श्री दसम् ग्रन्थः

पुटः - 447


ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਭਾਜਿ ਜਛ ਸਬ ਗਏ ਤਬਹਿ ਹਰਿ ਮਹਾ ਬਲ ॥
भाजि जछ सब गए तबहि हरि महा बल ॥

यदा सर्वे यक्षाः पलायिताः तदा श्रीकृष्णः महायज्ञं कृतवान्

ਰੁਦ੍ਰ ਅਸਤ੍ਰ ਦੀਓ ਛਾਡ ਸੁ ਕੰਪਿਯੋ ਤਲ ਬਿਤਲ ॥
रुद्र असत्र दीओ छाड सु कंपियो तल बितल ॥

यदा सर्वे यक्षाः पलायिताः, तदा कृष्णः महाबलः रुद्रस्त्रं (रुद्रापेक्षया बाहुं) विसर्जितवान्, येन पृथिवी पातालं च कम्पितम्

ਤਬ ਸਿਵ ਜੂ ਉਠਿ ਧਾਏ ਸੂਲ ਸੰਭਾਰ ਕੈ ॥
तब सिव जू उठि धाए सूल संभार कै ॥

ततः शिवः शूलधरः उत्थाय धावितवान् |

ਹੋ ਕਿਉ ਹਰਿ ਸਿਮਰਿਓ ਹਮੈ ਇਹੈ ਜੀਅ ਧਾਰ ਕੈ ॥੧੪੯੯॥
हो किउ हरि सिमरिओ हमै इहै जीअ धार कै ॥१४९९॥

श्रीकृष्णेन कथं स्मृतं तं चिन्तयति स्म?१४९९।

ਸੰਗ ਰੁਦ੍ਰ ਕੈ ਰੁਦ੍ਰ ਚਲੇ ਭਟ ਉਠਿ ਤਬੈ ॥
संग रुद्र कै रुद्र चले भट उठि तबै ॥

तेन सह रुद्रा अन्ये च योद्धा गन्तुम् आरब्धवन्तः

ਏਕ ਰਦਨ ਜੂ ਚਲੇ ਸੰਗ ਲੈ ਦਲ ਸਬੈ ॥
एक रदन जू चले संग लै दल सबै ॥

गणेशः अपि सर्वसेनया सह

ਔਰ ਸਕਲ ਗਨ ਚਲੈ ਸੁ ਸਸਤ੍ਰ ਸੰਭਾਰ ਕੈ ॥
और सकल गन चलै सु ससत्र संभार कै ॥

अन्ये सर्वे गणाः शस्त्राणि गृहीत्वा गच्छन्ति स्म

ਹੋ ਕੌਨ ਅਜਿਤ ਪ੍ਰਗਟਿਓ ਭਵ ਕਹੈ ਬਿਚਾਰ ਕੈ ॥੧੫੦੦॥
हो कौन अजित प्रगटिओ भव कहै बिचार कै ॥१५००॥

ते सर्वे चिन्तयन्ति स्म यत् कोऽस्ति सः महावीरः जगति जातः, कस्य वधार्थं, ते आहूताः आसन्।१५००।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕੋ ਭਟ ਉਪਜਿਯੋ ਜਗਤ ਮੈ ਸਬ ਯੌ ਕਰਤ ਬਿਚਾਰ ॥
को भट उपजियो जगत मै सब यौ करत बिचार ॥

ते सर्वे चिन्तयन्ति यत् को भवेत् स महाबलः संसारे जातः

ਸਿਵ ਸਿਖਿ ਬਾਹਨ ਗਨ ਸਹਿਤ ਆਏ ਰਨਿ ਰਿਸਿ ਧਾਰਿ ॥੧੫੦੧॥
सिव सिखि बाहन गन सहित आए रनि रिसि धारि ॥१५०१॥

देवः शिवः गणाः च क्रुद्धाः स्वस्थानात् निर्गताः।1501।

ਪ੍ਰਲੈ ਕਾਲ ਕਰਤਾ ਜਹੀ ਆਏ ਤਿਹ ਠਾ ਦੌਰਿ ॥
प्रलै काल करता जही आए तिह ठा दौरि ॥

यो जलप्रलयस्य कर्ता, (सः) तत्र धावन् आगतः।

ਰਨ ਨਿਹਾਰਿ ਮਨ ਮੈ ਕਹਿਯੋ ਇਹ ਚਿੰਤਾ ਕੀ ਠੌਰ ॥੧੫੦੨॥
रन निहारि मन मै कहियो इह चिंता की ठौर ॥१५०२॥

