श्री दसम् ग्रन्थः

पुटः - 1278


ਅਚਲ ਦੇਇ ਤਾ ਕੇ ਘਰ ਰਾਨੀ ॥
अचल देइ ता के घर रानी ॥

तस्य अचल् देइ नाम राज्ञी आसीत् ।

ਸੁੰਦਰਿ ਭਵਨ ਚਤ੍ਰਦਸ ਜਾਨੀ ॥੧॥
सुंदरि भवन चत्रदस जानी ॥१॥

चतुर्दशजनेषु सा सुन्दरी मन्तवती । १.

ਅਚਲ ਮਤੀ ਦੂਸਰ ਤਿਹ ਦਾਰਾ ॥
अचल मती दूसर तिह दारा ॥

अचल मतिः तस्य द्वितीया राज्ञी आसीत् ।

ਤਾ ਤੇ ਸੁੰਦਰਿ ਹੁਤੀ ਅਪਾਰਾ ॥
ता ते सुंदरि हुती अपारा ॥

यत् तस्मात् अधिकं सुन्दरम् आसीत् (प्रथमम्)।

ਤਾ ਸੌ ਨ੍ਰਿਪ ਕੋ ਨੇਹ ਅਪਾਰਾ ॥
ता सौ न्रिप को नेह अपारा ॥

तया सह राजा अतीव प्रेम्णा आसीत् ।

ਜਾਨਤ ਊਚ ਨੀਚ ਤਿਹ ਪ੍ਯਾਰਾ ॥੨॥
जानत ऊच नीच तिह प्यारा ॥२॥

धनिनः दरिद्राः च सर्वे तेषां प्रेम्णः अवगच्छन्ति स्म। २.

ਦੁਤਿਯ ਨਾਰਿ ਅਸ ਚਰਿਤ ਬਿਚਾਰਿਯੋ ॥
दुतिय नारि अस चरित बिचारियो ॥

द्वितीया (अर्थात् प्रथमा) राज्ञी एतत् चरित्रं कर्तुं विचारितवती

ਏਕ ਨਾਰਿ ਕੇ ਸਾਥ ਸਿਖਾਰਿਯੋ ॥
एक नारि के साथ सिखारियो ॥

एकां च स्त्रियं मिलित्वा उपदिष्टवान्।

ਤਾ ਕੋ ਭਰਿਯੋ ਦਰਬ ਸੌ ਧਾਮਾ ॥
ता को भरियो दरब सौ धामा ॥

धनेन स्वगृहं पूरितवान्।

ਜਾਨਤ ਅਵਰ ਨ ਦੂਜੀ ਬਾਮਾ ॥੩॥
जानत अवर न दूजी बामा ॥३॥

एतत् द्वितीयराज्ञ्या न ज्ञातम् आसीत् । ३.

ਜਬ ਸਭ ਅਰਧ ਰਾਤ੍ਰਿ ਸ੍ਵੈ ਜਾਹਿ ॥
जब सभ अरध रात्रि स्वै जाहि ॥

(राज्ञी तां स्त्रियं उपदिशति स्म) यदा सर्वे अर्धरात्रे निद्रां गच्छन्ति

ਜਾਗਤ ਰਹੈ ਏਕ ਜਨ ਨਾਹਿ ॥
जागत रहै एक जन नाहि ॥

न च एकः अपि जनः जागृतः तिष्ठति।

ਦੀਪ ਜਰਿਯੋ ਧੌਲਰ ਜਬ ਲਹਿਯਹੁ ॥
दीप जरियो धौलर जब लहियहु ॥

यदा त्वं प्रासादे दीपं प्रज्वलितं पश्यसि

ਤਬ ਤੁਮ ਅਸ ਰਾਜਾ ਸੌ ਕਹਿਯਹੁ ॥੪॥
तब तुम अस राजा सौ कहियहु ॥४॥

अथ राजानं एवं कथयतु। ४.

