ततः कौरवसेनापतिः शूरः सलायः |
स शूरां पाण्डव-बलान् उग्रतया ताडयति स्म, .
खड्गेन च युधिष्ठरगजं क्षतम् |
यस्मादपतत् युधिष्ठो शूरं तु सलायम् ॥४७.२१५॥
चौपाई
यस्मिन् दिने राजा श्ल्याः वधः अभवत्।
यस्मिन् दिने राजा सल्यः युद्धे मृतः, तस्मिन् दिने कौरवाः स्वस्य आसन्नपराजयं अनुभवन्ति स्म ।
अश्वस्थमः (पञ्चमः सेनापतिः) श्ल्यां युद्धं कृत्वा (अनन्तरं) अभवत्।
यदा सल्यः मृतः, तदा अश्वथमः सेनापतिः भवति, सः एकां प्रहरं यावत् कोटिबलानि प्रचण्डतया ताडयति स्म।१।२१६।
(सः) महायज्ञं (अति रथिं) धृष्टद्युमनं जघान
धृतद्युम्नं निपुणं सारथिं हत्वा, पाण्डवबलं सुन्दरं मर्दितवान्।
पाण्डवानां पञ्च पुत्राः हताः |
पाण्डवपुत्रान्पञ्च जघान, द्वापरयुगे सुमहान् युद्धान्।२।२१७।।
तदा दुर्योधनः (कौरौ राजः) अतीव क्रुद्धः अभवत्
अथ दुर्योधनः कौरवराजः युद्धं भीमस्य विरुद्धं महाक्रोधः।
(दुर्योधनः) युद्धे कदापि न पराजितः,
युद्धे न पराजितः कदाचन, किन्तु महामृत्युः आगत्य तं जघान।।३।२१८।।
भुजंग प्रयात स्तन्जा
तत्र भीमेन दुर्योधनस्य घोरं युद्धं प्रारब्धम् ।
यस्मात् शिवध्यानं भग्नं स महादेवाः नृत्यं प्रारब्धाः।
योद्धानां प्रहारात् घोरः शब्दः उत्पन्नः
बाणविभिन्नशरीराः शिरसा विच्छिन्नाः शिराः कण्डेभ्यः विच्छिन्नाः।।१।२१९।।
नानाप्रकारेण युद्धं कुर्वन्तः क्षेत्रे बहवः योद्धाः पतिताः
शस्त्रस्य तीक्ष्णधारेषु क्षुधार्ताः बहवः अर्धभागे पतिताः आसन् ।
कौरवानां मत्तगजाः क्षेत्रे छिन्नाः आसन्।
क्षेत्रे शस्त्राणि शूरान् दृष्ट्वा गृध्राः प्रसन्नाः आसन्।2.220।
योद्धवः युद्धक्षेत्रे परिवेष्टनेषु युद्धं कुर्वन्ति स्म ।
ते हसन्ति स्म, गर्जन्ति स्म, बाहून् आलिङ्गयन्ति स्म, ते उभयतः आव्हानं कुर्वन्ति स्म।
स्थित्वा परिवेष्टनेषु शौर्यस्य पराक्रमं दर्शयन्तः आसन्।
गदाप्रहारैर्घोरध्वनिं जनयन्तः बाहून् ॥३.२२१॥
गदां आच्छादयन्तः सुवर्णपत्राणि भव्यरूपेण दृश्यन्ते स्म ।
तेषां महिमा तेषां शिखरेषु अग्निज्वलनं प्रदर्शयति स्म ।
क्षेत्रे चरन्तः योद्धवः चक्रं परिभ्रमन्ति स्म ।
पार्श्वस्थान् गभीरव्रणान् प्रशंसन् ॥४.२२२॥
तत्र महायोद्धा भीमः बाहुभ्यां शस्त्राणि प्रयुञ्जते |
सः सेनाः सुन्दरं पदाति स्म।
परे तु युधिष्ठरः क्षत्रियानुशासनेन बद्धः ।
अद्भुतानि च पुण्यानि कर्माणि कुर्वन् आसीत्।5.223।
सर्वे बाहुलङ्कारैः सुरुचिपूर्णाः दृश्यन्ते स्म ।
तेषां रत्नहाराः स्फुरन्ति स्म, तेषां पगडयः समानयुगस्य योद्धानां शिरसि ललिताः दृश्यन्ते स्म ।
उभौ मुख्यौ महाबलस्य, संयमस्य च पुरुषौ आस्ताम्।
उभौ राजा मान्धतः राजा वा भोज.६।२२४।
उभौ योद्धौ स्वस्य विदारणदण्डान् कठिनं कृतवन्तौ आस्ताम् ।
उभौ शस्त्रधारिणौ योद्धौ महाक्रोधेन युद्धं कर्तुं प्रवृत्तौ ।
उभौ हिंसकर्मवीरौ दीर्घबाहुौ देववत् |
उभौ हिन्दुधर्मस्य असाधारणज्ञानयुक्तौ महाराजौ आस्ताम्।७।२२५।
उभौ अपि शस्त्रधारकौ, परमदाता च आस्ताम् ।
उभौ भारतीयौ, कवचैः आत्मरक्षणं कर्तुं समर्थौ च आस्ताम् ।