श्री दसम् ग्रन्थः

पुटः - 473


ਮਾਰੂ ਰਾਗ ਬਜਾਵਤ ਧਾਯੋ ॥
मारू राग बजावत धायो ॥

(सः) घातकरागवादनेन आक्रमितवान्

ਦ੍ਵਾਦਸ ਛੂਹਣਿ ਲੈ ਦਲੁ ਆਯੋ ॥੧੭੫੯॥
द्वादस छूहणि लै दलु आयो ॥१७५९॥

इत्युक्त्वा मन्त्री स्वसहचरैः द्वादशैः अत्यन्तं विशालैः सैन्यदलैः सह मरुसङ्गीतविधाने युद्धढोलादिवाद्ययन्त्रेषु वादयन् अग्रे गतः ।१७५९

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸੰਕਰਖਣ ਹਰਿ ਸੋ ਕਹਿਯੋ ਕਰੀਐ ਕਵਨ ਉਪਾਇ ॥
संकरखण हरि सो कहियो करीऐ कवन उपाइ ॥

बलरामः कृष्णं प्राह, (कथय) इदानीं किं कर्तव्यम्?

ਸੁਮਤਿ ਮੰਤ੍ਰਿ ਦਲ ਪ੍ਰਬਲ ਲੈ ਰਨ ਮਧਿ ਪਹੁੰਚਿਯੋ ਆਇ ॥੧੭੬੦॥
सुमति मंत्रि दल प्रबल लै रन मधि पहुंचियो आइ ॥१७६०॥

बलरामः कृष्णं अवदत्, “किञ्चित् पदं भवतु, यतः मन्त्री सुमतिः असंख्यबलैः सह युद्धक्षेत्रे प्राप्तः अस्ति।१७६०।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਤਬ ਬੋਲਿਓ ਜਦੁਬੀਰ ਢੀਲ ਤਜੋ ਬਲਿ ਹਲਿ ਗਹੋ ॥
तब बोलिओ जदुबीर ढील तजो बलि हलि गहो ॥

ततः कृष्णः आलस्यं त्यक्त्वा हलं गृहाण

ਰਹੀਯੋ ਤੁਮ ਮਮ ਤੀਰ ਆਗੈ ਪਾਛੈ ਜਾਹੁ ਜਿਨਿ ॥੧੭੬੧॥
रहीयो तुम मम तीर आगै पाछै जाहु जिनि ॥१७६१॥

मम समीपे भव मा कुत्रापि गच्छ” १७६१ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰਾਮ ਲੀਯੋ ਧਨੁ ਪਾਨਿ ਸੰਭਾਰਿ ਧਸ੍ਰਯੋ ਤਿਨ ਮੈ ਮਨਿ ਕੋਪੁ ਬਢਾਯੋ ॥
राम लीयो धनु पानि संभारि धस्रयो तिन मै मनि कोपु बढायो ॥

बलरामः धनुषः बाणान् च उत्थाप्य महता क्रोधेन युद्धक्षेत्रं उत्प्लुत्य

ਬੀਰ ਅਨੇਕ ਹਨੇ ਤਿਹ ਠਉਰ ਘਨੋ ਅਰਿ ਸਿਉ ਤਬ ਜੁਧੁ ਮਚਾਯੋ ॥
बीर अनेक हने तिह ठउर घनो अरि सिउ तब जुधु मचायो ॥

बहूनां योद्धां हत्वा शत्रुणा सह घोरं युद्धम्

ਜੋ ਕੋਊ ਆਇ ਭਿਰਿਯੋ ਬਲਿ ਸਿਉ ਅਤਿ ਹੀ ਸੋਊ ਘਾਇਨ ਕੇ ਸੰਗ ਘਾਯੋ ॥
जो कोऊ आइ भिरियो बलि सिउ अति ही सोऊ घाइन के संग घायो ॥

यः कश्चित् बलरामेन सह युद्धाय आगतः, सः अतीव दुर्घटितः अभवत्, तस्य सम्मुखीभूतः योद्धा च,

ਮੂਰਛ ਭੂਮਿ ਗਿਰੇ ਭਟ ਝੂਮਿ ਰਹੇ ਰਨ ਮੈ ਤਿਹ ਸਾਮੁਹੇ ਧਾਯੋ ॥੧੭੬੨॥
मूरछ भूमि गिरे भट झूमि रहे रन मै तिह सामुहे धायो ॥१७६२॥

भूमौ अचेतनः पतितः वा म्रियमाणः श्वसितवान् वा।1762।

ਕਾਨ੍ਰਹ ਕਮਾਨ ਲੀਏ ਕਰ ਮੈ ਰਨ ਮੈ ਜਬ ਕੇਹਰਿ ਜਿਉ ਭਭਕਾਰੇ ॥
कान्रह कमान लीए कर मै रन मै जब केहरि जिउ भभकारे ॥

