श्री दसम् ग्रन्थः

पुटः - 146


ਭਏ ਸੈਣਪਾਲੰ ਬਲੀ ਸੂਲ ਸਲ੍ਰਯੰ ॥
भए सैणपालं बली सूल सल्रयं ॥

ततः कौरवसेनापतिः शूरः सलायः |

ਭਲੀ ਭਾਤਿ ਕੁਟਿਓ ਬਲੀ ਪੰਚ ਦਲ੍ਰਯੰ ॥
भली भाति कुटिओ बली पंच दल्रयं ॥

स शूरां पाण्डव-बलान् उग्रतया ताडयति स्म, .

ਪੁਨਰ ਹਸਤ ਯੁਧਿਸਟਰੰ ਸਕਤ ਬੇਧੰ ॥
पुनर हसत युधिसटरं सकत बेधं ॥

खड्गेन च युधिष्ठरगजं क्षतम् |

ਗਿਰਿਯੋ ਜੁਧ ਭੂਪੰ ਬਲੀ ਭੂਪ ਬੇਧੰ ॥੪੭॥੨੧੫॥
गिरियो जुध भूपं बली भूप बेधं ॥४७॥२१५॥

यस्मादपतत् युधिष्ठो शूरं तु सलायम् ॥४७.२१५॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਲ ਰਾਜਾ ਜਉਨੈ ਦਿਨ ਜੂਝਾ ॥
सल राजा जउनै दिन जूझा ॥

यस्मिन् दिने राजा श्ल्याः वधः अभवत्।

ਕਉਰਉ ਹਾਰ ਤਵਨ ਤੇ ਸੂਝਾ ॥
कउरउ हार तवन ते सूझा ॥

यस्मिन् दिने राजा सल्यः युद्धे मृतः, तस्मिन् दिने कौरवाः स्वस्य आसन्नपराजयं अनुभवन्ति स्म ।

ਜੂਝਤ ਸਲ ਭਇਓ ਅਸਤਾਮਾ ॥
जूझत सल भइओ असतामा ॥

अश्वस्थमः (पञ्चमः सेनापतिः) श्ल्यां युद्धं कृत्वा (अनन्तरं) अभवत्।

ਕੂਟਿਓ ਕੋਟ ਕਟਕੁ ਇਕ ਜਾਮਾ ॥੧॥੨੧੬॥
कूटिओ कोट कटकु इक जामा ॥१॥२१६॥

यदा सल्यः मृतः, तदा अश्वथमः सेनापतिः भवति, सः एकां प्रहरं यावत् कोटिबलानि प्रचण्डतया ताडयति स्म।१।२१६।

ਧ੍ਰਿਸਟ ਦੋਨੁ ਮਾਰਿਓ ਅਤਿਰਥੀ ॥
ध्रिसट दोनु मारिओ अतिरथी ॥

(सः) महायज्ञं (अति रथिं) धृष्टद्युमनं जघान

ਪਾਡਵ ਸੈਨ ਭਲੇ ਕਰਿ ਮਥੀ ॥
पाडव सैन भले करि मथी ॥

धृतद्युम्नं निपुणं सारथिं हत्वा, पाण्डवबलं सुन्दरं मर्दितवान्।

ਪਾਡਵ ਕੇ ਪਾਚੋ ਸੁਤ ਮਾਰੇ ॥
पाडव के पाचो सुत मारे ॥

पाण्डवानां पञ्च पुत्राः हताः |

ਦੁਆਪੁਰ ਮੈ ਬਡ ਕੀਨ ਅਖਾਰੇ ॥੨॥੨੧੭॥
दुआपुर मै बड कीन अखारे ॥२॥२१७॥

पाण्डवपुत्रान्पञ्च जघान, द्वापरयुगे सुमहान् युद्धान्।२।२१७।।

ਕਉਰਉ ਰਾਜ ਕੀਓ ਤਬ ਜੁਧਾ ॥
कउरउ राज कीओ तब जुधा ॥

तदा दुर्योधनः (कौरौ राजः) अतीव क्रुद्धः अभवत्

ਭੀਮ ਸੰਗਿ ਹੁਇ ਕੈ ਅਤਿ ਕ੍ਰੁਧਾ ॥
भीम संगि हुइ कै अति क्रुधा ॥

अथ दुर्योधनः कौरवराजः युद्धं भीमस्य विरुद्धं महाक्रोधः।

ਜੁਧ ਕਰਤ ਕਬਹੂ ਨਹੀ ਹਾਰਾ ॥
जुध करत कबहू नही हारा ॥

(दुर्योधनः) युद्धे कदापि न पराजितः,

ਕਾਲ ਬਲੀ ਤਿਹ ਆਨ ਸੰਘਾਰਾ ॥੩॥੨੧੮॥
काल बली तिह आन संघारा ॥३॥२१८॥

युद्धे न पराजितः कदाचन, किन्तु महामृत्युः आगत्य तं जघान।।३।२१८।।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਤਹਾ ਭੀਮ ਕੁਰਰਾਜ ਸਿਉ ਜੁਧ ਮਚਿਓ ॥
तहा भीम कुरराज सिउ जुध मचिओ ॥

