾ ਨ੍ਰਿਪਤਿ ਸੁਧਾਰਿ ਕੈ ॥
जहा झरोखा राखा न्रिपति सुधारि कै ॥

(राणस्य कृते) यत्र राजा खिडकीं निर्मितवान्,

ਤਿਹ ਮਗ ਨਿਕਸਾ ਨ੍ਰਿਪ ਸੌ ਸਤ ਸਿੰਗਾਰਿ ਕੈ ॥
तिह मग निकसा न्रिप सौ सत सिंगारि कै ॥

तेन मार्गेण राजा षोडश अलङ्कारैः गतः ।

ਨਿਰਖਿ ਪ੍ਰਭਾ ਤਿਹ ਤਰੁਨਿ ਅਧਿਕ ਬੌਰੀ ਭਈ ॥
निरखि प्रभा तिह तरुनि अधिक बौरी भई ॥

तस्याः सौन्दर्यं दृष्ट्वा सा कमली बभूव

ਹੋ ਘਰ ਬਾਹਰ ਕੀ ਸੁਧਿ ਛੁਟਿ ਕਰਿ ਸਿਗਰੀ ਗਈ ॥੪॥
हो घर बाहर की सुधि छुटि करि सिगरी गई ॥४॥

सः च गृहस्य सर्वाणि स्वच्छतानि विस्मृतवान्। ४.

ਨਿਕਸਿ ਠਾਢਿ ਭੀ ਨੌ ਸਤ ਕੁਅਰਿ ਸਿੰਗਾਰ ਕਰਿ ॥
निकसि ठाढि भी नौ सत कुअरि सिंगार करि ॥

स राज कुमारी अपि षोडश आभूषणं धारयित्वा बहिः गत्वा उत्तिष्ठति स्म

ਜੋਰਿ ਰਹੀ ਚਖੁ ਚਾਰਿ ਸੁ ਲਾਜ ਬਿਸਾਰਿ ਕਰਿ ॥
जोरि रही चखु चारि सु लाज बिसारि करि ॥

लज्जां च विस्मृत्य चत्वारि (सुन्दरी अर्थात्) नेत्राणि संयोजयितुं आरब्धा।

ਨਿਰਖਿ ਨ੍ਰਿਪਤਿ ਚਕਿ ਰਹਾ ਤਰੁਨਿ ਕੇਤੇ ਜਤਨ ॥
निरखि न्रिपति चकि रहा तरुनि केते जतन ॥

राजकुमार्याः प्रयासं दृष्ट्वा राजा आश्चर्यचकितः अभवत् ।

ਹੋ ਨਰੀ ਨਾਗਨੀ ਨਗੀ ਬਿਚਾਰੀ ਕੌਨ ਮਨ ॥੫॥
हो नरी नागनी नगी बिचारी कौन मन ॥५॥

सः मनसि चिन्तयितुं आरब्धवान् यत् कोऽयं मानवः, सर्पः, गिरिस्त्री वा? ५.

ਚਾਰੁ ਚਿਤ੍ਰਨੀ ਚਿਤ੍ਰ ਕੀ ਪ੍ਰਤਿਮਾ ਜਾਨਿਯੈ ॥
चारु चित्रनी चित्र की प्रतिमा जानियै ॥

सः सुन्दरः बिम्बः, बिम्बः वा मूर्तिः वा

ਪਰੀ ਪਦਮਿਨੀ ਪ੍ਰਕ੍ਰਿਤਿ ਪਾਰਬਤੀ ਮਾਨਿਯੈ ॥
परी पदमिनी प्रक्रिति पारबती मानियै ॥

अथवा परि, पद्मणि, प्रकृति (माया) पार्वती ज्ञेया।

ਏਕ ਬਾਰ ਜੌ ਐਸੀ ਭੇਟਨ ਪਾਇਯੈ ॥
एक बार जौ ऐसी भेटन पाइयै ॥

यदि एकदा तादृशी स्त्री लभ्यते

ਹੋ ਆਠ ਜਨਮ ਲਗਿ ਪਲ ਪਲ ਬਲਿ ਬਲਿ ਜਾਇਯੈ ॥੬॥
हो आठ जनम लगि पल पल बलि बलि जाइयै ॥६॥

अतः अष्टजन्मनां कृते क्षणं क्षणं बलिहारं गच्छामः। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਉਤੈ ਕੁਅਰਿ ਕਹ ਚਾਹਿ ਭਈ ਇਹ ॥
उतै कुअरि कह चाहि भई इह ॥