यदा श्रीकृष्णः धनुर्बाणमुदाहृत्य युद्धे सिंहवत् आह्वानं करोति तदा ।

ਕੋ ਪ੍ਰਗਟਿਓ ਭਟ ਐਸੇ ਬਲੀ ਜਗਿ ਧੀਰ ਧਰੇ ਹਰਿ ਸੋ ਰਨ ਪਾਰੇ ॥
को प्रगटिओ भट ऐसे बली जगि धीर धरे हरि सो रन पारे ॥

कः तर्हि सहनशक्तिं न त्यक्त्वा तेन सह युद्धं कर्तुं तावत् पराक्रमः।

ਅਉਰ ਸੁ ਕਉਨ ਤਿਹੂੰ ਪੁਰ ਮੈ ਬਲਿ ਸ੍ਯਾਮ ਸਿਉ ਬੈਰ ਕੋ ਭਾਉ ਬਿਚਾਰੇ ॥
अउर सु कउन तिहूं पुर मै बलि स्याम सिउ बैर को भाउ बिचारे ॥

कोऽस्ति त्रिषु लोकेषु यः बलरामकृष्णयोः शत्रुः भवेत् ।

ਜੋ ਹਠ ਕੈ ਕੋਊ ਜੁਧੁ ਕਰੈ ਸੁ ਮਰੈ ਪਲ ਮੈ ਜਮਲੋਕਿ ਸਿਧਾਰੇ ॥੧੭੬੩॥
जो हठ कै कोऊ जुधु करै सु मरै पल मै जमलोकि सिधारे ॥१७६३॥

परन्तु तथापि यदि कश्चित् तेषां सह युद्धाय सततं आगच्छति तर्हि सः क्षणमात्रेण यमस्य निवासस्थानं प्राप्नोति।1763।

ਜਬ ਜੁਧੁ ਕੋ ਸ੍ਯਾਮ ਜੂ ਰਾਮ ਚਢੇ ਤਬ ਕਉਨ ਬਲੀ ਰਨ ਧੀਰ ਧਰੈ ॥
जब जुधु को स्याम जू राम चढे तब कउन बली रन धीर धरै ॥

बलरामं कृष्णं च युद्धाय आगच्छन्तं दृष्ट्वा कः पराक्रमी सहनशक्तिं पालयिष्यति।

ਜੋਊ ਚਉਦਹ ਲੋਕਨ ਕੋ ਪ੍ਰਤਿਪਾਲ ਨ੍ਰਿਪਾਲ ਸੁ ਬਾਲਕ ਜਾਨਿ ਲਰੈ ॥
जोऊ चउदह लोकन को प्रतिपाल न्रिपाल सु बालक जानि लरै ॥

चतुर्दशलोकेश्वरः स राजा बालं मत्वा युध्यति

ਜਿਹ ਨਾਮ ਪ੍ਰਤਾਪ ਤੇ ਪਾਪ ਟਰੈ ਤਿਹ ਕੋ ਰਨ ਭੀਤਰ ਕਉਨ ਹਰੈ ॥
जिह नाम प्रताप ते पाप टरै तिह को रन भीतर कउन हरै ॥

स यस्य नाम्ना महिमानेन सर्वपापानि नश्यन्ति, को तं युद्धे हन्तुं शक्नोति।

ਮਿਲਿ ਆਪਸਿ ਮੈ ਸਬ ਲੋਕ ਕਹੈ ਰਿਪੁ ਸੰਧਿ ਜਰਾ ਬਿਨੁ ਆਈ ਮਰੈ ॥੧੭੬੪॥
मिलि आपसि मै सब लोक कहै रिपु संधि जरा बिनु आई मरै ॥१७६४॥

सर्वे जनाः समागम्य एवम् वदन्ति यत् शत्रुः जरासन्धः अकारणं म्रियते इति।१७६४।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਇਤ ਏ ਕਰਤ ਬਿਚਾਰਿ ਸੁਭਟ ਲੋਕ ਨ੍ਰਿਪ ਕਟਕ ਮੈ ॥
इत ए करत बिचारि सुभट लोक न्रिप कटक मै ॥

अस्मिन् पक्षे राज्ञः सेनायां तादृशाः विचाराः उत्पद्यन्ते int eh minds of the warers and

ਉਤ ਬਲਿ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਧਾਇ ਪਰਿਓ ਨਾਹਿਨ ਡਰਿਯੋ ॥੧੭੬੫॥
उत बलि ससत्र संभारि धाइ परिओ नाहिन डरियो ॥१७६५॥

तस्मिन् पार्श्वे कृष्णः शक्तिं शस्त्राणि च धारयन् निर्भयः सेनायाः उपरि पतितः।1765।