श्री दसम् ग्रन्थः

पुटः - 124


ਤਣਿ ਤਣਿ ਤੀਰ ਚਲਾਏ ਦੁਰਗਾ ਧਨਖ ਲੈ ॥
तणि तणि तीर चलाए दुरगा धनख लै ॥

धनुर्गृह्य दुर्गा बाणविहाराय पुनः पुनः ।

ਜਿਨੀ ਦਸਤ ਉਠਾਏ ਰਹੇ ਨ ਜੀਵਦੇ ॥
जिनी दसत उठाए रहे न जीवदे ॥

ये देव्यां प्रति हस्तान् उत्थापयन्ति स्म, ते न जीवन्ति स्म।

ਚੰਡ ਅਰ ਮੁੰਡ ਖਪਾਏ ਦੋਨੋ ਦੇਵਤਾ ॥੩੨॥
चंड अर मुंड खपाए दोनो देवता ॥३२॥

चन्दमुण्डौ च नाशयत् ॥३२॥

ਸੁੰਭ ਨਿਸੁੰਭ ਰਿਸਾਏ ਮਾਰੇ ਦੈਤ ਸੁਣ ॥
सुंभ निसुंभ रिसाए मारे दैत सुण ॥

सुम्भः निसुम्भः च एतद् वधं श्रुत्वा अतीव क्रुद्धौ अभवताम्।

ਜੋਧੇ ਸਭ ਬੁਲਾਏ ਆਪਣੀ ਮਜਲਸੀ ॥
जोधे सभ बुलाए आपणी मजलसी ॥

आहूताः सर्वान् शूरान् योद्धान्, ये तेषां सल्लाहकाराः आसन् |

ਜਿਨੀ ਦੇਉ ਭਜਾਏ ਇੰਦ੍ਰ ਜੇਵਹੇ ॥
जिनी देउ भजाए इंद्र जेवहे ॥

ये इन्द्रादयः देवाः कृताः पलायन्ते |

ਤੇਈ ਮਾਰ ਗਿਰਾਏ ਪਲ ਵਿਚ ਦੇਵਤਾ ॥
तेई मार गिराए पल विच देवता ॥

देवी तान् क्षणमात्रेण जघान |

ਓਨੀ ਦਸਤੀ ਦਸਤ ਵਜਾਏ ਤਿਨਾ ਚਿਤ ਕਰਿ ॥
ओनी दसती दसत वजाए तिना चित करि ॥

चन्दमुण्डं मनसि कृत्वा शोकेन हस्तौ मर्दयन् ।

ਫਿਰ ਸ੍ਰਣਵਤ ਬੀਜ ਚਲਾਏ ਬੀੜੇ ਰਾਇ ਦੇ ॥
फिर स्रणवत बीज चलाए बीड़े राइ दे ॥

ततः श्रान्वत बीजः सज्जीकृत्य राज्ञा प्रेषितः।

ਸੰਜ ਪਟੋਲਾ ਪਾਏ ਚਿਲਕਤ ਟੋਪੀਆਂ ॥
संज पटोला पाए चिलकत टोपीआं ॥

मेखलायुक्तं कवचं शिरस्त्राणं च स्फुरति स्म।

ਲੁਝਣ ਨੋ ਅਰੜਾਏ ਰਾਕਸ ਰੋਹਲੇ ॥
लुझण नो अरड़ाए राकस रोहले ॥

क्रुद्धा राक्षसाः युद्धाय उच्चैः उद्घोषयन्ति स्म ।

ਕਦੇ ਨ ਕਿਨੇ ਹਟਾਏ ਜੁਧ ਮਚਾਇ ਕੈ ॥
कदे न किने हटाए जुध मचाइ कै ॥

युद्धं कृत्वा कश्चन अपि निवृत्तिम् प्राप्तुं न शक्तवान् ।

ਮਿਲ ਤੇਈ ਦਾਨੋ ਆਏ ਹੁਣ ਸੰਘਰਿ ਦੇਖਣਾ ॥੩੩॥
मिल तेई दानो आए हुण संघरि देखणा ॥३३॥

एतादृशाः राक्षसाः समागत्य आगताः, अधुना अनुवर्तमानं युद्धं पश्यन्तु।33।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੈਤੀ ਡੰਡ ਉਭਾਰੀ ਨੇੜੈ ਆਇ ਕੈ ॥
दैती डंड उभारी नेड़ै आइ कै ॥

