श्री दसम् ग्रन्थः

पुटः - 322


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਮੈ ਭਲੈ ਇਕ ਘਾਤ ਸਿਉ ਹ੍ਵੈ ਇਕਤ੍ਰ ਸਭ ਬਾਲ ॥
समै भलै इक घात सिउ ह्वै इकत्र सभ बाल ॥

एकदा शुभे काले सर्वे गोपीः समागताः |

ਅੰਗ ਸਭੈ ਗਿਨਨੈ ਲਗੀ ਕਰਿ ਕੈ ਬਾਤ ਰਸਾਲ ॥੨੯੧॥
अंग सभै गिननै लगी करि कै बात रसाल ॥२९१॥

एकदा सर्वा कन्या (गोपी) मधुरं जल्पन्तः कृष्णस्य नानाङ्गानाम् वर्णनं कर्तुं आरब्धवन्तः।२९१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੋਊ ਕਹੈ ਹਰਿ ਕੋ ਮੁਖ ਸੁੰਦਰ ਕੋਊ ਕਹੈ ਸੁਭ ਨਾਕ ਬਨਿਯੋ ਹੈ ॥
कोऊ कहै हरि को मुख सुंदर कोऊ कहै सुभ नाक बनियो है ॥

कश्चित् वदति यत् कृष्णस्य मुखं मोहकं भवति कश्चित् वदति यत् कृष्णस्य नासिका विस्मयम् अस्ति

ਕੋਊ ਕਹੈ ਕਟਿ ਕੇਹਰਿ ਸੀ ਤਨ ਕੰਚਨ ਸੋ ਰਿਝਿ ਕਾਹੂ ਗਨਿਯੋ ਹੈ ॥
कोऊ कहै कटि केहरि सी तन कंचन सो रिझि काहू गनियो है ॥

कश्चित् प्रीत्या वदति कृष्णस्य कटिसिंहवत् कश्चित् कृष्णस्य शरीरं सुवर्णमयम् इति वदन्ति

ਨੈਨ ਕੁਰੰਗ ਸੇ ਕੋਊ ਗਨੈ ਜਸੁ ਤਾ ਛਬਿ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨਿਯੋ ਹੈ ॥
नैन कुरंग से कोऊ गनै जसु ता छबि को कबि स्याम भनियो है ॥

कोइ (कृष्णस्य) नन् मृग इव गण्यते। श्याम कविः तां सौन्दर्यं वर्णयति

ਲੋਗਨ ਮੈ ਜਿਮ ਜੀਵ ਬਨਿਯੋ ਤਿਨ ਕੇ ਤਨ ਮੈ ਤਿਮ ਕਾਨ੍ਰਹ ਮਨਿਯੋ ਹੈ ॥੨੯੨॥
लोगन मै जिम जीव बनियो तिन के तन मै तिम कान्रह मनियो है ॥२९२॥

कश्चित् नेत्रेभ्यः डो उपमा ददाति कविः श्यामः कथयति यत् मनुष्यस्य शरीरेषु व्याप्त आत्मा इव कृष्णः सर्वेषां गोपीनां मनसि व्याप्तः।२९२।

ਕਾਨ੍ਰਹ ਕੋ ਪੇਖਿ ਕਲਾਨਿਧਿ ਸੌ ਮੁਖ ਰੀਝ ਰਹੀ ਸਭ ਹੀ ਬ੍ਰਿਜ ਬਾਰਾ ॥
कान्रह को पेखि कलानिधि सौ मुख रीझ रही सभ ही ब्रिज बारा ॥

कृष्णस्य चन्द्रवत् मुखं दृष्ट्वा सर्वे ब्रजकन्याः प्रसन्नाः भवन्ति

ਮੋਹਿ ਰਹੇ ਭਗਵਾਨ ਉਤੇ ਇਨਹੂੰ ਦੁਰਗਾ ਬਰੁ ਚੇਟਕ ਡਾਰਾ ॥
मोहि रहे भगवान उते इनहूं दुरगा बरु चेटक डारा ॥

अस्मिन् पार्श्वे कृष्णः सर्वगोपीभिः प्रलोभितः अस्ति, अस्मिन् परे पार्श्वे दुर्गाप्रदत्तवरणात् गोपीः अधीरतां अनुभवन्ति

