दोहरा
एकदा शुभे काले सर्वे गोपीः समागताः |
एकदा सर्वा कन्या (गोपी) मधुरं जल्पन्तः कृष्णस्य नानाङ्गानाम् वर्णनं कर्तुं आरब्धवन्तः।२९१।
स्वय्या
कश्चित् वदति यत् कृष्णस्य मुखं मोहकं भवति कश्चित् वदति यत् कृष्णस्य नासिका विस्मयम् अस्ति
कश्चित् प्रीत्या वदति कृष्णस्य कटिसिंहवत् कश्चित् कृष्णस्य शरीरं सुवर्णमयम् इति वदन्ति
कोइ (कृष्णस्य) नन् मृग इव गण्यते। श्याम कविः तां सौन्दर्यं वर्णयति
कश्चित् नेत्रेभ्यः डो उपमा ददाति कविः श्यामः कथयति यत् मनुष्यस्य शरीरेषु व्याप्त आत्मा इव कृष्णः सर्वेषां गोपीनां मनसि व्याप्तः।२९२।
कृष्णस्य चन्द्रवत् मुखं दृष्ट्वा सर्वे ब्रजकन्याः प्रसन्नाः भवन्ति
अस्मिन् पार्श्वे कृष्णः सर्वगोपीभिः प्रलोभितः अस्ति, अस्मिन् परे पार्श्वे दुर्गाप्रदत्तवरणात् गोपीः अधीरतां अनुभवन्ति
(यद्यपि) कर्णः अन्यस्मिन् गृहे अवलम्बते। कविः श्यामः तं श्रेष्ठं यशं एवं अवगतवान्
गोपीनां अधीरतां वर्धयितुं किञ्चित्कालं अन्यस्मिन् गृहे तिष्ठति, ततः सर्वेषां गोपीनां हृदयं कमलस्य नलिकां ताराणां सुलभं स्फुरणमिव स्फुटितम्।२९३।
कृष्णगोपीयोः परस्परं प्रेम वर्धमानम् आसीत्
उभयपक्षः चञ्चलः भवति, अनेकवारं स्नानार्थं गच्छति च
पूर्वं राक्षसबलान् जित्वा कृष्णोऽधुना गोपीवशमागतः
अधुना जगति स्वस्य कामुकक्रीडां प्रदर्शयति, कतिपयेभ्यः दिनेभ्यः अनन्तरं सः कान्साम् अपास्यति।२९४।
श्याम कवयः वदन्ति, तत्र कृष्णः जागर्ति अत्र च गोपीः (जाग्रन्ति) तस्य रुचिकराः।
कविः श्यामः कथयति यत् एकतः गोपीः जागृताः सन्ति अपरतः कृष्णः रात्रौ निद्रायाः निमिषं न प्राप्नोति, ते नेत्रेण कृष्णं दृष्ट्वा प्रसन्नाः भवन्ति
न केवलं प्रेम्णा तृप्ताः कामः वर्धमानः शरीरे
कृष्णेन क्रीडन्तोऽहं प्रभातम् न चेतनाः ॥२९५॥
दिनं प्रभातम्, शृगालाः च कूजन्ति स्म
गावः वने वाहिताः गोपाः जागरिताः, नन्दः जागृतः अद माता यशोदा अपि जागरितः अस्ति
कृष्णोऽपि प्रबुद्धो बलरामोऽपि प्रबुद्धः |
तस्मिन् पार्श्वे गोपाः स्नातुं गच्छन्ति स्म, अस्मिन् पार्श्वे कृष्णः गोपीं गतः।२९६।
गोपीः स्मितं कृत्वा प्रेम्णः वार्तालापेषु व्यस्ताः सन्ति
चपलं कृष्णं चपलं चक्षुषा गोपीः एवं वदन्ति
अन्यस्य विषये किमपि न जानीमः, किन्तु एतावता अवश्यमेव अस्माकं ज्ञायते यत् सः रसं पिबन् केवलं रसस्य मूल्यं जानाति
प्रेम्णः गभीरता तदा एव आगच्छति यदा प्रेम्णि पतति, सारस्य विषये कथने आनन्दं अनुभवति।२९७।
कृष्णमुद्दिश्य गोपीनां वाक्यम्-
स्वय्या
हे मित्र ! वयं सारस्य विषये श्रोतुं गतवन्तः
वयं भवन्तं द्रष्टुम् इच्छामः तस्य सारस्य साक्षात्कारस्य गुणं अस्मान् अवगन्तुं कुरु तथा च भवन्तः अस्माकं स्तनयोः स्तनौष्ठं प्रेम्णा पश्यन्ति
ते तादृशानि कार्याणि स्मितमुखेन सुखेन कुर्वन्ति।
गोपीः कृष्णेन सह तादृशानि वचनानि वदन्ति तथा च तादृशी स्थितिः तासां स्त्रियः कृष्णप्रेमेण अचेतनरूपाः भवन्ति।२९८।
बछित्तर नाटके कृष्ण अवतार (दशम स्कन्ध आधारित) वस्त्रचोरी शीर्षक अध्याय समाप्त।
अधुना भूतानि ब्राह्मणगृहेषु गोपप्रेषणविषये वर्णनम्
दोहरा
तेषां (गोपीभिः) क्रीडायाः जम्ने स्नानेन च
गोपीभिः सह कामुकक्रीडां कृत्वा स्नानं कृत्वा कृष्णः गां चरितुं वनम् अगच्छत्।।२९९।
कृष्णः बृचान् अभिवादयन् अग्रे गच्छति,
स्तुवन् सुन्दरीः कृष्णः अग्रे गतः गोपबालकाः क्षुधार्ताः अभवन्।३००।
स्वय्या
तेषां वृक्षाणां पत्राणि साधु, .
तेषां पुष्पाणि फलानि च छाया च सर्वे गृहागमनसमये उत्तमाः,
तेषां वृक्षाणाम् अधः कृष्णः वेणुना वादयति स्म
तस्य वेणुस्वरं श्रुत्वा वायुः किञ्चित्कालं यावत् निवर्तते इव यमुना अपि संलग्नः अभवत्।३०१।
(बांसुरी) मलासिरी, जयसिरी, सारंग, गौरी राग वाद्यते।
कृष्णः स्वस्य वेणुना मालश्री, जैत्श्री, सारंग, गौरी, सोरथ, शुद्ध मल्हार इत्यादीन् सङ्गीतगुणान्, अमृतवत् मधुरं बिलावलं च वादयति