समीपमागत्य राक्षसाः दीनम् उत्थापयन्ति स्म ।

ਸਿੰਘ ਕਰੀ ਅਸਵਾਰੀ ਦੁਰਗਾ ਸੋਰ ਸੁਣ ॥
सिंघ करी असवारी दुरगा सोर सुण ॥

इति क्रन्दनं श्रुत्वा दुर्गा स्वसिंहमारुह्य |

ਖਬੇ ਦਸਤ ਉਭਾਰੀ ਗਦਾ ਫਿਰਾਇ ਕੈ ॥
खबे दसत उभारी गदा फिराइ कै ॥

सा वामहस्तेन गदाम् उत्थापयन्ती विवर्तयति स्म ।

ਸੈਨਾ ਸਭ ਸੰਘਾਰੀ ਸ੍ਰਣਵਤ ਬੀਜ ਦੀ ॥
सैना सभ संघारी स्रणवत बीज दी ॥

सा श्रान्वतबीजस्य सर्वाणि सेनानि मारितवती।

ਜਣ ਮਦ ਖਾਇ ਮਦਾਰੀ ਘੂਮਨ ਸੂਰਮੇ ॥
जण मद खाइ मदारी घूमन सूरमे ॥

मादकद्रव्यसेवकाः इव योद्धाः भ्रमन्ति स्म इति भासते ।

ਅਗਣਤ ਪਾਉ ਪਸਾਰੀ ਰੁਲੇ ਅਹਾੜ ਵਿਚਿ ॥
अगणत पाउ पसारी रुले अहाड़ विचि ॥

असंख्ययोधाः रणक्षेत्रे उपेक्षिताः शयिताः सन्ति, पादौ प्रसारयन्तः ।

ਜਾਪੇ ਖੇਡ ਖਿਡਾਰੀ ਸੁਤੇ ਫਾਗ ਨੂੰ ॥੩੪॥
जापे खेड खिडारी सुते फाग नूं ॥३४॥

होली क्रीडन्तः आनन्दिनः सुप्ताः इव दृश्यन्ते।३४।

ਸ੍ਰਣਵਤ ਬੀਜ ਹਕਾਰੇ ਰਹਿੰਦੇ ਸੂਰਮੇ ॥
स्रणवत बीज हकारे रहिंदे सूरमे ॥

श्रान्वत बीजः सर्वान् शेषान् योद्धान् आहूतवान्।

ਜੋਧੇ ਜੇਡ ਮੁਨਾਰੇ ਦਿਸਨ ਖੇਤ ਵਿਚਿ ॥
जोधे जेड मुनारे दिसन खेत विचि ॥

ते युद्धक्षेत्रे मीनारा इव दृश्यन्ते।

ਸਭਨੀ ਦਸਤ ਉਭਾਰੇ ਤੇਗਾਂ ਧੂਹਿ ਕੈ ॥
सभनी दसत उभारे तेगां धूहि कै ॥

सर्वे खड्गान् कर्षन्तः, हस्तान् उत्थापयन्ति स्म।

ਮਾਰੋ ਮਾਰ ਪੁਕਾਰੇ ਆਏ ਸਾਹਮਣੇ ॥
मारो मार पुकारे आए साहमणे ॥

ते हन्तु, हन्तु इति उद्घोषयन्तः पुरतः आगतवन्तः ।