श्री दसम् ग्रन्थः

पुटः - 919


ਜੋ ਉਨ ਕਹਿਯੋ ਸੁ ਕ੍ਰਿਆ ਕਮਾਈ ॥੭॥
जो उन कहियो सु क्रिआ कमाई ॥७॥

'अहं भीतः सद्यः पुरोहितः आहूय मया यथा पृष्टः तथा संस्कारः कृतः।'(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਤੂਅਨ ਕਰੀ ਬਨਾਇ ਕੈ ਦੰਤਨ ਚਾਬੇ ਕੋਇ ॥
सतूअन करी बनाइ कै दंतन चाबे कोइ ॥

'सः मां उक्तवान् यत् यः कश्चित् यवपिष्टनिर्मितं करीं खादति स्म ।

ਤਾ ਕੌ ਗੈਵਰ ਮਤ ਕੋ ਕਬਹੂੰ ਤ੍ਰਾਸ ਨ ਹੋਇ ॥੮॥
ता कौ गैवर मत को कबहूं त्रास न होइ ॥८॥

'सः कदापि गजात् भीतः न स्यात्।' (८) ९.

ਫੂਲਿ ਗਯੋ ਜੜ ਬਾਤ ਸੁਨਿ ਭੇਦ ਨ ਸਕਿਯੋ ਪਾਇ ॥
फूलि गयो जड़ बात सुनि भेद न सकियो पाइ ॥

सः एतत् चाटुकारिकं श्रुत्वा प्रसन्नः अभवत्, परन्तु वास्तविकं रहस्यं न अवगच्छति स्म

ਸਤੂਅਨ ਕਰੀ ਤੁਰਾਇ ਕੈ ਮੁਹਿ ਤ੍ਰਿਯ ਲਯੋ ਬਚਾਇ ॥੯॥
सतूअन करी तुराइ कै मुहि त्रिय लयो बचाइ ॥९॥

अचिन्तयञ्च-'यव-पिष्टस्य करीना स्त्रिया मम प्राणाः रक्षिता।'(9)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਨਵਾਸੀਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੯॥੧੫੬੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे नवासीमो चरित्र समापतम सतु सुभम सतु ॥८९॥१५६२॥अफजूं॥

राजमन्त्रिणां शुभचृतारसंवादस्य नवशीतिः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (८९)(१५६०) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਹਰ ਇਟਾਵਾ ਮੈ ਹੁਤੋ ਨਾਨਾ ਨਾਮ ਸੁਨਾਰ ॥
सहर इटावा मै हुतो नाना नाम सुनार ॥

इटावा-नगरे एकः स्वर्णकारः निवसति स्म,

ਤਾ ਕੀ ਅਤਿ ਹੀ ਦੇਹ ਮੈ ਦੀਨੋ ਰੂਪ ਮੁਰਾਰ ॥੧॥
ता की अति ही देह मै दीनो रूप मुरार ॥१॥

यः अत्यन्तं सुन्दरशरीरेण युक्तः आसीत्।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੋ ਤ੍ਰਿਯ ਤਾ ਕੋ ਨੈਨ ਨਿਹਾਰੈ ॥
जो त्रिय ता को नैन निहारै ॥

या स्त्री तं पश्यति, .

ਆਪੁਨ ਕੋ ਕਰਿ ਧੰਨ੍ਯ ਬਿਚਾਰੈ ॥
आपुन को करि धंन्य बिचारै ॥

यस्य कश्चित् स्त्रियः तस्य आलोकमपि प्राप्नुयात्, सा आत्मानं आनन्दमयं मन्यते स्म।

ਯਾ ਕੈ ਰੂਪ ਤੁਲਿ ਕੋਊ ਨਾਹੀ ॥
या कै रूप तुलि कोऊ नाही ॥

तस्य सदृशः कोऽपि नास्ति' इति ।

ਯੌ ਕਹਿ ਕੈ ਅਬਲਾ ਬਲਿ ਜਾਹੀ ॥੨॥
यौ कहि कै अबला बलि जाही ॥२॥

'भवद्विधः कोऽपि नास्ति' इति वदन्ति स्म, तस्य कृते मृत्यवे सज्जाः भवन्ति स्म ।(२)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੀਪ ਕਲਾ ਨਾਮਾ ਹੁਤੀ ਦੁਹਿਤਾ ਰਾਜ ਕੁਮਾਰਿ ॥
दीप कला नामा हुती दुहिता राज कुमारि ॥

