सा बालिका तस्य प्रेम्णः लीनः अभवत्
सर्वं च सामग्रीं (गृहात् आनीतं) दत्तवान्।
अनेन युक्त्या (सा) हृदयसन्तोषं (पतिं) प्राप्तवती।
न कश्चित् पुरुषः (तस्य) चरित्रं ('उपवा') अवगन्तुं शक्नोति स्म।9.
सर्वान् रक्षकान् निष्कासितवान्।
ये शस्त्राणि आदाय, तान् हन्ति स्म।
जमलागढराजाय एषः सन्देशः प्रेषितः
यत् तव कन्या (बेसेहरस्य) राज्ञा अपहृता अस्ति। १०.
(जामलागढराजस्य) बेशरस्य (राजस्य) निवासः नासीत्।
श्रुत्वा (तस्मात्) राजा शिरः कम्पितवान् |
अनेन युक्त्या राज कुमारी तम् राजानं विवाहम् अकरोत् ।
समग्रः समाजः स्तब्धः अभवत् । ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३३७ अध्यायस्य समापनम्, सर्वं शुभम्।३३७।६३१८। गच्छति
द्वयम् : १.
विभासवतीनगरे बिभास कर्णः नाम राजा आसीत्
यस्य वेगं भयं च सर्वं देशं जानाति स्म। १.
चतुर्विंशतिः : १.
बिवास मतिः तस्य राज्ञी आसीत्
चतुर्दशजनेषु यः सुन्दरः मतः आसीत्।
तस्य सप्त सुन्दराणि आकर्षणानि आसन्, .
रूपं खादन् इव
तत्र एकः बैरागी आगतः
यः अतीव ललितः, सद्गुणी, एकान्तवासी च आसीत्।
तस्य नाम श्याम दासः आसीत् ।
अहोरात्रौ तं स्त्रियः पश्यन्ति स्म । ३.
बिभास मतिः तस्य प्रेम्णि मग्नः आसीत् ।
सा मित्रेण सह मैथुनस्य आनन्दं लभते स्म ।
(सा) तस्य प्रीतिः आसीत् ।
सुप्ताः (एवं कृत्वा) मनसि अतीव दुःखिताः आसन्। ४.
(एकं तस्याः निःश्वासम्) अहिधुजा देई (द्वितीयं निःश्वासम्) झक्केतु मतिम् अवदत्
पुहाप मञ्जरी च फुल्मतीम् अवदत्।
(तत्र) अपि (द्वौ) राज्ञौ नगरस्य (देई) नागनस्य (देई) च नामिकाः आसन्।
(सप्तमः) नृत्यं च सर्वत्र प्रसिद्धम् आसीत्।5.
सा (बिभास मति रानी) एकस्मिन् दिने प्रेमभोजनं कृतवती।
सर्वान् राज्ञीन् प्रेषितवान्।
सर्वेषां इष्टं भोजनं भोज्यते स्म
सर्वान् च जमलोकं प्रेषितवान्। ६.
(यदा) विषभक्षणेन सर्वे तृष्णाः मृताः,
तदा बिभास मतिः रोदितुम् आरब्धवान्
यत् मया महत् पापं कृतम्।
लवणस्य माया तेभ्यः आशां दत्तवती अस्ति। ७.
इदानीं गत्वा हिमालये नष्टः भविष्यामि,
अहं वा अग्नौ दहिष्यामि।
सहस्राणि सखीः तं निवारितवन्तः,
किन्तु (सः) तेषां वचनं न स्वीकृतवान्।8.
(सः) बैराग्या सह एवमेव गृहीतवान्
येन सह सः मैथुनम् अकरोत्।
जनाः मन्यन्ते यत् सा स्त्री भ्रष्टा (हिमालये) ।