श्री दसम् ग्रन्थः

पुटः - 1082


ਤਬ ਤਿਨ ਕਾਮ ਜਾਰ ਸੋਊ ਕਿਯੋ ॥
तब तिन काम जार सोऊ कियो ॥

ततः सः वयस्कः अपि तथैव कृतवान्

ਮੂਕ ਮੰਤ੍ਰ ਰਾਜਾ ਕੋ ਦਿਯੋ ॥
मूक मंत्र राजा को दियो ॥

गुह्यमन्त्रं च दत्तवान् राज्ञः |

ਆਪਨ ਤਾ ਕੌ ਗੁਰੂ ਕਹਾਯੋ ॥
आपन ता कौ गुरू कहायो ॥

आत्मनः गुरुः इति आह्वयत्।

ਭੇਦ ਅਭੇਦ ਰਾਵ ਨਹਿ ਪਾਯੋ ॥੬॥
भेद अभेद राव नहि पायो ॥६॥

राजा भेद अभेदः किमपि अवगन्तुं न शक्तवान् । ६.

ਜਬ ਰਾਜਾ ਅੰਤਹਪੁਰ ਆਏ ॥
जब राजा अंतहपुर आए ॥

यदा राजा रणवासम् आगतः।

ਤਬ ਰਾਨੀ ਯੌ ਬਚਨ ਸੁਨਾਏ ॥
तब रानी यौ बचन सुनाए ॥

अथ राज्ञी एवं उक्तवती।

ਗੁਰ ਜੁ ਭ੍ਰਮਾਵੈ ਰਾਇ ਨ ਭ੍ਰਮਿਯੈ ॥
गुर जु भ्रमावै राइ न भ्रमियै ॥

हे राजन ! यदि गुरुः वञ्चयितुम् इच्छति तर्हि मा वञ्चयतु।

ਭਲੀ ਬੁਰੀ ਗੁਰ ਕਰੇ ਸੁ ਛਮਿਯੈ ॥੭॥
भली बुरी गुर करे सु छमियै ॥७॥

यदि गुरुः दुष्टं शुभं वा वदति तर्हि तं क्षमस्व। ७.

ਜੋ ਗੁਰ ਗ੍ਰਿਹ ਕੋ ਦਰਬੁ ਚੁਰਾਵੈ ॥
जो गुर ग्रिह को दरबु चुरावै ॥

यदि गुरुः गृहस्य धनं हरति।

ਸੌਕ ਤ੍ਰਿਯਾ ਤਨ ਕੇਲ ਕਮਾਵੈ ॥
सौक त्रिया तन केल कमावै ॥

(वा) स्त्रियं आलिंगयितुं, २.

ਜੋ ਕੁਪਿ ਕਰੈ ਖੜਗ ਕੋ ਵਾਰਾ ॥
जो कुपि करै खड़ग को वारा ॥

(वा) क्रुद्धः भूत्वा खर्गम् आक्रम्य, २.

ਜੋ ਸਿਖ ਭ੍ਰਮਤ ਲਹੈ ਸੋ ਮਾਰਾ ॥੮॥
जो सिख भ्रमत लहै सो मारा ॥८॥

(तथा) वञ्चितः सिक्खः हतः। ८.

ਜਿਨ ਨੈ ਮੰਤ੍ਰ ਕਛੂ ਜਿਹ ਦਯੋ ॥
जिन नै मंत्र कछू जिह दयो ॥

गुरुः किञ्चित् मन्त्रं दत्तवान् अस्ति

ਤਿਨ ਗੁਰ ਮੋਲ ਸਿਖ ਕੋ ਲਯੋ ॥
तिन गुर मोल सिख को लयो ॥

अतः स सिक्ख गुरुणा हृता।

ਭਗਨਿ ਮਾਤ ਜੌ ਰਮਤ ਨਿਹਰੀਯੈ ॥
भगनि मात जौ रमत निहरीयै ॥

(यदि तं पश्यामः) मातुः भगिन्या च सह मैथुनं कुर्वन्

ਸੀਸ ਝੁਕਾਇ ਰੋਸ ਨਹਿ ਕਰੀਯੈ ॥੯॥
सीस झुकाइ रोस नहि करीयै ॥९॥

अतः शिरः अवनमय विरोधं मा कुरुत। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਭਾ ਪਰਬ ਭੀਤਰ ਸੁਨੀ ਜਮ ਕੀ ਕਥਾ ਰਸਾਲ ॥
सभा परब भीतर सुनी जम की कथा रसाल ॥

('महाभारतस्य') यमस्य रोचककथां सभापर्वणि श्रुतवान्।

ਬ੍ਰਯਾਸਾਸਿਨ ਸੁਕ ਬਕਤ੍ਰ ਤੇ ਸੋ ਤੁਹਿ ਕਹੌ ਉਤਾਲ ॥੧੦॥
ब्रयासासिन सुक बकत्र ते सो तुहि कहौ उताल ॥१०॥

(हे राजन्!) इदानीं सुक्देवात् (उपविष्टस्य) ब्यासपीठं श्रुत्वा शीघ्रं वदामि। १०.

