श्री दसम् ग्रन्थः

पुटः - 952


ਤਬ ਸਸਿਯਾ ਅਤਿ ਚਮਕਿ ਚਿਤ ਤਾ ਕੌ ਕਿਯੋ ਉਪਾਇ ॥
तब ससिया अति चमकि चित ता कौ कियो उपाइ ॥

सस्सी क्रुद्धा अभवत्, हृदये योजनाकृता,

ਸਖੀ ਜਿਤੀ ਸ੍ਯਾਨੀ ਹੁਤੀ ਤੇ ਸਭ ਲਈ ਬੁਲਾਇ ॥੧੮॥
सखी जिती स्यानी हुती ते सभ लई बुलाइ ॥१८॥

तां च सर्वान् सहानुभूतिमित्रान् आहूय।(18)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਸਖਿਯਨ ਯਹ ਕਿਯੌ ਉਪਾਈ ॥
तब सखियन यह कियौ उपाई ॥

अथ सखीभिः एतत् परिमाणं कृतम्

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਕਰਿ ਲਯੋ ਬੁਲਾਈ ॥
जंत्र मंत्र करि लयो बुलाई ॥

तस्याः मित्राणि तस्याः उपायान् सूचितवन्तः, मायावत् मन्त्रैः च राजानं आहूय ।

ਸਸਿਯਾ ਸੰਗ ਪ੍ਰੇਮ ਅਤਿ ਭਯੋ ॥
ससिया संग प्रेम अति भयो ॥

(सः) ससिया प्रेम्णा पतितः

ਪਹਿਲੀ ਤ੍ਰਿਯ ਪਰਹਰਿ ਕਰਿ ਦਯੋ ॥੧੯॥
पहिली त्रिय परहरि करि दयो ॥१९॥

सस्सीं प्रेम्णा राजानं प्रथमं राणीं त्यक्तवान्।(19)

ਭਾਤਿ ਭਾਤਿ ਤਾ ਸੋ ਰਤਿ ਮਾਨੈ ॥
भाति भाति ता सो रति मानै ॥

(सः) तया सह प्रेम करोति स्म

ਬਰਸ ਦਿਵਸ ਕੋ ਇਕ ਦਿਨ ਜਾਨੈ ॥
बरस दिवस को इक दिन जानै ॥

सा अविचलप्रेमभोगं कर्तुं आरब्धा, वर्षाणि च क्षणवत् व्यतीतानि ।

ਤਾ ਪਰ ਮਤ ਅਧਿਕ ਨ੍ਰਿਪ ਭਯੋ ॥
ता पर मत अधिक न्रिप भयो ॥

राजा तस्मिन् एवम् लीनः अभवत्

ਗ੍ਰਿਹ ਕੋ ਰਾਜ ਬਿਸਰਿ ਸਭ ਗਯੋ ॥੨੦॥
ग्रिह को राज बिसरि सभ गयो ॥२०॥

तस्याः प्रेम्णः मत्तः राजः सर्वान् राजकर्तव्यान् उपेक्षितवान्।(२०)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਤਰੁਨਿ ਦੂਜੇ ਚਤੁਰਿ ਤਰੁਨ ਤੀਸਰੇ ਪਾਇ ॥
एक तरुनि दूजे चतुरि तरुन तीसरे पाइ ॥

प्रथमं यौवनवती, द्वितीयं चतुरा तृतीयं च सुलभतया,

ਚਹਤ ਲਗਾਯੋ ਉਰਨ ਸੋ ਛਿਨਕਿ ਨ ਛੋਰਿਯੋ ਜਾਇ ॥੨੧॥
चहत लगायो उरन सो छिनकि न छोरियो जाइ ॥२१॥

राजा च तस्याः प्रेम्णः सर्वथा लीनः आसीत्, कदापि न गमिष्यति स्म।(21)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰੈਨਿ ਦਿਵਸ ਤਾ ਸੋ ਰਤਿ ਮਾਨੈ ॥
रैनि दिवस ता सो रति मानै ॥