तत्र दीपकला नाम राजकुमारी निवसति स्म ।

ਅਮਿਤ ਦਰਬੁ ਤਾ ਕੇ ਰਹੈ ਦਾਸੀ ਰਹੈ ਹਜਾਰ ॥੩॥
अमित दरबु ता के रहै दासी रहै हजार ॥३॥

अतीव सम्पन्ना, तस्याः परिचर्यायाः बहूनां दासीनां च आसीत् ।(३)

ਪਠੈ ਏਕ ਤਿਨ ਸਹਚਰੀ ਲਯੋ ਸੁਨਾਰ ਬੁਲਾਇ ॥
पठै एक तिन सहचरी लयो सुनार बुलाइ ॥

सा एकां दासीं प्रेषयित्वा स्वर्णकारं आहूतवती।

ਰੈਨਿ ਦਿਨਾ ਤਾ ਸੋ ਰਮੈ ਅਧਿਕ ਚਿਤ ਸੁਖੁ ਪਾਇ ॥੪॥
रैनि दिना ता सो रमै अधिक चित सुखु पाइ ॥४॥

सा तेन सह रमिता आनन्दमभूय च ।(४)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਾਤ ਦਿਵਸ ਤਿਹ ਧਾਮ ਬੁਲਾਵੈ ॥
रात दिवस तिह धाम बुलावै ॥

तं (सुवर्णकारं) गृहे दिवारात्रौ आह्वयन्

ਕਾਮ ਕੇਲ ਤਿਹ ਸੰਗ ਕਮਾਵੈ ॥
काम केल तिह संग कमावै ॥

प्रतिरात्रं दिनं च तं स्वगृहे आमन्त्रयति स्म,...

ਪ੍ਰੀਤਿ ਮਾਨਿ ਤਿਹ ਸਾਥ ਬਿਹਾਰੈ ॥
प्रीति मानि तिह साथ बिहारै ॥

सा तस्य सह प्रेम्णा कुर्वती आसीत्

ਵਾ ਕੇ ਲਿਯੇ ਪ੍ਰਾਨ ਦੈ ਡਾਰੈ ॥੫॥
वा के लिये प्रान दै डारै ॥५॥

तेन सह प्रेम्णा रममाणः।(5)

ਏਕ ਦਿਵਸ ਤਿਹ ਧਾਮ ਬੁਲਾਯੋ ॥
एक दिवस तिह धाम बुलायो ॥

एकस्मिन् दिने (तम्) गृहम् आहूय, .

ਤਬ ਲੋ ਪਿਤੁ ਤਾ ਕੇ ਗ੍ਰਿਹ ਆਯੋ ॥
तब लो पितु ता के ग्रिह आयो ॥

एकदा सः तस्याः गृहे आसीत् तदा तस्याः पिता तस्याः निवासस्थानं आगतः ।

ਕਛੂ ਨ ਚਲਿਯੋ ਜਤਨ ਇਹ ਕੀਨੋ ॥
कछू न चलियो जतन इह कीनो ॥

यदा किमपि कार्यं न अभवत् तदा सः प्रयासं कृतवान्

ਅੰਜਨ ਆਂਜਿ ਬਿਦਾ ਕਰਿ ਦੀਨੋ ॥੬॥
अंजन आंजि बिदा करि दीनो ॥६॥

सा न किमपि बहानानि चिन्तयितुं शक्नोति स्म, तस्य नेत्रेषु नेत्रपटलं स्थापयित्वा (स्त्रीवेषं कृत्वा) तं विमोचयति स्म।(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਧਿਕ ਮੂੜ ਤਾ ਕੋ ਪਿਤਾ ਸਕਿਯੋ ਭੇਦ ਨਹਿ ਚੀਨ ॥
अधिक मूड़ ता को पिता सकियो भेद नहि चीन ॥

अनुचितमूढः पिता रहस्यं ज्ञातुं न शक्तवान्,

ਆਖਨ ਅੰਜਨ ਆਂਜਿ ਤ੍ਰਿਯ ਮੀਤ ਬਿਦਾ ਕਰਿ ਦੀਨ ॥੭॥
आखन अंजन आंजि त्रिय मीत बिदा करि दीन ॥७॥