ਜਮ ਰਾਜਾ ਰਿਖਿ ਏਕ ਕੋ ਘਰ ਮੈ ਕਿਯੋ ਪਯਾਨ ॥
जम राजा रिखि एक को घर मै कियो पयान ॥

राजा जामः एकस्य ऋषिगृहं गतः।

ਮਾਤ ਭਗਨਿ ਰਿਖਿ ਬਾਲ ਸੌ ਰਤਿ ਮਾਨੀ ਰੁਚਿ ਮਾਨ ॥੧੧॥
मात भगनि रिखि बाल सौ रति मानी रुचि मान ॥११॥

(सः) मुनिमातृभगिनीभार्या सह रुचिपूर्वकं क्रीडति स्म। ११.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਰਿਖਿ ਚਲਿ ਅਪੁਨੇ ਗ੍ਰਿਹ ਆਯੋ ॥
जब रिखि चलि अपुने ग्रिह आयो ॥

यदा मुनिः गत्वा (बहिः) स्वगृहम् आगतः

ਤ੍ਰਿਯ ਸੌ ਰਮਤ ਪੁਰਖ ਲਖਿ ਪਾਯੋ ॥
त्रिय सौ रमत पुरख लखि पायो ॥

तथा दृष्टवान् पुरुषः (स्वस्य) भार्यायाः सह रममाणः।

ਧਰਮ ਬਿਚਾਰ ਨ ਤਿਹ ਕਛੁ ਕਹਿਯੋ ॥
धरम बिचार न तिह कछु कहियो ॥

धर्मानुसारेण (अतिथिसेवा कर्तव्यं) मत्वा न किञ्चिदब्रवीत् ।

ਤਿਹ ਪਗ ਮਾਥ ਛੂਆਵਨ ਚਹਿਯੋ ॥੧੨॥
तिह पग माथ छूआवन चहियो ॥१२॥

(सगोन्) पादैः (तस्य) ललाटं स्पृशितुं इच्छति स्म। १२.

ਸਿਰ ਮੌ ਚਰਨ ਛੁਅਤ ਧਰ ਰਹਿਯੋ ॥
सिर मौ चरन छुअत धर रहियो ॥

(तस्य) पादाः शिरः स्पृशन्तु।

ਧੰਨ੍ਯ ਧੰਨ੍ਯ ਤਾ ਕੌ ਜਮ ਕਹਿਯੋ ॥
धंन्य धंन्य ता कौ जम कहियो ॥

जमः तं धन्यम् आहूतवान्।

ਮੈ ਹੌ ਕਾਲ ਜਗਤ ਜਿਹ ਘਾਯੋ ॥
मै हौ काल जगत जिह घायो ॥

(हे ऋषि!) अहं कालः सर्वलोकान् हतवान्।

ਤੇਰੋ ਧਰਮ ਬਿਲੋਕਨ ਆਯੋ ॥੧੩॥
तेरो धरम बिलोकन आयो ॥१३॥

(अहं) तव धर्मं द्रष्टुं। १३.

ਸੁਨਤ ਹੁਤੌ ਤੈਸੋ ਤੁਹਿ ਦੇਖਿਯੋ ॥
सुनत हुतौ तैसो तुहि देखियो ॥

यथा मया (त्वम्) श्रुतम्, तथैव मया दृष्टम्।

ਧਰਮ ਸਕਲ ਤੁਮਰੌ ਅਵਰੇਖਿਯੋ ॥
धरम सकल तुमरौ अवरेखियो ॥

(मया) भवतः सर्वः धर्मः अनुमानितः।

ਤੋਰੇ ਬਿਖੈ ਕਪਟ ਕਛੁ ਨਾਹੀ ॥
तोरे बिखै कपट कछु नाही ॥

भवतः पाखण्डः नास्ति।

ਯੌ ਮੈ ਲਹਿਯੋ ਸਾਚੁ ਮਨ ਮਾਹੀ ॥੧੪॥
यौ मै लहियो साचु मन माही ॥१४॥

एतत् तथ्यं मया मनसि स्वीकृतम्। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਿਰਖ ਸਤਤਾ ਬਿਪ੍ਰ ਕੀ ਮਨ ਮੈ ਮੋਦ ਬਢਾਇ ॥
निरख सतता बिप्र की मन मै मोद बढाइ ॥

ब्रह्मणः सत्यं दर्शनेन मनसा प्रसन्नत्वात्

ਜਿਯਨ ਮੁਕਤਿ ਤਾ ਕੌ ਦਿਯੋ ਕਾਲ ਦਾਨ ਬਰ ਦਾਇ ॥੧੫॥
जियन मुकति ता कौ दियो काल दान बर दाइ ॥१५॥

कालः तस्मै मुक्तजीवनस्य वरं दत्तवान्। १५.

