(सः) घातकरागवादनेन आक्रमितवान्
इत्युक्त्वा मन्त्री स्वसहचरैः द्वादशैः अत्यन्तं विशालैः सैन्यदलैः सह मरुसङ्गीतविधाने युद्धढोलादिवाद्ययन्त्रेषु वादयन् अग्रे गतः ।१७५९
दोहरा
बलरामः कृष्णं प्राह, (कथय) इदानीं किं कर्तव्यम्?
बलरामः कृष्णं अवदत्, “किञ्चित् पदं भवतु, यतः मन्त्री सुमतिः असंख्यबलैः सह युद्धक्षेत्रे प्राप्तः अस्ति।१७६०।
सोर्था
ततः कृष्णः आलस्यं त्यक्त्वा हलं गृहाण
मम समीपे भव मा कुत्रापि गच्छ” १७६१ ।
स्वय्या
बलरामः धनुषः बाणान् च उत्थाप्य महता क्रोधेन युद्धक्षेत्रं उत्प्लुत्य
बहूनां योद्धां हत्वा शत्रुणा सह घोरं युद्धम्
यः कश्चित् बलरामेन सह युद्धाय आगतः, सः अतीव दुर्घटितः अभवत्, तस्य सम्मुखीभूतः योद्धा च,
भूमौ अचेतनः पतितः वा म्रियमाणः श्वसितवान् वा।1762।
यदा श्रीकृष्णः धनुर्बाणमुदाहृत्य युद्धे सिंहवत् आह्वानं करोति तदा ।
कः तर्हि सहनशक्तिं न त्यक्त्वा तेन सह युद्धं कर्तुं तावत् पराक्रमः।
कोऽस्ति त्रिषु लोकेषु यः बलरामकृष्णयोः शत्रुः भवेत् ।
परन्तु तथापि यदि कश्चित् तेषां सह युद्धाय सततं आगच्छति तर्हि सः क्षणमात्रेण यमस्य निवासस्थानं प्राप्नोति।1763।
बलरामं कृष्णं च युद्धाय आगच्छन्तं दृष्ट्वा कः पराक्रमी सहनशक्तिं पालयिष्यति।
चतुर्दशलोकेश्वरः स राजा बालं मत्वा युध्यति
स यस्य नाम्ना महिमानेन सर्वपापानि नश्यन्ति, को तं युद्धे हन्तुं शक्नोति।
सर्वे जनाः समागम्य एवम् वदन्ति यत् शत्रुः जरासन्धः अकारणं म्रियते इति।१७६४।
सोर्था
अस्मिन् पक्षे राज्ञः सेनायां तादृशाः विचाराः उत्पद्यन्ते int eh minds of the warers and
तस्मिन् पार्श्वे कृष्णः शक्तिं शस्त्राणि च धारयन् निर्भयः सेनायाः उपरि पतितः।1765।