ਕਾਨਿ ਟਿਕੈ ਗ੍ਰਿਹ ਅਉਰ ਬਿਖੈ ਤਿਹ ਕੋ ਅਤਿ ਹੀ ਜਸੁ ਸ੍ਯਾਮ ਉਚਾਰਾ ॥
कानि टिकै ग्रिह अउर बिखै तिह को अति ही जसु स्याम उचारा ॥

(यद्यपि) कर्णः अन्यस्मिन् गृहे अवलम्बते। कविः श्यामः तं श्रेष्ठं यशं एवं अवगतवान्

ਜੀਵ ਇਕਤ੍ਰ ਰਹੈ ਤਿਨ ਕੋ ਇਮ ਟੂਟ ਗਏ ਜਿਉ ਮ੍ਰਿਨਾਲ ਕੀ ਤਾਰਾ ॥੨੯੩॥
जीव इकत्र रहै तिन को इम टूट गए जिउ म्रिनाल की तारा ॥२९३॥

गोपीनां अधीरतां वर्धयितुं किञ्चित्कालं अन्यस्मिन् गृहे तिष्ठति, ततः सर्वेषां गोपीनां हृदयं कमलस्य नलिकां ताराणां सुलभं स्फुरणमिव स्फुटितम्।२९३।

ਨੇਹੁ ਲਗਿਯੋ ਇਨ ਕੋ ਹਰਿ ਸੌ ਅਰੁ ਨੇਹੁ ਲਗਿਯੋ ਹਰਿ ਕੋ ਇਨ ਨਾਰੇ ॥
नेहु लगियो इन को हरि सौ अरु नेहु लगियो हरि को इन नारे ॥

कृष्णगोपीयोः परस्परं प्रेम वर्धमानम् आसीत्

ਚੈਨ ਪਰੈ ਦੁਹ ਕੋ ਨਹਿ ਦ੍ਵੈ ਪਲ ਨ੍ਰਹਾਵਨ ਜਾਵਤ ਹੋਤ ਸਵਾਰੇ ॥
चैन परै दुह को नहि द्वै पल न्रहावन जावत होत सवारे ॥

उभयपक्षः चञ्चलः भवति, अनेकवारं स्नानार्थं गच्छति च

ਸ੍ਯਾਮ ਭਏ ਭਗਵਾਨ ਇਨੈ ਬਸਿ ਦੈਤਨ ਕੇ ਜਿਹ ਤੇ ਦਲ ਹਾਰੇ ॥
स्याम भए भगवान इनै बसि दैतन के जिह ते दल हारे ॥

पूर्वं राक्षसबलान् जित्वा कृष्णोऽधुना गोपीवशमागतः

ਖੇਲ ਦਿਖਾਵਤ ਹੈ ਜਗ ਕੌ ਦਿਨ ਥੋਰਨ ਮੈ ਅਬ ਕੰਸ ਪਛਾਰੇ ॥੨੯੪॥
खेल दिखावत है जग कौ दिन थोरन मै अब कंस पछारे ॥२९४॥

अधुना जगति स्वस्य कामुकक्रीडां प्रदर्शयति, कतिपयेभ्यः दिनेभ्यः अनन्तरं सः कान्साम् अपास्यति।२९४।

ਉਤ ਜਾਗਤ ਸ੍ਯਾਮ ਇਤੈ ਗੁਪੀਆ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਹਿਤ ਕੈ ਸੰਗਿ ਤਾ ਕੇ ॥
उत जागत स्याम इतै गुपीआ कबि स्याम कहै हित कै संगि ता के ॥

श्याम कवयः वदन्ति, तत्र कृष्णः जागर्ति अत्र च गोपीः (जाग्रन्ति) तस्य रुचिकराः।

ਰੀਝ ਰਹੀ ਤਿਹ ਪੈ ਸਭ ਹੀ ਪਿਖਿ ਨੈਨਨ ਸੋ ਫੁਨਿ ਕਾਨ੍ਰਹਰ ਬਾਕੇ ॥
रीझ रही तिह पै सभ ही पिखि नैनन सो फुनि कान्रहर बाके ॥