तत्र भीमेन दुर्योधनस्य घोरं युद्धं प्रारब्धम् ।

ਛੁਟੀ ਬ੍ਰਹਮ ਤਾਰੀ ਮਹਾ ਰੁਦ੍ਰ ਨਚਿਓ ॥
छुटी ब्रहम तारी महा रुद्र नचिओ ॥

यस्मात् शिवध्यानं भग्नं स महादेवाः नृत्यं प्रारब्धाः।

ਉਠੈ ਸਬਦ ਨਿਰਘਾਤ ਆਘਾਤ ਬੀਰੰ ॥
उठै सबद निरघात आघात बीरं ॥

योद्धानां प्रहारात् घोरः शब्दः उत्पन्नः

ਭਏ ਰੁੰਡ ਮੁੰਡੰ ਤਣੰ ਤਛ ਤੀਰੰ ॥੧॥੨੧੯॥
भए रुंड मुंडं तणं तछ तीरं ॥१॥२१९॥

बाणविभिन्नशरीराः शिरसा विच्छिन्नाः शिराः कण्डेभ्यः विच्छिन्नाः।।१।२१९।।

ਗਿਰੇ ਬੀਰ ਏਕੰ ਅਨੇਕੰ ਪ੍ਰਕਾਰੰ ॥
गिरे बीर एकं अनेकं प्रकारं ॥

नानाप्रकारेण युद्धं कुर्वन्तः क्षेत्रे बहवः योद्धाः पतिताः

ਗਿਰੇ ਅਧ ਅਧੰ ਛੁਧੰ ਸਸਤ੍ਰ ਧਾਰੰ ॥
गिरे अध अधं छुधं ससत्र धारं ॥

शस्त्रस्य तीक्ष्णधारेषु क्षुधार्ताः बहवः अर्धभागे पतिताः आसन् ।

ਕਟੇ ਕਉਰਵੰ ਦੁਰ ਸਿੰਦੂਰ ਖੇਤੰ ॥
कटे कउरवं दुर सिंदूर खेतं ॥

कौरवानां मत्तगजाः क्षेत्रे छिन्नाः आसन्।

ਨਚੇ ਗਿਧ ਆਵਧ ਸਾਵੰਤ ਖੇਤੰ ॥੨॥੨੨੦॥
नचे गिध आवध सावंत खेतं ॥२॥२२०॥

क्षेत्रे शस्त्राणि शूरान् दृष्ट्वा गृध्राः प्रसन्नाः आसन्।2.220।

ਬਲੀ ਮੰਡਲਾਕਾਰ ਜੂਝੈ ਬਿਰਾਜੈ ॥
बली मंडलाकार जूझै बिराजै ॥

योद्धवः युद्धक्षेत्रे परिवेष्टनेषु युद्धं कुर्वन्ति स्म ।

ਹਸੈ ਗਰਜ ਠੋਕੈ ਭੁਜਾ ਹਰ ਦੁ ਗਾਜੈ ॥
हसै गरज ठोकै भुजा हर दु गाजै ॥

ते हसन्ति स्म, गर्जन्ति स्म, बाहून् आलिङ्गयन्ति स्म, ते उभयतः आव्हानं कुर्वन्ति स्म।