नेत्र-प्रहारं कुर्वती च कान्तं विदां करोति।(7)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਨਬਵੇ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੯੦॥੧੫੬੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे नबवे चरित्र समापतम सतु सुभम सतु ॥९०॥१५६९॥अफजूं॥

राजा मन्त्री च शुभच्रितरसंवादस्य नवतितमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (९०)(१५६७) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਗਬਿੰਦ ਚੰਦ ਨਰੇਸ ਕੇ ਮਾਧਵਨਲ ਨਿਜੁ ਮੀਤ ॥
गबिंद चंद नरेस के माधवनल निजु मीत ॥

गोविन्दचन्दनरेशस्य मध्वननल इति मित्रम् आसीत् ।

ਪੜੇ ਬ੍ਯਾਕਰਨ ਸਾਸਤ੍ਰ ਖਟ ਕੋਕ ਸਾਰ ਸੰਗੀਤ ॥੧॥
पड़े ब्याकरन सासत्र खट कोक सार संगीत ॥१॥

व्याकरणे, षट् शास्त्रे, कोबशास्त्रे च निपुणः, सङ्गीतप्रवीणः च आसीत् ।(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਧੁਰ ਮਧੁਰ ਧੁਨਿ ਬੇਨੁ ਬਜਾਵੈ ॥
मधुर मधुर धुनि बेनु बजावै ॥

सः सुरीलेन रागेण वेणुं वादयति स्म ।

ਜੋ ਕੋਊ ਤ੍ਰਿਯ ਸ੍ਰਵਨਨ ਸੁਨਿ ਪਾਵੈ ॥
जो कोऊ त्रिय स्रवनन सुनि पावै ॥

सः अतीव सुरीले वेणुवादनं करोति स्म; तत् शृण्वन्ती कश्चित् स्त्रियाः,

ਚਿਤ ਮੈ ਅਧਿਕ ਮਤ ਹ੍ਵੈ ਝੂਲੈ ॥
चित मै अधिक मत ह्वै झूलै ॥

अतः चिट् अधिकाधिकं डुलति स्म।

ਗ੍ਰਿਹ ਕੀ ਸਕਲ ਤਾਹਿ ਸੁਧਿ ਭੂਲੇ ॥੨॥
ग्रिह की सकल ताहि सुधि भूले ॥२॥

तस्याः सर्वं गृहकार्यं विस्मृत्य तस्य आनन्दे वशं करिष्यति स्म।(2)

ਪੁਰ ਬਾਸੀ ਨ੍ਰਿਪ ਪੈ ਚਲਿ ਆਏ ॥
पुर बासी न्रिप पै चलि आए ॥

नगरनिवासिनः राज्ञः समीपम् आगच्छन्ति स्म

ਆਇ ਰਾਇ ਤਨ ਬਚਨ ਸੁਨਾਏ ॥
आइ राइ तन बचन सुनाए ॥

ग्रामवासिनः राजं प्रति आगत्य याचन्ते स्म,

ਕੈ ਮਾਧਵਨਲ ਕੌ ਅਬ ਮਰਿਯੈ ॥
कै माधवनल कौ अब मरियै ॥

इदानीं माधवनलं हन्तुं वा, .

ਨਾ ਤੋ ਯਾ ਕਹ ਦੇਸ ਨਿਕਰਿਯੈ ॥੩॥
ना तो या कह देस निकरियै ॥३॥

'मध्वन् हतो वा ग्रामात् निर्वासित:द् वा,(३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਇਹ ਹਮਾਰੀ ਇਸਤ੍ਰੀਨ ਕੇ ਲੇਤ ਚਿਤ ਬਿਰਮਾਇ ॥
इह हमारी इसत्रीन के लेत चित बिरमाइ ॥

'यतो हि सः अस्माकं स्त्रीणां मनः लोभयति।'

ਜੌ ਹਮ ਸਭ ਕੌ ਕਾਢਿਯੈ ਤੌ ਇਹ ਰਖਿਯੈ ਰਾਹਿ ॥੪॥
जौ हम सभ कौ काढियै तौ इह रखियै राहि ॥४॥

'अथवा त्वं तं धारयसि, अस्मान् दूरं गन्तुं च निर्देशयसि।'(४)