कविः श्यामः कथयति यत् एकतः गोपीः जागृताः सन्ति अपरतः कृष्णः रात्रौ निद्रायाः निमिषं न प्राप्नोति, ते नेत्रेण कृष्णं दृष्ट्वा प्रसन्नाः भवन्ति

ਪ੍ਰੇਮ ਛਕੀ ਨ ਪਰੈ ਇਨ ਕੋ ਕਲਿ ਕਾਮ ਬਢਿਯੋ ਅਤਿ ਹੀ ਤਨ ਵਾ ਕੇ ॥
प्रेम छकी न परै इन को कलि काम बढियो अति ही तन वा के ॥

न केवलं प्रेम्णा तृप्ताः कामः वर्धमानः शरीरे

ਖੇਲਹਿ ਪ੍ਰਾਤਹਿ ਕਾਲ ਭਏ ਹਮ ਨਾਹਿ ਲਖੈ ਹਮ ਕੈ ਜਨ ਗਾ ਕੇ ॥੨੯੫॥
खेलहि प्रातहि काल भए हम नाहि लखै हम कै जन गा के ॥२९५॥

कृष्णेन क्रीडन्तोऽहं प्रभातम् न चेतनाः ॥२९५॥

ਪ੍ਰਾਤ ਭਯੋ ਚੁਹਲਾਤ ਚਿਰੀ ਜਲਜਾਤ ਖਿਰੇ ਬਨ ਗਾਇ ਛਿਰਾਨੀ ॥
प्रात भयो चुहलात चिरी जलजात खिरे बन गाइ छिरानी ॥

दिनं प्रभातम्, शृगालाः च कूजन्ति स्म

ਗੋਪ ਜਗੇ ਪਤਿ ਗੋਪ ਜਗਿਯੋ ਕਬਿ ਸ੍ਯਾਮ ਜਗੀ ਅਰੁ ਗੋਪਨਿ ਰਾਨੀ ॥
गोप जगे पति गोप जगियो कबि स्याम जगी अरु गोपनि रानी ॥

गावः वने वाहिताः गोपाः जागरिताः, नन्दः जागृतः अद माता यशोदा अपि जागरितः अस्ति

ਜਾਗ ਉਠੇ ਤਬ ਹੀ ਕਰੁਨਾਨਿਧਿ ਜਾਗਿ ਉਠਿਯੋ ਮੁਸਲੀਧਰ ਮਾਨੀ ॥
जाग उठे तब ही करुनानिधि जागि उठियो मुसलीधर मानी ॥

कृष्णोऽपि प्रबुद्धो बलरामोऽपि प्रबुद्धः |

ਗੋਪ ਗਏ ਉਤ ਨ੍ਰਹਾਨ ਕਰੈ ਇਤ ਕਾਨ੍ਰਹ ਚਲੇ ਗੁਪੀਆ ਨਿਜਕਾਨੀ ॥੨੯੬॥
गोप गए उत न्रहान करै इत कान्रह चले गुपीआ निजकानी ॥२९६॥

तस्मिन् पार्श्वे गोपाः स्नातुं गच्छन्ति स्म, अस्मिन् पार्श्वे कृष्णः गोपीं गतः।२९६।

ਬਾਤ ਕਹੈ ਰਸ ਕੀ ਹਸ ਕੈ ਨਹਿ ਅਉਰ ਕਥਾ ਰਸ ਕੀ ਕੋਊ ਭਾਖੈ ॥
बात कहै रस की हस कै नहि अउर कथा रस की कोऊ भाखै ॥

गोपीः स्मितं कृत्वा प्रेम्णः वार्तालापेषु व्यस्ताः सन्ति

ਚੰਚਲ ਸ੍ਰੀਪਤਿ ਕੇ ਅਪੁਨੇ ਦ੍ਰਿਗ ਮੋਹਿ ਤਿਨੈ ਬਤੀਆ ਇਹ ਆਖੈ ॥
चंचल स्रीपति के अपुने द्रिग मोहि तिनै बतीआ इह आखै ॥

चपलं कृष्णं चपलं चक्षुषा गोपीः एवं वदन्ति

ਬਾਤ ਨ ਜਾਨਤ ਹੋ ਰਸ ਕੀ ਰਸ ਜਾਨਤ ਸੋ ਨਰ ਜੋ ਰਸ ਗਾਖੈ ॥
बात न जानत हो रस की रस जानत सो नर जो रस गाखै ॥

