श्री दसम् ग्रन्थः

पुटः - 1291


ਸੋ ਤਰੁਨੀ ਤਿਹ ਰਸ ਰਸਿ ਗਈ ॥
सो तरुनी तिह रस रसि गई ॥

सा बालिका तस्य प्रेम्णः लीनः अभवत्

ਕਾਢਿ ਸਮਿਗ੍ਰੀ ਸਿਗਰੀ ਦਈ ॥
काढि समिग्री सिगरी दई ॥

सर्वं च सामग्रीं (गृहात् आनीतं) दत्तवान्।

ਇਹ ਛਲ ਸਾਥ ਲਹਾ ਮਨ ਭਾਵਨ ॥
इह छल साथ लहा मन भावन ॥

अनेन युक्त्या (सा) हृदयसन्तोषं (पतिं) प्राप्तवती।

ਸਕਾ ਚੀਨ ਕੋਊ ਪੁਰਖ ਉਪਾਵਨ ॥੯॥
सका चीन कोऊ पुरख उपावन ॥९॥

न कश्चित् पुरुषः (तस्य) चरित्रं ('उपवा') अवगन्तुं शक्नोति स्म।9.

ਕਾਢਿ ਦਏ ਸਭ ਹੀ ਰਖਵਾਰੇ ॥
काढि दए सभ ही रखवारे ॥

सर्वान् रक्षकान् निष्कासितवान्।

ਲੋਹ ਕਰਾ ਜਿਨ ਤੇ ਹਨਿ ਡਾਰੇ ॥
लोह करा जिन ते हनि डारे ॥

ये शस्त्राणि आदाय, तान् हन्ति स्म।

ਜਮਲੇਸ੍ਵਰ ਨ੍ਰਿਪ ਸੌ ਯੌ ਭਾਖੀ ॥
जमलेस्वर न्रिप सौ यौ भाखी ॥

जमलागढराजाय एषः सन्देशः प्रेषितः

ਤੁਮਰੀ ਛੀਨਿ ਸੁਤਾ ਨ੍ਰਿਪ ਰਾਖੀ ॥੧੦॥
तुमरी छीनि सुता न्रिप राखी ॥१०॥

यत् तव कन्या (बेसेहरस्य) राज्ञा अपहृता अस्ति। १०.

ਬੇਸਹਰਾ ਪਰ ਕਛੁ ਨ ਬਸਾਯੋ ॥
बेसहरा पर कछु न बसायो ॥

(जामलागढराजस्य) बेशरस्य (राजस्य) निवासः नासीत्।

ਸੁਨਤ ਬਾਤ ਨ੍ਰਿਪ ਮੂੰਡ ਢੁਰਾਯੋ ॥
सुनत बात न्रिप मूंड ढुरायो ॥

श्रुत्वा (तस्मात्) राजा शिरः कम्पितवान् |

ਇਹ ਛਲ ਬਰਾ ਕੁਅਰਿ ਵਹੁ ਰਾਜਾ ॥
इह छल बरा कुअरि वहु राजा ॥

अनेन युक्त्या राज कुमारी तम् राजानं विवाहम् अकरोत् ।

ਬਾਇ ਰਹਾ ਮੁਖ ਸਕਲ ਸਮਾਜਾ ॥੧੧॥
बाइ रहा मुख सकल समाजा ॥११॥

समग्रः समाजः स्तब्धः अभवत् । ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਸੈਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੩੭॥੬੩੧੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ सैतीस चरित्र समापतम सतु सुभम सतु ॥३३७॥६३१८॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३३७ अध्यायस्य समापनम्, सर्वं शुभम्।३३७।६३१८। गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਗਰ ਬਿਭਾਸਾਵਤੀ ਮੈ ਕਰਨ ਬਿਭਾਸ ਨਰੇਸ ॥
नगर बिभासावती मै करन बिभास नरेस ॥