ਮਾਯਾ ਗਡੀ ਮੋਹਿ ਨ੍ਰਿਪ ਜਾਨੋ ॥
माया गडी मोहि न्रिप जानो ॥

हे राजन ! त्वं मां माया (पृथिव्यां) मन्यसे।

ਏਕ ਬਾਤ ਮੈ ਤੁਮੈ ਬਖਾਨੋ ॥
एक बात मै तुमै बखानो ॥

एकं वदामि

ਅਛਲਾ ਦੇ ਤ੍ਰਿਯ ਕੌ ਬਲਿ ਦੈ ਕੈ ॥
अछला दे त्रिय कौ बलि दै कै ॥

तद् अच्ला देइ स्त्री यज्ञेन

ਗ੍ਰਿਹ ਲੈ ਜਾਹਿ ਕਾਢਿ ਮੁਹਿ ਲੈ ਕੈ ॥੫॥
ग्रिह लै जाहि काढि मुहि लै कै ॥५॥

मां च (गुप्तं धनं) गृहं नेतुम्। ५.

ਅਛਲਾ ਦੇ ਜਬ ਹੀ ਸੁਨਿ ਪਾਯੋ ॥
अछला दे जब ही सुनि पायो ॥

अच्ला देई इति श्रुत्वा ।

ਉਲਟਿ ਭੇਦ ਤਿਹ ਤ੍ਰਿਯਹਿ ਸਿਖਾਯੋ ॥
उलटि भेद तिह त्रियहि सिखायो ॥

अतः (तां स्त्रियं आहूय) विपरीतम् व्याख्यातवान्।

ਏਕ ਬਾਤ ਮਾਗੇ ਮੁਹਿ ਦੇਹੁ ॥
एक बात मागे मुहि देहु ॥

वचनं याचस्व, मम कृते ददातु।

ਨ੍ਰਿਪ ਪਹਿ ਨਾਮ ਤਿਸੀ ਕਾ ਲੇਹੁ ॥੬॥
न्रिप पहि नाम तिसी का लेहु ॥६॥

तस्य नाम नृपं प्रति (मम स्थाने) गृहाण। ६.

ਪ੍ਰਥਮੈ ਅਧਿਕ ਦਰਬੁ ਤਿਹ ਦਿਯਾ ॥
प्रथमै अधिक दरबु तिह दिया ॥

प्रथमा (राज्ञी) तस्मै बहु धनं दत्तवती,

ਦੁਗਨੋ ਦਰਬ ਦੇਨ ਤਿਹ ਕਿਯਾ ॥
दुगनो दरब देन तिह किया ॥

परन्तु तस्य द्विगुणं मूल्यं दत्तम् ।

ਤਿਨ ਸਹੇਟ ਉਤ ਦੀਪ ਜਗਾਯੋ ॥
तिन सहेट उत दीप जगायो ॥

सः नियतस्थाने दीपं प्रज्वलितवान्

ਇਤਿ ਇਸਤ੍ਰੀ ਇਮਿ ਭਾਖਿ ਸੁਨਾਯੋ ॥੭॥
इति इसत्री इमि भाखि सुनायो ॥७॥

अत्र च सा महिला उच्चैः स्वरेण अवदत्।7.

ਹੇ ਨ੍ਰਿਪ ਮੁਹਿ ਮਾਯਾ ਤੁਮ ਜਾਨੋ ॥
हे न्रिप मुहि माया तुम जानो ॥

हे राजन ! त्वं मां जानासि माया।

ਬਿਕਟ ਕੇਤੁ ਕੀ ਗਡੀ ਪਛਾਨੋ ॥
बिकट केतु की गडी पछानो ॥

बिक्त केतु (राजा) दमनं विचार्यताम्।

ਅਪਨੀ ਇਸਤ੍ਰੀ ਕਹ ਬਲਿ ਦੈ ਕੈ ॥
अपनी इसत्री कह बलि दै कै ॥

भार्यां यज्ञेन

ਯਾ ਤੇ ਭਖਹੁ ਕਾਢਿ ਧਨ ਲੈ ਕੈ ॥੮॥
या ते भखहु काढि धन लै कै ॥८॥

इतः धनं च गृहीत्वा तस्य उपयोगं कुर्वन्तु।8.

