तस्य अचल् देइ नाम राज्ञी आसीत् ।
चतुर्दशजनेषु सा सुन्दरी मन्तवती । १.
अचल मतिः तस्य द्वितीया राज्ञी आसीत् ।
यत् तस्मात् अधिकं सुन्दरम् आसीत् (प्रथमम्)।
तया सह राजा अतीव प्रेम्णा आसीत् ।
धनिनः दरिद्राः च सर्वे तेषां प्रेम्णः अवगच्छन्ति स्म। २.
द्वितीया (अर्थात् प्रथमा) राज्ञी एतत् चरित्रं कर्तुं विचारितवती
एकां च स्त्रियं मिलित्वा उपदिष्टवान्।
धनेन स्वगृहं पूरितवान्।
एतत् द्वितीयराज्ञ्या न ज्ञातम् आसीत् । ३.
(राज्ञी तां स्त्रियं उपदिशति स्म) यदा सर्वे अर्धरात्रे निद्रां गच्छन्ति
न च एकः अपि जनः जागृतः तिष्ठति।
यदा त्वं प्रासादे दीपं प्रज्वलितं पश्यसि
अथ राजानं एवं कथयतु। ४.
हे राजन ! त्वं मां माया (पृथिव्यां) मन्यसे।
एकं वदामि
तद् अच्ला देइ स्त्री यज्ञेन
मां च (गुप्तं धनं) गृहं नेतुम्। ५.
अच्ला देई इति श्रुत्वा ।
अतः (तां स्त्रियं आहूय) विपरीतम् व्याख्यातवान्।
वचनं याचस्व, मम कृते ददातु।
तस्य नाम नृपं प्रति (मम स्थाने) गृहाण। ६.
प्रथमा (राज्ञी) तस्मै बहु धनं दत्तवती,
परन्तु तस्य द्विगुणं मूल्यं दत्तम् ।
सः नियतस्थाने दीपं प्रज्वलितवान्
अत्र च सा महिला उच्चैः स्वरेण अवदत्।7.
हे राजन ! त्वं मां जानासि माया।
बिक्त केतु (राजा) दमनं विचार्यताम्।
भार्यां यज्ञेन
इतः धनं च गृहीत्वा तस्य उपयोगं कुर्वन्तु।8.
यत्र राजा राज्ञ्या सह सुप्तवान् ।
मध्यरात्रौ शब्दः अभवत् ।
मां माया गृहे स्थापयतु
पत्नीं च त्याजयित्वा (माम्) प्रयोजयन्तु। ९.
या महिला (राज्ञी) अस्य चरित्रस्य निर्माणं कृतवती,
सः राज्ञः नाम वदतु इति अवदत्।
धनलुब्धो राजा .
तां स्त्रियं यजितवान् । १०.
केन स्त्रिया (दासी) रहस्यं उपदिष्टम्, २.
सः स्वस्य चरित्रं परिवर्त्य तस्य कृते कार्यं कृतवान्।
सा महिला तस्मै (दासीं) बहु धनं दत्तवती
परन्तु सा महिला तं मारितवती। ११.
यदि कश्चित् दुष्कृतं करोति, २.
सः शिरसि उल्टावस्थायां पतति।
यथा (सा राज्ञी) कृतवती, तदेव फलं लब्धम्।
सा तं (द्वितीयां राज्ञीं) मारयितुम् इच्छति स्म, परन्तु सा स्वयमेव हता अभवत् । १२.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३२७तमस्य चरितस्य समापनम्, सर्वं शुभम्।३२७।६१६४। गच्छति
चतुर्विंशतिः : १.