तत्र कुंवरस्य (मनसि) एषा कामना उत्पन्ना।

ਇਹ ਕੌ ਬਾਛਾ ਭਈ ਅਧਿਕ ਤਿਹ ॥
इह कौ बाछा भई अधिक तिह ॥

अत्र च राज्ञ्याः मनसि चायं ('बचा') अपि जातः।

ਪ੍ਰਗਟ ਠਾਢ ਹ੍ਵੈ ਹੇਰਤ ਦੋਊ ॥
प्रगट ठाढ ह्वै हेरत दोऊ ॥

उभौ उत्थाय (परस्परं) अवलोकितवन्तौ।

ਇਤ ਉਤ ਪਲ ਨ ਟਰਤ ਭਯੋ ਕੋਊ ॥੭॥
इत उत पल न टरत भयो कोऊ ॥७॥

मुहूर्तं च न कश्चित् तत्र तत्र गतः।।7।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਤ ਉਤ ਠਾਢੇ ਹੇਰ ਦ੍ਵੈ ਪ੍ਰੇਮਾਤੁਰ ਹ੍ਵੈ ਤੌਨ ॥
इत उत ठाढे हेर द्वै प्रेमातुर ह्वै तौन ॥

तत्र तत्र तौ स्थितौ प्रेम्णा नष्टौ दृश्यमानौ आस्ताम्।

ਜਨੁ ਸਨਮੁਖ ਰਨ ਭਟ ਭਏ ਭਾਜਿ ਚਲੇ ਕਹੁ ਕੌਨ ॥੮॥
जनु सनमुख रन भट भए भाजि चले कहु कौन ॥८॥

(एवं दृश्यते स्म) यथा तौ वीरौ युद्धे परस्परं सम्मुखीभवतः, (अधुना पश्यन्तु) कः पलायते।८।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਲਾਗਤਿ ਪ੍ਰੀਤਿ ਦੁਹੁਨ ਕੀ ਭਈ ॥
लागति प्रीति दुहुन की भई ॥

उभौ अपि प्रेम्णा पतितवन्तौ ।

ਅਥਿਯੋ ਸੂਰ ਰੈਨਿ ਹ੍ਵੈ ਗਈ ॥
अथियो सूर रैनि ह्वै गई ॥

अस्तं गतः सूर्यः रात्रौ च अभवत्।

ਰਾਨੀ ਦੂਤਿਕ ਤਹਾ ਪਠਾਯੋ ॥
रानी दूतिक तहा पठायो ॥

राज्ञी तत्र दूतं प्रेषितवती

ਅਧਿਕ ਸਜਨ ਸੌ ਨੇਹ ਜਤਾਯੋ ॥੯॥
अधिक सजन सौ नेह जतायो ॥९॥

सज्जन (राज कुमार) के प्रति च महता स्नेहं प्रकटितवान्। ९.

ਤਿਹ ਰਾਨੀ ਸੌ ਪਤਿ ਕੋ ਅਤਿ ਹਿਤ ॥
तिह रानी सौ पति को अति हित ॥

पतिः तस्याः राज्ञ्याः अतीव प्रेम्णा आसीत् ।

ਨਿਸਿ ਕਹ ਤਾਹਿ ਨ ਛਾਡਤ ਇਤ ਉਤ ॥
निसि कह ताहि न छाडत इत उत ॥

तस्य रात्रौ तत्र तत्र गन्तुं न अनुमतः आसीत् ।

ਸੋਤ ਸਦਾ ਤਿਹ ਗਰੇ ਲਗਾਏ ॥
सोत सदा तिह गरे लगाए ॥

सः तां आलिंगयन् निद्रां करोति स्म

ਭਾਤਿ ਅਨਿਕ ਸੌ ਹਰਖ ਬਢਾਏ ॥੧੦॥
भाति अनिक सौ हरख बढाए ॥१०॥

अनेकधा च भोगं वर्धयति स्म। १०.