ਨ੍ਰਿਪ ਕੌ ਪ੍ਰਥਮ ਪ੍ਰਬੋਧ ਕਰਿ ਜਾਰਹਿ ਲਯੋ ਬੁਲਾਇ ॥
न्रिप कौ प्रथम प्रबोध करि जारहि लयो बुलाइ ॥

(राज्ञी) राजानं व्याख्याय मित्रम् आहूतवान्

ਪ੍ਰਗਟਿ ਖਾਟ ਡਸਵਾਇ ਕੈ ਭੋਗ ਕਿਯੋ ਸੁਖ ਪਾਇ ॥੧੬॥
प्रगटि खाट डसवाइ कै भोग कियो सुख पाइ ॥१६॥

शय्यां च सर्वेषां पुरतः (मित्रेण सह) प्रसार्य सुखेन लीनः। 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਲੌ ਆਪ ਰਾਵ ਜੂ ਆਯੋ ॥
तब लौ आप राव जू आयो ॥

तावत् राजा स्वयं आगतः

ਤ੍ਰਿਯ ਸੌ ਰਮਤ ਜਾਰ ਲਖਿ ਪਾਯੋ ॥
त्रिय सौ रमत जार लखि पायो ॥

तथा च पुरुषं स्त्रिया सह विनोदं कुर्वन्तं दृष्टवान्।

ਕਥਾ ਸੰਭਾਰਿ ਵਹੈ ਚੁਪ ਰਹਿਯੋ ॥
कथा संभारि वहै चुप रहियो ॥

कथां स्मरन् सः मौनम् अभवत्

ਤਿਨ ਕੌ ਕੋਪ ਬਚਨ ਨਹਿ ਕਹਿਯੋ ॥੧੭॥
तिन कौ कोप बचन नहि कहियो ॥१७॥

न च तस्मै क्रोधवचनं किमपि उक्तवान्। १७.

ਚਰਨ ਛੁਅਨ ਤਾ ਕੇ ਚਿਤ ਚਹਿਯੋ ॥
चरन छुअन ता के चित चहियो ॥

तस्य पादयोः स्पर्शं कर्तुम् इच्छति स्म

ਵੈਸਹਿ ਜਾਰ ਭਜਤ ਤ੍ਰਿਯ ਰਹਿਯੋ ॥
वैसहि जार भजत त्रिय रहियो ॥

स च पुरुषः तथैव स्त्रियं लीनं कुर्वन् आसीत्।

ਤਬ ਯੌ ਜਾਰਿ ਕਾਢਿ ਕਰਿ ਦਿਯੋ ॥
तब यौ जारि काढि करि दियो ॥

तदा सः वयस्कः तं बहिः कृतवान्।

ਮੂਰਖ ਸੀਸ ਨ੍ਯਾਇ ਕਰਿ ਗਯੋ ॥੧੮॥
मूरख सीस न्याइ करि गयो ॥१८॥

मूढः शिरः प्रणम्य प्रस्थितवान्। १८.

ਜੜ ਜਾਨ੍ਯੋ ਮੁਹਿ ਗੁਰੂ ਭ੍ਰਮਾਯੋ ॥
जड़ जान्यो मुहि गुरू भ्रमायो ॥

मूर्खः मन्यते स्म यत् अहं गुरुणा वञ्चितः अस्मि

ਭੇਦ ਅਭੇਦ ਕਛੂ ਨਹਿ ਪਾਯੋ ॥
भेद अभेद कछू नहि पायो ॥

न च भेदं चिन्तितवान्।

ਇਹ ਚਰਿਤ੍ਰ ਅਬਲਾ ਛਲਿ ਗਈ ॥
इह चरित्र अबला छलि गई ॥

अनेन चरित्रेण सा स्त्रिया राजानं वञ्चितवती

ਰਤਿ ਕਰਿ ਮਾਥ ਟਿਕਾਵਤ ਭਈ ॥੧੯॥
रति करि माथ टिकावत भई ॥१९॥

रतिक्रीडं कृत्वा च ललाटं (तस्मात्) रक्षति स्म। १९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਤਿ ਦੇਖਤ ਰਤਿ ਮਾਨਿ ਕੈ ਨ੍ਰਿਪ ਕੋ ਮਾਥ ਟਿਕਾਇ ॥
पति देखत रति मानि कै न्रिप को माथ टिकाइ ॥