यदा प्रलयदेवः स्वयं आगतवान् युद्धक्षेत्रे, तेषां क्षेत्रमेव खलु चिन्ताक्षेत्रं बभूव।1502।

ਗਨ ਗਨੇਸ ਸਿਵ ਖਟਬਦਨ ਦੇਖੈ ਨੈਨ ਨਿਹਾਰਿ ॥
गन गनेस सिव खटबदन देखै नैन निहारि ॥

(शिवस्य) गणगणेशः शिवः षड्वक्त्रः (कार्तिकेभगवः) नेत्रैः (सावधानम्) पश्यति।

ਸੋ ਰਿਸ ਭੂਪਤਿ ਜੁਧ ਹਿਤ ਲੀਨੇ ਆਪ ਹਕਾਰਿ ॥੧੫੦੩॥
सो रिस भूपति जुध हित लीने आप हकारि ॥१५०३॥

पूर्वमेव यदा गणेशः, शिवः, दत्तात्रेयः, गणाः च युद्धक्षेत्रं पश्यन्तः आसन्, तदा तदा राजा एव तान् युद्धाय आह्वानं कृतवान्।१५०३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰੇ ਸਿਵ ਆਜ ਅਯੋਧਨ ਮੈ ਲਰਿ ਲੈ ਹਮ ਸੋ ਕਰ ਲੈ ਬਲ ਜੇਤੋ ॥
रे सिव आज अयोधन मै लरि लै हम सो कर लै बल जेतो ॥

“हे शिव ! अद्य भवतः यत्किमपि बलं वर्तते तत् अस्मिन् युद्धे उपयुज्यताम्

ਐ ਰੇ ਗਨੇਸ ਲਰੈ ਹਮਰੇ ਸੰਗ ਹੈ ਤੁਮਰੇ ਤਨ ਮੈ ਬਲ ਏਤੋ ॥
ऐ रे गनेस लरै हमरे संग है तुमरे तन मै बल एतो ॥

हे गणेश ! मया सह युद्धं कर्तुं तावत् बलं अस्ति वा?

ਕਿਉ ਰੇ ਖੜਾਨਨ ਤੂ ਗਰਬੈ ਮਰ ਹੈ ਅਬ ਹੀ ਇਕ ਬਾਨ ਲਗੈ ਤੋ ॥
किउ रे खड़ानन तू गरबै मर है अब ही इक बान लगै तो ॥

“नमस्ते कार्तिकेय! यत् त्वं अहङ्कारं भवसि? एकेन बाणेन त्वं हता भविष्यसि

ਕਾਹੇ ਕਉ ਜੂਝ ਮਰੋ ਰਨ ਮੈ ਅਬ ਲਉ ਨ ਗਯੋ ਕਛੁ ਜੀਅ ਮਹਿ ਚੇਤੋ ॥੧੫੦੪॥
काहे कउ जूझ मरो रन मै अब लउ न गयो कछु जीअ महि चेतो ॥१५०४॥

अद्यापि किमपि भ्रष्टं न जातम्, युद्धे युद्धं कुर्वन् किमर्थं मृतुं इच्छसि” इति १५०४ ।

ਸਿਵ ਜੂ ਬਾਚ ਖੜਗੇਸ ਸੋ ॥
सिव जू बाच खड़गेस सो ॥

खड़गसिंहं सम्बोधितं शिवस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੋਲਿ ਉਠਿਯੋ ਰਿਸਿ ਕੈ ਸਿਵ ਜੂ ਅਰੇ ਕਿਉ ਸੁਨ ਤੂ ਗਰਬਾਤੁ ਹੈ ਏਤੋ ॥
बोलि उठियो रिसि कै सिव जू अरे किउ सुन तू गरबातु है एतो ॥

शिवः क्रोधेन उक्तवान्, “हे राजन्! किमर्थं त्वं एतावत् गर्वितः असि ? अस्माभिः सह विवादं मा कुरुत

ਏਤਨ ਸਿਉ ਜਿਨਿ ਰਾਰਿ ਮੰਡੋ ਅਬਿ ਹੀ ਲਖਿ ਹੈ ਹਮ ਮੈ ਬਲੁ ਜੇਤੋ ॥
एतन सिउ जिनि रारि मंडो अबि ही लखि है हम मै बलु जेतो ॥

अधुना एव भवन्तः पश्यन्ति यत् अस्माकं किं बलम् अस्ति!

