धनुर्गृह्य दुर्गा बाणविहाराय पुनः पुनः ।
ये देव्यां प्रति हस्तान् उत्थापयन्ति स्म, ते न जीवन्ति स्म।
चन्दमुण्डौ च नाशयत् ॥३२॥
सुम्भः निसुम्भः च एतद् वधं श्रुत्वा अतीव क्रुद्धौ अभवताम्।
आहूताः सर्वान् शूरान् योद्धान्, ये तेषां सल्लाहकाराः आसन् |
ये इन्द्रादयः देवाः कृताः पलायन्ते |
देवी तान् क्षणमात्रेण जघान |
चन्दमुण्डं मनसि कृत्वा शोकेन हस्तौ मर्दयन् ।
ततः श्रान्वत बीजः सज्जीकृत्य राज्ञा प्रेषितः।
मेखलायुक्तं कवचं शिरस्त्राणं च स्फुरति स्म।
क्रुद्धा राक्षसाः युद्धाय उच्चैः उद्घोषयन्ति स्म ।
युद्धं कृत्वा कश्चन अपि निवृत्तिम् प्राप्तुं न शक्तवान् ।
एतादृशाः राक्षसाः समागत्य आगताः, अधुना अनुवर्तमानं युद्धं पश्यन्तु।33।
पौरि
समीपमागत्य राक्षसाः दीनम् उत्थापयन्ति स्म ।
इति क्रन्दनं श्रुत्वा दुर्गा स्वसिंहमारुह्य |
सा वामहस्तेन गदाम् उत्थापयन्ती विवर्तयति स्म ।
सा श्रान्वतबीजस्य सर्वाणि सेनानि मारितवती।
मादकद्रव्यसेवकाः इव योद्धाः भ्रमन्ति स्म इति भासते ।
असंख्ययोधाः रणक्षेत्रे उपेक्षिताः शयिताः सन्ति, पादौ प्रसारयन्तः ।
होली क्रीडन्तः आनन्दिनः सुप्ताः इव दृश्यन्ते।३४।
श्रान्वत बीजः सर्वान् शेषान् योद्धान् आहूतवान्।
ते युद्धक्षेत्रे मीनारा इव दृश्यन्ते।
सर्वे खड्गान् कर्षन्तः, हस्तान् उत्थापयन्ति स्म।
ते हन्तु, हन्तु इति उद्घोषयन्तः पुरतः आगतवन्तः ।