'अहं भीतः सद्यः पुरोहितः आहूय मया यथा पृष्टः तथा संस्कारः कृतः।'(7)
दोहिरा
'सः मां उक्तवान् यत् यः कश्चित् यवपिष्टनिर्मितं करीं खादति स्म ।
'सः कदापि गजात् भीतः न स्यात्।' (८) ९.
सः एतत् चाटुकारिकं श्रुत्वा प्रसन्नः अभवत्, परन्तु वास्तविकं रहस्यं न अवगच्छति स्म
अचिन्तयञ्च-'यव-पिष्टस्य करीना स्त्रिया मम प्राणाः रक्षिता।'(9)(1)
राजमन्त्रिणां शुभचृतारसंवादस्य नवशीतिः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (८९)(१५६०) २.
दोहिरा
इटावा-नगरे एकः स्वर्णकारः निवसति स्म,
यः अत्यन्तं सुन्दरशरीरेण युक्तः आसीत्।(1)
चौपाई
या स्त्री तं पश्यति, .
यस्य कश्चित् स्त्रियः तस्य आलोकमपि प्राप्नुयात्, सा आत्मानं आनन्दमयं मन्यते स्म।
तस्य सदृशः कोऽपि नास्ति' इति ।
'भवद्विधः कोऽपि नास्ति' इति वदन्ति स्म, तस्य कृते मृत्यवे सज्जाः भवन्ति स्म ।(२)
दोहिरा
तत्र दीपकला नाम राजकुमारी निवसति स्म ।
अतीव सम्पन्ना, तस्याः परिचर्यायाः बहूनां दासीनां च आसीत् ।(३)
सा एकां दासीं प्रेषयित्वा स्वर्णकारं आहूतवती।
सा तेन सह रमिता आनन्दमभूय च ।(४)
चौपाई
तं (सुवर्णकारं) गृहे दिवारात्रौ आह्वयन्
प्रतिरात्रं दिनं च तं स्वगृहे आमन्त्रयति स्म,...
सा तस्य सह प्रेम्णा कुर्वती आसीत्
तेन सह प्रेम्णा रममाणः।(5)
एकस्मिन् दिने (तम्) गृहम् आहूय, .
एकदा सः तस्याः गृहे आसीत् तदा तस्याः पिता तस्याः निवासस्थानं आगतः ।
यदा किमपि कार्यं न अभवत् तदा सः प्रयासं कृतवान्
सा न किमपि बहानानि चिन्तयितुं शक्नोति स्म, तस्य नेत्रेषु नेत्रपटलं स्थापयित्वा (स्त्रीवेषं कृत्वा) तं विमोचयति स्म।(6)
दोहिरा
अनुचितमूढः पिता रहस्यं ज्ञातुं न शक्तवान्,
नेत्र-प्रहारं कुर्वती च कान्तं विदां करोति।(7)(1)
राजा मन्त्री च शुभच्रितरसंवादस्य नवतितमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (९०)(१५६७) ९.
दोहिरा
गोविन्दचन्दनरेशस्य मध्वननल इति मित्रम् आसीत् ।
व्याकरणे, षट् शास्त्रे, कोबशास्त्रे च निपुणः, सङ्गीतप्रवीणः च आसीत् ।(१)
चौपाई
सः सुरीलेन रागेण वेणुं वादयति स्म ।
सः अतीव सुरीले वेणुवादनं करोति स्म; तत् शृण्वन्ती कश्चित् स्त्रियाः,
अतः चिट् अधिकाधिकं डुलति स्म।
तस्याः सर्वं गृहकार्यं विस्मृत्य तस्य आनन्दे वशं करिष्यति स्म।(2)
नगरनिवासिनः राज्ञः समीपम् आगच्छन्ति स्म
ग्रामवासिनः राजं प्रति आगत्य याचन्ते स्म,
इदानीं माधवनलं हन्तुं वा, .
'मध्वन् हतो वा ग्रामात् निर्वासित:द् वा,(३)
दोहिरा
'यतो हि सः अस्माकं स्त्रीणां मनः लोभयति।'
'अथवा त्वं तं धारयसि, अस्मान् दूरं गन्तुं च निर्देशयसि।'(४)