“अनिपेन्द्र इन्द्राणी इन्द्राणी” शब्द कहकर अन्ते “अरिणी ईशानी” शब्द उदरे हुए सर्व नाम तुपक।१२४५।
(प्रथम) 'नगिनः (ऐरवत) नह इसनि इसनि' (शब्द) पाठ करें।
तस्य अन्ते 'मथनी' इति शब्दं योजयतु।
विद्धि (तत्) ! तुपकस्य नाम इति हृदये प्राप्नुहि।
“नागिनाहीना ईशानी” इति शब्दान् वदन् अन्ते “मथनी” इति शब्दान् योजयित्वा पुस्तकेषु उल्लेखार्थं तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२४६।
प्रथम पाठ 'हरि पति' (एरावत) 'पति पति पतिनी' (शब्द)।
तस्य अन्ते 'अरिनि' इति शब्दस्य प्रयोगः ।
(इदम्) अत्यन्तं चतुरः लोगो अस्ति! मनसि बिन्दुस्य नाम अवगच्छ।
प्रथमं “हरपतिपति पति पतनि” इति शब्दान् वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा काव्यपद्ये चतुरतापूर्वकं प्रयोगं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२४७।
चौपाई
(प्रथम) 'गजपति (एरावत) निर्पाणी निर्पाणी' पाठ करें।
ततः 'नृपणि अरिणी' इति शब्दान् योजयतु।
(तत्) सर्वबिन्दून् नाम इति मत्वा ।
“गजपति नृपानि नृपानि” इति शब्दान् वदन् “नृपानि अरिणी” इति शब्दान् योजयित्वा दोहरासु चुपैषु च प्रयोगाय तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२४८।
अरिल्
(प्रथम) 'सवज निरिप (एरावत) निरिप निरीपति निरिपनानि' पाठ करें।
तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।
(तत्) सर्वबिन्दून् नाम इति गृहाण।
“सावज नृप नृप नृपति नृपानि” इति शब्दान् वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य असंख्यनामानि ज्ञात्वा काव्यस्य छन्देषु प्रयोजयन्तु।१२४९।
चौपाई
प्रथमं 'मातङ्ग' (गजः) इति शब्दं वदन्तु।
(ततः) 'नृप' शब्दं चतुर्वारं योजयतु।
अरिणी' तद्वाक्यान्ते ।
प्रथमं “मातङ्ग” इति शब्दं वदन् “नृप” इति शब्दं चतुर्वारं योजयित्वा अन्ते “अरिनि” इति शब्दं उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२५०।
प्रथमं 'ज्ञानदन' शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'नृप' शब्दं चतुर्वारं योजयतु।
अथ तस्मिन् 'अरिणी' इति शब्दं योजयतु।
प्रथमं “गायन्दन” इति शब्दं वदन् “नृप” इति शब्दं चतुर्वारं योजयित्वा ततः “अरिनिया” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२५१।
प्रथमं 'श्येन' इति शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'नृप' शब्दं चतुर्वारं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
“बाजी” इति शब्दं स्दाय, ततः चतुर्वारं “नृप” इति शब्दं योजयित्वा तुपकस्य नामानि विना किमपि विवेकं परिचिनुत।१२५२।
प्रथमं 'बाह' इति शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'नृप' शब्दं चतुर्वारं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
“बाहु” इति शब्दं वदन् “नृप” इति शब्दं चत्वारि फर्माणि योजयित्वा यथाइष्टप्रयोगाय तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२५३।
प्रथमं 'तुरङ्ग' शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'नृप' शब्दं चतुर्वारं योजयतु।
(तत्) सर्वबिन्दून् नाम इति मत्वा ।
प्रथमं “तुरङ्ग” इति शब्दं वदन् “नृप” इति शब्दं चतुर्वारं योजयित्वा तुपकस्य सर्वाणि नामानि यथा इष्टप्रयोगाय ज्ञातव्यानि।१२५४।
प्रथमं 'है' (उचाश्रव घोड़ा) पदमुखं वदतु।
(ततः) 'नृप' शब्दं चतुर्वारं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
“हया” इति शब्दं वदन् “नृप” इति शब्दं चतुर्वारं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१२५५।
प्रथमं 'त्रि' (पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'नृप' शब्दं चतुर्वारं वदतु।
तदन्ते 'अरि' इति वचनम् ।
प्रथमं “बारी” इति शब्दं, “नृप” इति च चतुर्वारं उक्त्वा अन्ते “अरि” इति शब्दं वदन् तुपकस्य नामानि ज्ञातव्यम्।१२५६।