ਜੌ ਤੁਮ ਮੈ ਅਤਿ ਪਉਰਖ ਹੈ ਅਬ ਢੀਲ ਕਹਾ ਧਨੁ ਬਾਨਹਿ ਲੇਤੋ ॥
जौ तुम मै अति पउरख है अब ढील कहा धनु बानहि लेतो ॥

यदि भवतः बहु शक्तिः अस्ति तर्हि त्वं किमर्थं इदानीं शिथिलः असि, धनुषं बाणं च गृहाण।

ਜੇਤੋ ਹੈ ਦੀਰਘ ਗਾਤ ਤਿਹਾਰੋ ਸੁ ਬਾਨਨ ਸੋ ਕਰਿ ਹੋ ਲਹੁ ਤੇਤੋ ॥੧੫੦੫॥
जेतो है दीरघ गात तिहारो सु बानन सो करि हो लहु तेतो ॥१५०५॥

“यदि भवतः अधिकं साहसं भवति तर्हि किमर्थं विलम्बं करोषि, किमर्थं न धनुः बाणं हस्ते न गृह्णासि । अत्यन्तं विशालं देहं मम बाणैः भेदनेन लघुं करिष्यामि” इति १५०५ ।

ਖੜਗੇਸ ਬਾਚ ਸਿਵ ਸੋ ॥
खड़गेस बाच सिव सो ॥

खड़गसिंहस्य शिवं सम्बोधितं भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਿਉ ਸਿਵ ਮਾਨ ਕਰੈ ਇਤਨੋ ਭਜਿ ਹੈ ਤਬ ਹੀ ਜਬ ਮਾਰ ਮਚੈਗੀ ॥
किउ सिव मान करै इतनो भजि है तब ही जब मार मचैगी ॥

“हे शिव ! किमर्थं त्वं एतावत् गर्वितः असि ? इदानीं यदा घोरयुद्धं भविष्यति तदा त्वं पलायिष्यसि

ਏਕ ਹੀ ਬਾਨ ਲਗੈ ਕਪਿ ਜਿਉ ਸਿਗਰੀ ਤੁਮਰੀ ਅਬ ਸੈਨ ਨਚੈਗੀ ॥
एक ही बान लगै कपि जिउ सिगरी तुमरी अब सैन नचैगी ॥

एकेन बाणप्रहारेन सर्वा तव सैन्यं वानरवत् नृत्यं करिष्यति

ਭੂਤ ਪਿਸਾਚਨ ਕੀ ਧੁਜਨੀ ਮਰਿ ਹੈ ਰਨ ਮੈ ਨਹੀ ਨੈਕੁ ਬਚੈਗੀ ॥
भूत पिसाचन की धुजनी मरि है रन मै नही नैकु बचैगी ॥

“भूतानां दानवानां च सेना सर्वा पराजिता भविष्यति, न च जीवितः भविष्यति

ਤੇਰੇ ਹੀ ਸ੍ਰਉਨਤ ਸੋ ਸੁਨਿ ਆਜੁ ਧਰਾ ਇਹ ਆਰੁਨ ਬੇਖ ਰਚੈਗੀ ॥੧੫੦੬॥
तेरे ही स्रउनत सो सुनि आजु धरा इह आरुन बेख रचैगी ॥१५०६॥

हे शिवाय ! शृणु, तव रक्तेन संतृप्ता एषा पृथिवी अद्य रक्तवस्त्रं धारयिष्यति” इति १५०६ ।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਸਿਵ ਯੌ ਸੁਨਿ ਕੈ ਧਨੁ ਬਾਨ ਲੀਓ ॥
सिव यौ सुनि कै धनु बान लीओ ॥