अन्यस्य विषये किमपि न जानीमः, किन्तु एतावता अवश्यमेव अस्माकं ज्ञायते यत् सः रसं पिबन् केवलं रसस्य मूल्यं जानाति

ਪ੍ਰੀਤਿ ਪੜੈ ਕਰਿ ਪ੍ਰੀਤਿ ਕੜੈ ਰਸ ਰੀਤਿਨ ਚੀਤ ਸੁਨੋ ਸੋਈ ਚਾਖੈ ॥੨੯੭॥
प्रीति पड़ै करि प्रीति कड़ै रस रीतिन चीत सुनो सोई चाखै ॥२९७॥

प्रेम्णः गभीरता तदा एव आगच्छति यदा प्रेम्णि पतति, सारस्य विषये कथने आनन्दं अनुभवति।२९७।

ਗੋਪੀ ਬਾਚ ਕਾਨ੍ਰਹ ਸੋ ॥
गोपी बाच कान्रह सो ॥

कृष्णमुद्दिश्य गोपीनां वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੀਤ ਕਹੋ ਰਸ ਰੀਤਿ ਸਬੈ ਹਮ ਪ੍ਰੀਤਿ ਭਈ ਸੁਨਬੇ ਬਤੀਆ ਕੀ ॥
मीत कहो रस रीति सबै हम प्रीति भई सुनबे बतीआ की ॥

हे मित्र ! वयं सारस्य विषये श्रोतुं गतवन्तः

ਅਉਰ ਭਈ ਤੁਹਿ ਦੇਖਨਿ ਕੀ ਤੁਮ ਪ੍ਰੀਤਿ ਭਈ ਹਮਰੀ ਛਤੀਆ ਕੀ ॥
अउर भई तुहि देखनि की तुम प्रीति भई हमरी छतीआ की ॥

वयं भवन्तं द्रष्टुम् इच्छामः तस्य सारस्य साक्षात्कारस्य गुणं अस्मान् अवगन्तुं कुरु तथा च भवन्तः अस्माकं स्तनयोः स्तनौष्ठं प्रेम्णा पश्यन्ति

ਰੀਝਿ ਲਗੀ ਕਹਨੇ ਮੁਖ ਤੇ ਹਸਿ ਸੁੰਦਰ ਬਾਤ ਇਸੀ ਗਤੀਆ ਕੀ ॥
रीझि लगी कहने मुख ते हसि सुंदर बात इसी गतीआ की ॥

ते तादृशानि कार्याणि स्मितमुखेन सुखेन कुर्वन्ति।

ਨੇਹ ਲਗਿਯੋ ਹਰਿ ਸੋ ਭਈ ਮੋਛਨ ਹੋਤਿ ਇਤੀ ਗਤਿ ਹੈ ਸੁ ਤ੍ਰੀਆ ਕੀ ॥੨੯੮॥
नेह लगियो हरि सो भई मोछन होति इती गति है सु त्रीआ की ॥२९८॥

गोपीः कृष्णेन सह तादृशानि वचनानि वदन्ति तथा च तादृशी स्थितिः तासां स्त्रियः कृष्णप्रेमेण अचेतनरूपाः भवन्ति।२९८।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਕੰਧ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਚੀਰ ਹਰਨ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री दसम सकंध बचित्र नाटक ग्रंथे क्रिसनावतारे चीर हरन धिआइ समापतं ॥

बछित्तर नाटके कृष्ण अवतार (दशम स्कन्ध आधारित) वस्त्रचोरी शीर्षक अध्याय समाप्त।

ਅਥ ਬਿਪਨ ਗ੍ਰਿਹ ਗੋਪ ਪਠੈਬੋ ॥
अथ बिपन ग्रिह गोप पठैबो ॥

अधुना भूतानि ब्राह्मणगृहेषु गोपप्रेषणविषये वर्णनम्

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕੈ ਕ੍ਰੀੜਾ ਇਨ ਸੋ ਕ੍ਰਿਸਨ ਕੈ ਜਮੁਨਾ ਇਸਨਾਨੁ ॥
कै क्रीड़ा इन सो क्रिसन कै जमुना इसनानु ॥