ਦਿਖਾਵੇ ਬਲੀ ਮੰਡਲਾਕਾਰ ਥਾਨੈ ॥
दिखावे बली मंडलाकार थानै ॥

स्थित्वा परिवेष्टनेषु शौर्यस्य पराक्रमं दर्शयन्तः आसन्।

ਉਭਾਰੈ ਭੁਜਾ ਅਉ ਫਟਾਕੈ ਗਜਾਨੈ ॥੩॥੨੨੧॥
उभारै भुजा अउ फटाकै गजानै ॥३॥२२१॥

गदाप्रहारैर्घोरध्वनिं जनयन्तः बाहून् ॥३.२२१॥

ਸੁਭੇ ਸਵਰਨ ਕੇ ਪਤ੍ਰ ਬਾਧੇ ਗਜਾ ਮੈ ॥
सुभे सवरन के पत्र बाधे गजा मै ॥

गदां आच्छादयन्तः सुवर्णपत्राणि भव्यरूपेण दृश्यन्ते स्म ।

ਭਈ ਅਗਨਿ ਸੋਭਾ ਲਖੀ ਕੈ ਧੁਜਾ ਮੈ ॥
भई अगनि सोभा लखी कै धुजा मै ॥

तेषां महिमा तेषां शिखरेषु अग्निज्वलनं प्रदर्शयति स्म ।

ਭਿੜਾ ਮੈ ਭ੍ਰਮੈ ਮੰਡਲਾਕਾਰ ਬਾਹੈ ॥
भिड़ा मै भ्रमै मंडलाकार बाहै ॥

क्षेत्रे चरन्तः योद्धवः चक्रं परिभ्रमन्ति स्म ।

ਅਪੋ ਆਪ ਸੈ ਨੇਕਿ ਘਾਇੰ ਸਰਾਹੈ ॥੪॥੨੨੨॥
अपो आप सै नेकि घाइं सराहै ॥४॥२२२॥

पार्श्वस्थान् गभीरव्रणान् प्रशंसन् ॥४.२२२॥

ਤਹਾ ਭੀਮ ਭਾਰੀ ਭੁਜਾ ਸਸਤ੍ਰ ਬਾਹੈ ॥
तहा भीम भारी भुजा ससत्र बाहै ॥

तत्र महायोद्धा भीमः बाहुभ्यां शस्त्राणि प्रयुञ्जते |

ਭਲੀ ਭਾਤਿ ਕੈ ਕੈ ਭਲੇ ਸੈਨ ਗਾਹੈ ॥
भली भाति कै कै भले सैन गाहै ॥

सः सेनाः सुन्दरं पदाति स्म।

ਉਤੈ ਕਉਰਪਾਲੰ ਧਰੈ ਛਤ੍ਰ ਧਰਮੰ ॥
उतै कउरपालं धरै छत्र धरमं ॥

परे तु युधिष्ठरः क्षत्रियानुशासनेन बद्धः ।

ਕਰੈ ਚਿਤ ਪਾਵਿਤ੍ਰ ਬਾਚਿਤ੍ਰ ਕਰਮੰ ॥੫॥੨੨੩॥
करै चित पावित्र बाचित्र करमं ॥५॥२२३॥

अद्भुतानि च पुण्यानि कर्माणि कुर्वन् आसीत्।5.223।

ਸਭੈ ਬਾਜੁਵੰਦੰ ਛਕੈ ਭੂਪਨਾਣੰ ॥
सभै बाजुवंदं छकै भूपनाणं ॥

सर्वे बाहुलङ्कारैः सुरुचिपूर्णाः दृश्यन्ते स्म ।

ਲਸੈ ਮੁਤਕਾ ਚਾਰ ਦੁਮਲਿਅੰ ਹਾਣੰ ॥
लसै मुतका चार दुमलिअं हाणं ॥

तेषां रत्नहाराः स्फुरन्ति स्म, तेषां पगडयः समानयुगस्य योद्धानां शिरसि ललिताः दृश्यन्ते स्म ।

ਦੋਊ ਮੀਰ ਧੀਰੰ ਦੋਊ ਪਰਮ ਓਜੰ ॥
दोऊ मीर धीरं दोऊ परम ओजं ॥

उभौ मुख्यौ महाबलस्य, संयमस्य च पुरुषौ आस्ताम्।

ਦੋਊ ਮਾਨਧਾਤਾ ਮਹੀਪੰ ਕਿ ਭੋਜੰ ॥੬॥੨੨੪॥
दोऊ मानधाता महीपं कि भोजं ॥६॥२२४॥

उभौ राजा मान्धतः राजा वा भोज.६।२२४।

ਦੋਊ ਬੀਰ ਬਾਨਾ ਬਧੈ ਅਧ ਅਧੰ ॥
दोऊ बीर बाना बधै अध अधं ॥

उभौ योद्धौ स्वस्य विदारणदण्डान् कठिनं कृतवन्तौ आस्ताम् ।

ਦੋਊ ਸਸਤ੍ਰ ਧਾਰੀ ਮਹਾ ਜੁਧ ਕ੍ਰੁਧੰ ॥
दोऊ ससत्र धारी महा जुध क्रुधं ॥

उभौ शस्त्रधारिणौ योद्धौ महाक्रोधेन युद्धं कर्तुं प्रवृत्तौ ।

ਦੋਊ ਕ੍ਰੂਰ ਕਰਮੰ ਦੋਊ ਜਾਨ ਬਾਹੰ ॥
दोऊ क्रूर करमं दोऊ जान बाहं ॥

उभौ हिंसकर्मवीरौ दीर्घबाहुौ देववत् |

ਦੋਊ ਹਦਿ ਹਿੰਦੂਨ ਸਾਹਾਨ ਸਾਹੰ ॥੭॥੨੨੫॥
दोऊ हदि हिंदून साहान साहं ॥७॥२२५॥

उभौ हिन्दुधर्मस्य असाधारणज्ञानयुक्तौ महाराजौ आस्ताम्।७।२२५।

ਦੋਊ ਸਸਤ੍ਰ ਧਾਰੰ ਦੋਊ ਪਰਮ ਦਾਨੰ ॥
दोऊ ससत्र धारं दोऊ परम दानं ॥

उभौ अपि शस्त्रधारकौ, परमदाता च आस्ताम् ।

ਦੋਊ ਢਾਲ ਢੀਚਾਲ ਹਿੰਦੂ ਹਿੰਦਾਨੰ ॥
दोऊ ढाल ढीचाल हिंदू हिंदानं ॥

उभौ भारतीयौ, कवचैः आत्मरक्षणं कर्तुं समर्थौ च आस्ताम् ।