इति श्रुत्वा शिवः धनुः बाणं च गृहीतवान् |

ਕਸਿ ਕਾਨ ਪ੍ਰਮਾਨ ਲਉ ਛਾਡਿ ਦੀਓ ॥
कसि कान प्रमान लउ छाडि दीओ ॥

इति वचनं श्रुत्वा शिवः धनुषां बाणं च उत्थाप्य धनुः कर्णं यावत् आकृष्य राज्ञः मुखं प्रहृतं बाणं विसृजति स्म

ਨ੍ਰਿਪ ਕੇ ਮੁਖ ਲਾਗ ਬਿਰਾਜ ਰਹਿਓ ॥
न्रिप के मुख लाग बिराज रहिओ ॥

(सः बाणः) राज्ञः मुखं प्रहृत्य, .

ਖਗਰਾਜ ਮਨੋ ਅਹਿ ਰਾਜ ਗਹਿਓ ॥੧੫੦੭॥
खगराज मनो अहि राज गहिओ ॥१५०७॥

गरुडेन नागराजं गृहीतमिति भासते ॥१५०७॥

ਬਰਛੀ ਤਬ ਭੂਪ ਚਲਾਇ ਦਈ ॥
बरछी तब भूप चलाइ दई ॥

राजा सद्यः शूलं क्षिपत्

ਸਿਵ ਕੇ ਉਰ ਮੈ ਲਗ ਕ੍ਰਾਤਿ ਭਈ ॥
सिव के उर मै लग क्राति भई ॥

ततः शिवस्य वक्षःस्थलं प्रहृत्य शूलं नृपः |

ਉਪਮਾ ਕਬਿ ਨੇ ਇਹ ਭਾਤਿ ਕਹੀ ॥
उपमा कबि ने इह भाति कही ॥

(तत्) तस्य सादृश्यं कविना एवं उक्तम्,

ਰਵਿ ਕੀ ਕਰ ਕੰਜ ਪੈ ਮੰਡਿ ਰਹੀ ॥੧੫੦੮॥
रवि की कर कंज पै मंडि रही ॥१५०८॥

भासते सूर्यकिरणं पद्मस्य उपरि भ्रमति स्म।1508।

ਤਬ ਹੀ ਹਰਿ ਦ੍ਵੈ ਕਰਿ ਖੈਂਚਿ ਨਿਕਾਰੀ ॥
तब ही हरि द्वै करि खैंचि निकारी ॥

तदा एव शिवः हस्तद्वयेन (शूलं) बहिः आकृष्य

ਗਹਿ ਡਾਰ ਦਈ ਮਨੋ ਨਾਗਨਿ ਕਾਰੀ ॥
गहि डार दई मनो नागनि कारी ॥

ततः शिवः हस्तद्वयेन बहिः आकृष्य तां शूलं कृष्णा नागवत् पृथिव्यां क्षिपत्

ਬਹੁਰੋ ਨ੍ਰਿਪ ਮ੍ਯਾਨ ਤੇ ਖਗੁ ਨਿਕਾਰਿਓ ॥
बहुरो न्रिप म्यान ते खगु निकारिओ ॥

अथ राजा तस्य म्यानात् खड्गं निष्कासितवान्

ਕਰਿ ਕੈ ਬਲੁ ਕੋ ਸਿਵ ਊਪਰ ਡਾਰਿਓ ॥੧੫੦੯॥
करि कै बलु को सिव ऊपर डारिओ ॥१५०९॥

अथ राजा खड्गं स्तम्भात् बहिः आकृष्य तस्य प्रहारं शिवस्य उपरि महाबलेन।।1509।।

ਹਰ ਮੋਹਿ ਰਹਿਓ ਗਿਰ ਭੂਮਿ ਪਰਿਓ ॥
हर मोहि रहिओ गिर भूमि परिओ ॥

शिवः मूर्च्छितः भूमौ पतितः |

ਮਨੋ ਬਜ੍ਰ ਪਰਿਓ ਗਿਰਿ ਸ੍ਰਿੰਗ ਝਰਿਓ ॥
मनो बज्र परिओ गिरि स्रिंग झरिओ ॥

शिवः अचेतनः भूमौ पतितः यथा वज्रप्रहारेन पतति गिरिशिखरः