भर्तुः दर्शनेन सा राज्ञः संभोगं कृत्वा शिरः विमुखीकृतवती ।

ਧਨ ਦੀਨੋ ਸਭ ਪ੍ਰੀਤਮਹਿ ਐਸੇ ਚਰਿਤ ਦਿਖਾਇ ॥੨੦॥
धन दीनो सभ प्रीतमहि ऐसे चरित दिखाइ ॥२०॥

एतादृशं चरित्रं दर्शयित्वा प्रीतमं बहु धनं दत्तवान् । २०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਛਿਆਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੯੬॥੩੬੮੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ छिआनवो चरित्र समापतम सतु सुभम सतु ॥१९६॥३६८९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १९६तमस्य अध्यायस्य समापनम्, सर्वं शुभम्। १९६.३६८९ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤ੍ਰਿਯ ਰਨਰੰਗ ਮਤੀ ਇਕ ਕਹਿਯੈ ॥
त्रिय रनरंग मती इक कहियै ॥

रणरङ्ग मति नाम स्त्री कथयति स्म।

ਤਾ ਸਮ ਅਵਰ ਨ ਰਾਨੀ ਲਹਿਯੈ ॥
ता सम अवर न रानी लहियै ॥

तस्याः सदृशी अन्यरा राज्ञी नासीत् ।

ਅਪ੍ਰਮਾਨ ਤਿਹ ਪ੍ਰਭਾ ਬਿਰਾਜੈ ॥
अप्रमान तिह प्रभा बिराजै ॥

तस्याः बहु सौन्दर्यम् आसीत्

ਜਾ ਕੋ ਨਿਰਖ ਚੰਦ੍ਰਮਾ ਲਾਜੈ ॥੧॥
जा को निरख चंद्रमा लाजै ॥१॥

यं दृष्ट्वा चन्द्रोऽपि लज्जितः भवति स्म। १.

ਏਕ ਦੁਰਗ ਤਿਨ ਬਡੌ ਤਕਾਯੋ ॥
एक दुरग तिन बडौ तकायो ॥

सः एकं विशालं दुर्गं दृष्टवान्।

ਯਹੈ ਰਾਨਿਯਹਿ ਮੰਤ੍ਰਿ ਉਪਜਾਯੋ ॥
यहै रानियहि मंत्रि उपजायो ॥

एकः विचारः उत्पन्नः (राज्ञ्याः मनसि) (अस्य दुर्गस्य ग्रहणार्थम्)।

ਡੋਰਾ ਪਾਚ ਸਹੰਸ੍ਰ ਸਵਾਰੇ ॥
डोरा पाच सहंस्र सवारे ॥

(सः) पञ्च सहस्राणि बैरलानि सज्जीकृतवान्

ਤਾ ਮੈ ਪੁਰਖ ਪਾਚ ਸੈ ਡਾਰੈ ॥੨॥
ता मै पुरख पाच सै डारै ॥२॥

पञ्चशतं पुरुषान् (सैनिकान्) तस्मिन् स्थापयतु। २.

ਕਛੂ ਆਪ ਕੌ ਤ੍ਰਾਸ ਜਤਾਯੋ ॥
कछू आप कौ त्रास जतायो ॥

भवतः केचन भयानि प्रकटयितुं

ਏਕ ਦੂਤ ਦ੍ਰੁਗ ਸਾਹਿ ਪਠਾਯੋ ॥
एक दूत द्रुग साहि पठायो ॥

(सः) दुर्गेश्वराय दूतं प्रेषितवान्

ਠਉਰ ਕਬੀਲਨ ਕੌ ਹ੍ਯਾਂ ਪਾਊ ॥
ठउर कबीलन कौ ह्यां पाऊ ॥

यत् यदि मम जनजातिः अत्र स्थातुं स्थानं प्राप्नोति

ਮੈ ਤੁਰਕਨ ਸੌ ਖੜਗ ਬਜਾਊ ॥੩॥
मै तुरकन सौ खड़ग बजाऊ ॥३॥

तदा अहं तुर्कैः सह लोहं सम्यक् ग्रहीतुं शक्नोमि। ३.

ਤੇ ਸੁਨਿ ਬੈਨ ਭੂਲਿ ਏ ਗਏ ॥
ते सुनि बैन भूलि ए गए ॥

तस्य वचनं श्रुत्वा ते विस्मृतवन्तः

ਗੜ ਮੈ ਪੈਠਨ ਡੋਰਾ ਦਏ ॥
गड़ मै पैठन डोरा दए ॥

(यथा तस्मिन् शत्रुस्य युक्तिः न भवति)। (ते) डोलान् दुर्गं प्रविष्टुं अनुमन्यन्ते स्म।

ਕੋਟ ਦ੍ਵਾਰ ਕੇ ਜਬੈ ਉਤਰੇ ॥
कोट द्वार के जबै उतरे ॥

दुर्गद्वारे अवरुह्य एव (सः) ।