ਰਾਨੀ ਸਾਥ ਜਹਾ ਨ੍ਰਿਪ ਸੋਯੋ ॥
रानी साथ जहा न्रिप सोयो ॥

यत्र राजा राज्ञ्या सह सुप्तवान् ।

ਅਰਧਿਕ ਰਾਤ੍ਰਿ ਬਚਨ ਤਹ ਹੋਯੋ ॥
अरधिक रात्रि बचन तह होयो ॥

मध्यरात्रौ शब्दः अभवत् ।

ਮੁਹਿ ਮਾਯਾ ਕੌ ਘਰ ਹੀ ਰਾਖਹੁ ॥
मुहि माया कौ घर ही राखहु ॥

मां माया गृहे स्थापयतु

ਇਸਤ੍ਰੀ ਦੈ ਅਪਨੀ ਬਲਿ ਭਾਖਹੁ ॥੯॥
इसत्री दै अपनी बलि भाखहु ॥९॥

पत्नीं च त्याजयित्वा (माम्) प्रयोजयन्तु। ९.

ਜਿਨ ਇਸਤ੍ਰੀ ਇਹ ਚਰਿਤ ਬਨਾਯੋ ॥
जिन इसत्री इह चरित बनायो ॥

या महिला (राज्ञी) अस्य चरित्रस्य निर्माणं कृतवती,

ਤਾ ਹੀ ਕੋ ਨ੍ਰਿਪ ਨਾਮ ਸੁਨਾਯੋ ॥
ता ही को न्रिप नाम सुनायो ॥

सः राज्ञः नाम वदतु इति अवदत्।

ਰਾਜਾ ਲੋਭ ਦਰਬ ਕੇ ਮਾਰੇ ॥
राजा लोभ दरब के मारे ॥

धनलुब्धो राजा .

ਤਿਸੀ ਨਾਰਿ ਕਹ ਬਲਿ ਦੈ ਡਾਰੇ ॥੧੦॥
तिसी नारि कह बलि दै डारे ॥१०॥

तां स्त्रियं यजितवान् । १०.

ਜਿਨਹੁ ਨਾਰਿ ਕੌ ਮਤੋ ਸਿਖਾਯੋ ॥
जिनहु नारि कौ मतो सिखायो ॥

केन स्त्रिया (दासी) रहस्यं उपदिष्टम्, २.

ਪਲਟਿ ਕਾਮ ਤਾਹੀ ਕੇ ਆਯੋ ॥
पलटि काम ताही के आयो ॥

सः स्वस्य चरित्रं परिवर्त्य तस्य कृते कार्यं कृतवान्।

ਉਨ ਤ੍ਰਿਯ ਦਰਬ ਤਾਹਿ ਬਹੁ ਦ੍ਰਯਾਇ ॥
उन त्रिय दरब ताहि बहु द्रयाइ ॥

सा महिला तस्मै (दासीं) बहु धनं दत्तवती

ਨਾਰਿ ਤਿਸੀ ਕੌ ਹਨ੍ਯੌ ਬਨਾਇ ॥੧੧॥
नारि तिसी कौ हन्यौ बनाइ ॥११॥

परन्तु सा महिला तं मारितवती। ११.

ਬੁਰੀ ਬਾਤ ਜੋ ਕੋਈ ਬਨਾਵੈ ॥
बुरी बात जो कोई बनावै ॥

यदि कश्चित् दुष्कृतं करोति, २.

ਉਲਟਿ ਕਾਮ ਤਾਹੀ ਕੇ ਆਵੈ ॥
उलटि काम ताही के आवै ॥

सः शिरसि उल्टावस्थायां पतति।

ਜੈਸਾ ਕਿਯੋ ਤੈਸ ਫਲ ਪਾਯੋ ॥
जैसा कियो तैस फल पायो ॥

यथा (सा राज्ञी) कृतवती, तदेव फलं लब्धम्।

ਤਾਹਿ ਹਨਤ ਥੀ ਆਪੁ ਹਨਾਯੋ ॥੧੨॥
ताहि हनत थी आपु हनायो ॥१२॥

सा तं (द्वितीयां राज्ञीं) मारयितुम् इच्छति स्म, परन्तु सा स्वयमेव हता अभवत् । १२.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਸਤਾਈਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੨੭॥੬੧੬੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ सताईस चरित्र समापतम सतु सुभम सतु ॥३२७॥६१६४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३२७तमस्य चरितस्य समापनम्, सर्वं शुभम्।३२७।६१६४। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.