तेषां (गोपीभिः) क्रीडायाः जम्ने स्नानेन च

ਬਹੁਰ ਸ੍ਯਾਮ ਬਨ ਕੋ ਗਏ ਗਊ ਸੁ ਤ੍ਰਿਨਨ ਚਰਾਨ ॥੨੯੯॥
बहुर स्याम बन को गए गऊ सु त्रिनन चरान ॥२९९॥

गोपीभिः सह कामुकक्रीडां कृत्वा स्नानं कृत्वा कृष्णः गां चरितुं वनम् अगच्छत्।।२९९।

ਕ੍ਰਿਸਨ ਸਰਾਹਤ ਤਰਨ ਕੋ ਬਨ ਮੈ ਆਗੇ ਗਏ ॥
क्रिसन सराहत तरन को बन मै आगे गए ॥

कृष्णः बृचान् अभिवादयन् अग्रे गच्छति,

ਸੰਗ ਗ੍ਵਾਰ ਜੇਤੇ ਹੁਤੇ ਤੇ ਸਭ ਭੂਖਿ ਭਏ ॥੩੦੦॥
संग ग्वार जेते हुते ते सभ भूखि भए ॥३००॥

स्तुवन् सुन्दरीः कृष्णः अग्रे गतः गोपबालकाः क्षुधार्ताः अभवन्।३००।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪਤ੍ਰ ਭਲੇ ਤਿਨ ਕੇ ਸੁਭ ਫੂਲ ਭਲੇ ਫਲ ਹੈ ਸੁਭ ਸੋਭ ਸੁਹਾਈ ॥
पत्र भले तिन के सुभ फूल भले फल है सुभ सोभ सुहाई ॥

तेषां वृक्षाणां पत्राणि साधु, .

ਭੂਖ ਲਗੇ ਘਰ ਕੋ ਉਮਗੇ ਪੈ ਬਿਰਾਜਨ ਕੋ ਸੁਖਦਾ ਪਰਛਾਈ ॥
भूख लगे घर को उमगे पै बिराजन को सुखदा परछाई ॥

तेषां पुष्पाणि फलानि च छाया च सर्वे गृहागमनसमये उत्तमाः,

ਕਾਨ੍ਰਹ ਤਰੈ ਤਿਹ ਕੇ ਮੁਰਲੀ ਗਹਿ ਕੈ ਕਰ ਮੋ ਮੁਖ ਸਾਥ ਬਜਾਈ ॥
कान्रह तरै तिह के मुरली गहि कै कर मो मुख साथ बजाई ॥

तेषां वृक्षाणाम् अधः कृष्णः वेणुना वादयति स्म

ਠਾਢਿ ਰਹਿਯੋ ਸੁਨਿ ਪਉਨ ਘਰੀ ਇਕ ਥਕਤ ਰਹੀ ਜਮੁਨਾ ਉਰਝਾਈ ॥੩੦੧॥
ठाढि रहियो सुनि पउन घरी इक थकत रही जमुना उरझाई ॥३०१॥

तस्य वेणुस्वरं श्रुत्वा वायुः किञ्चित्कालं यावत् निवर्तते इव यमुना अपि संलग्नः अभवत्।३०१।

ਮਾਲਸਿਰੀ ਅਰੁ ਜੈਤਸਿਰੀ ਸੁਭ ਸਾਰੰਗ ਬਾਜਤ ਹੈ ਅਰੁ ਗਉਰੀ ॥
मालसिरी अरु जैतसिरी सुभ सारंग बाजत है अरु गउरी ॥

(बांसुरी) मलासिरी, जयसिरी, सारंग, गौरी राग वाद्यते।

ਸੋਰਠਿ ਸੁਧ ਮਲਾਰ ਬਿਲਾਵਲ ਮੀਠੀ ਹੈ ਅੰਮ੍ਰਿਤ ਤੇ ਨਹ ਕਉਰੀ ॥
सोरठि सुध मलार बिलावल मीठी है अंम्रित ते नह कउरी ॥

कृष्णः स्वस्य वेणुना मालश्री, जैत्श्री, सारंग, गौरी, सोरथ, शुद्ध मल्हार इत्यादीन् सङ्गीतगुणान्, अमृतवत् मधुरं बिलावलं च वादयति