ਰਾਨੀ ਘਾਤ ਕੋਊ ਨਹਿ ਪਾਵੈ ॥
रानी घात कोऊ नहि पावै ॥

रानी इत्यस्य किमपि अवसरः न प्राप्यते स्म

ਜਿਹ ਛਲ ਤਾ ਸੌ ਭੋਗ ਕਮਾਵੈ ॥
जिह छल ता सौ भोग कमावै ॥

येन युक्त्या सः प्रवर्तयितुं शक्नोति।

ਰਾਜਾ ਸਦਾ ਸੋਤ ਸੰਗ ਤਾ ਕੇ ॥
राजा सदा सोत संग ता के ॥

राजा सदा तया सह सुप्तवान् ।

ਕਿਹ ਬਿਧਿ ਸੰਗ ਮਿਲੈ ਇਹ ਵਾ ਕੇ ॥੧੧॥
किह बिधि संग मिलै इह वा के ॥११॥

(अधुना) कथं गत्वा तं मिलितवन्तः। ११.

ਬਿਨਾ ਮਿਲੇ ਤਿਹ ਕਲ ਨਹਿ ਪਰਈ ॥
बिना मिले तिह कल नहि परई ॥

सा (राज्ञी) (तस्याः) मिलित्वा शान्तिं न प्राप्नोति स्म।

ਰਾਜਾ ਸੋਤ ਸੰਗ ਤੇ ਡਰਈ ॥
राजा सोत संग ते डरई ॥

सा राज्ञः सह निद्रायाः भीता आसीत् ।

ਜਬ ਸ੍ਵੈ ਗਯੋ ਪਤਿਹਿ ਲਖਿ ਪਾਯੋ ॥
जब स्वै गयो पतिहि लखि पायो ॥

यदा (सा) पतिं सुप्तं दृष्टवान् ।

ਵਹੈ ਘਾਤ ਲਖਿ ਤਾਹਿ ਬੁਲਾਯੋ ॥੧੨॥
वहै घात लखि ताहि बुलायो ॥१२॥

अतः सः तत् अवसरं गृहीत्वा तं आहूतवान्। १२.

ਪਠੈ ਸਹਚਰੀ ਲਯੋ ਬੁਲਾਈ ॥
पठै सहचरी लयो बुलाई ॥

दासीं प्रेषयित्वा तां आहूतवान्।

ਬਹੁ ਬਿਧਿ ਤਾਹਿ ਕਹਾ ਸਮੁਝਾਈ ॥
बहु बिधि ताहि कहा समुझाई ॥

अतीव सम्यक् व्याख्यातवान्।

ਰਾਨੀ ਕਹਾ ਰਾਵ ਸੋ ਸੋਈ ॥
रानी कहा राव सो सोई ॥

राज्ञी (कान्ती) राजानं एवं व्याख्यात

ਯੌ ਭਜਿਯਹੁ ਜ੍ਯੋਂ ਜਗੈ ਨ ਕੋਈ ॥੧੩॥
यौ भजियहु ज्यों जगै न कोई ॥१३॥

यथा कश्चित् न जागर्ति तथा भोक्तुं तत्। १३.

ਚਿਤ੍ਰ ਕੌਚ ਤਿਹ ਠਾ ਤਬ ਆਯੋ ॥
चित्र कौच तिह ठा तब आयो ॥

ततः चित्रकोचः (राजा) तत्स्थानम् आगतः।

ਰਾਜਾ ਰਾਨੀ ਜਾਨਿ ਨ ਪਾਯੋ ॥
राजा रानी जानि न पायो ॥

(तमसि) न ज्ञातुम् अशक्नोत् कः राजा का राज्ञी?