विभासवतीनगरे बिभास कर्णः नाम राजा आसीत्

ਜਾ ਕੇ ਤੇਜ ਰੁ ਤ੍ਰਾਸ ਕੌ ਜਾਨਤ ਸਗਰੋ ਦੇਸ ॥੧॥
जा के तेज रु त्रास कौ जानत सगरो देस ॥१॥

यस्य वेगं भयं च सर्वं देशं जानाति स्म। १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮਤੀ ਬਿਵਾਸ ਤਵਨ ਕੀ ਰਾਨੀ ॥
मती बिवास तवन की रानी ॥

बिवास मतिः तस्य राज्ञी आसीत्

ਸੁੰਦਰਿ ਭਵਨ ਚਤ੍ਰਦਸ ਜਾਨੀ ॥
सुंदरि भवन चत्रदस जानी ॥

चतुर्दशजनेषु यः सुन्दरः मतः आसीत्।

ਸਾਤ ਸਵਤਿ ਤਾ ਕੀ ਛਬਿਮਾਨ ॥
सात सवति ता की छबिमान ॥

तस्य सप्त सुन्दराणि आकर्षणानि आसन्, .

ਜਾਨੁਕ ਸਾਤ ਰੂਪ ਕੀ ਖਾਨ ॥੨॥
जानुक सात रूप की खान ॥२॥

रूपं खादन् इव

ਆਯੋ ਤਹਾ ਏਕ ਬੈਰਾਗੀ ॥
आयो तहा एक बैरागी ॥

तत्र एकः बैरागी आगतः

ਰੂਪਵਾਨ ਗੁਨਵਾਨ ਤਿਆਗੀ ॥
रूपवान गुनवान तिआगी ॥

यः अतीव ललितः, सद्गुणी, एकान्तवासी च आसीत्।

ਸ੍ਯਾਮ ਦਾਸ ਤਾ ਕੋ ਭਨਿ ਨਾਮਾ ॥
स्याम दास ता को भनि नामा ॥

तस्य नाम श्याम दासः आसीत् ।

ਨਿਸ ਦਿਨ ਨਿਰਖਿ ਰਹਤ ਤਿਹ ਬਾਮਾ ॥੩॥
निस दिन निरखि रहत तिह बामा ॥३॥

अहोरात्रौ तं स्त्रियः पश्यन्ति स्म । ३.

ਮਤੀ ਬਿਭਾਸ ਤਵਨ ਰਸ ਰਾਚੀ ॥
मती बिभास तवन रस राची ॥

बिभास मतिः तस्य प्रेम्णि मग्नः आसीत् ।

ਕਾਮ ਭੋਗ ਮਿਤਵਾ ਕੇ ਮਾਚੀ ॥
काम भोग मितवा के माची ॥

सा मित्रेण सह मैथुनस्य आनन्दं लभते स्म ।

ਗਵਨ ਕਰੌ ਤਾ ਸੌ ਮਨ ਭਾਵੈ ॥
गवन करौ ता सौ मन भावै ॥

(सा) तस्य प्रीतिः आसीत् ।

ਸਵਤਿਨ ਸੋਕ ਹ੍ਰਿਦੈ ਮਹਿ ਆਵੈ ॥੪॥
सवतिन सोक ह्रिदै महि आवै ॥४॥

सुप्ताः (एवं कृत्वा) मनसि अतीव दुःखिताः आसन्। ४.

ਅਹਿਧੁਜ ਦੇ ਝਖਕੇਤੁ ਮਤੀ ਭਨਿ ॥
अहिधुज दे झखकेतु मती भनि ॥

(एकं तस्याः निःश्वासम्) अहिधुजा देई (द्वितीयं निःश्वासम्) झक्केतु मतिम् अवदत्

ਪੁਹਪ ਮੰਜਰੀ ਫੂਲ ਮਤੀ ਗਨਿ ॥
पुहप मंजरी फूल मती गनि ॥

पुहाप मञ्जरी च फुल्मतीम् अवदत्।

ਨਾਗਰਿ ਦੇ ਨਾਗਨਿ ਦੇ ਰਾਨੀ ॥
नागरि दे नागनि दे रानी ॥

(तत्र) अपि (द्वौ) राज्ञौ नगरस्य (देई) नागनस्य (देई) च नामिकाः आसन्।

ਨ੍ਰਿਤ ਮਤੀ ਸਭ ਹੀ ਜਗ ਜਾਨੀ ॥੫॥
न्रित मती सभ ही जग जानी ॥५॥

(सप्तमः) नृत्यं च सर्वत्र प्रसिद्धम् आसीत्।5.

ਤਿਨ ਦਿਨ ਏਕ ਕਰੀ ਮਿਜਮਾਨੀ ॥
तिन दिन एक करी मिजमानी ॥

सा (बिभास मति रानी) एकस्मिन् दिने प्रेमभोजनं कृतवती।

ਨਿਵਤਿ ਪਠੀ ਸਭ ਹੀ ਘਰ ਰਾਨੀ ॥
निवति पठी सभ ही घर रानी ॥

सर्वान् राज्ञीन् प्रेषितवान्।

ਬਿਖੁ ਕੌ ਭੋਜਨ ਸਭਨ ਖਵਾਇ ॥
बिखु कौ भोजन सभन खवाइ ॥

सर्वेषां इष्टं भोजनं भोज्यते स्म

ਸਕਲ ਦਈ ਮ੍ਰਿਤ ਲੋਕ ਪਠਾਇ ॥੬॥
सकल दई म्रित लोक पठाइ ॥६॥

सर्वान् च जमलोकं प्रेषितवान्। ६.

ਬਿਖੁ ਕਹ ਖਾਇ ਮਰੀ ਸਵਤੈ ਸਬ ॥
बिखु कह खाइ मरी सवतै सब ॥

(यदा) विषभक्षणेन सर्वे तृष्णाः मृताः,

ਰੋਵਤ ਭਈ ਬਿਭਾਸ ਮਤੀ ਤਬ ॥
रोवत भई बिभास मती तब ॥

तदा बिभास मतिः रोदितुम् आरब्धवान्

ਪਾਪ ਕਰਮ ਕੀਨਾ ਮੈ ਭਾਰੋ ॥
पाप करम कीना मै भारो ॥

यत् मया महत् पापं कृतम्।

ਧੋਖੇ ਲਵਨ ਇਨੈ ਬਿਖੁ ਖ੍ਵਾਰੋ ॥੭॥
धोखे लवन इनै बिखु ख्वारो ॥७॥

लवणस्य माया तेभ्यः आशां दत्तवती अस्ति। ७.

ਅਬ ਮੈ ਗਰੌ ਹਿਮਾਚਲ ਜਾਇ ॥
अब मै गरौ हिमाचल जाइ ॥

इदानीं गत्वा हिमालये नष्टः भविष्यामि,

ਕੈ ਪਾਵਕ ਮਹਿ ਬਰੌ ਬਨਾਇ ॥
कै पावक महि बरौ बनाइ ॥

अहं वा अग्नौ दहिष्यामि।

ਸਹਚਰਿ ਸਹਸ ਹਟਕਿ ਤਿਹ ਰਹੀ ॥
सहचरि सहस हटकि तिह रही ॥

सहस्राणि सखीः तं निवारितवन्तः,

ਮਾਨਤ ਭਈ ਨ ਤਿਨ ਕੀ ਕਹੀ ॥੮॥
मानत भई न तिन की कही ॥८॥

किन्तु (सः) तेषां वचनं न स्वीकृतवान्।8.

ਵਹੈ ਸੰਗ ਬੈਰਾਗੀ ਲੀਨਾ ॥
वहै संग बैरागी लीना ॥

(सः) बैराग्या सह एवमेव गृहीतवान्

ਜਾ ਸੌ ਕਾਮ ਭੋਗ ਕਹ ਕੀਨਾ ॥
जा सौ काम भोग कह कीना ॥

येन सह सः मैथुनम् अकरोत्।

ਲੋਗ ਲਖੈ ਤ੍ਰਿਯ ਗਰਬੇ ਗਈ ॥
लोग लखै त्रिय गरबे गई ॥

जनाः मन्यन्ते यत् सा स्त्री भ्रष्टा (हिमालये) ।