(ससिया अपि) तस्य सह अहर्निशं प्रेम करोति स्म

ਪ੍ਰਾਨਨ ਤੇ ਪ੍ਯਾਰੋ ਪਹਿਚਾਨੈ ॥
प्रानन ते प्यारो पहिचानै ॥

सा तस्य सह अहर्निशं रमति स्म, स्वजीवनात् अपि अधिकं तस्य मूल्याङ्कनं करोति स्म ।

ਲਾਗੀ ਰਹਤ ਤਵਨ ਕੇ ਉਰ ਸੋ ॥
लागी रहत तवन के उर सो ॥

(सर्वदा) वक्षसि लसन्

ਜੈਸੋ ਭਾਤਿ ਮਾਖਿਕਾ ਗੁਰ ਸੋ ॥੨੨॥
जैसो भाति माखिका गुर सो ॥२२॥

सा तस्य सह बन्धिता तिष्ठति स्म, यथा मक्षिकाः शर्करागुड़कन्दुकेषु अटन्ति।(22)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਲਾਲ ਕੋ ਖ੍ਯਾਲ ਅਨੂਪਮ ਹੇਰਿ ਸੁ ਰੀਝ ਰਹੀ ਅਬਲਾ ਮਨ ਮਾਹੀ ॥
लाल को ख्याल अनूपम हेरि सु रीझ रही अबला मन माही ॥

मनसि तस्याः कान्तं, सा तृप्तिम् अनुभवति स्म।

ਛੈਲਨਿ ਛੈਲ ਛਕੇ ਰਸ ਸੋ ਦੋਊ ਹੇਰਿ ਤਿਨੇ ਮਨ ਮੈ ਬਲਿ ਜਾਹੀ ॥
छैलनि छैल छके रस सो दोऊ हेरि तिने मन मै बलि जाही ॥

तस्याः स्नेहं पश्यन्तः सर्वे, युवानः, वृद्धाः च तां प्रशंसन्ति स्म ।

ਕਾਮ ਕਸੀ ਸੁ ਸਸੀ ਸਸਿ ਸੀ ਛਬਿ ਮੀਤ ਸੋ ਨੈਨ ਮਿਲੇ ਮੁਸਕਾਹੀ ॥
काम कसी सु ससी ससि सी छबि मीत सो नैन मिले मुसकाही ॥

प्रेमरागेण ओतप्रोतः सस्सी तं स्मितैः शोभयति स्म ।

ਯੌ ਡਹਕੀ ਬਹਕੀ ਛਬਿ ਯਾਰ ਪੀਯਾ ਹੂੰ ਕੋ ਪਾਇ ਪਤੀਜਤ ਨਾਹੀ ॥੨੩॥
यौ डहकी बहकी छबि यार पीया हूं को पाइ पतीजत नाही ॥२३॥

तावता प्रीतिमन्मत्ता अभवत् यत् सा तृप्तिम् न अनुभवति स्म।(23)

ਕਬਿਤੁ ॥
कबितु ॥

कबित्

ਜੋਬਨ ਕੇ ਜੋਰ ਜੋਰਾਵਰੀ ਜਾਗੀ ਜਾਲਿਮ ਸੋ ਜਗ ਤੇ ਅਨ੍ਰਯਾਰੀਯੌ ਬਿਸਾਰੀ ਸੁਧਿ ਚੀਤ ਕੀ ॥
जोबन के जोर जोरावरी जागी जालिम सो जग ते अन्रयारीयौ बिसारी सुधि चीत की ॥

यौवनशक्त्या तस्याः रागः एतावत् प्रबुद्धः यत् शूरः अपि स्वस्य सत्कर्मानुष्ठानम् अवहेलयति स्म।

ਨਿਸਿ ਦਿਨ ਲਾਗਿਯੋ ਰਹਿਤ ਤਾ ਸੋ ਛਬਿ ਕੀ ਜ੍ਯੋਂ ਏਕੈ ਹ੍ਵੈ ਗਈ ਸੁ ਮਾਨੋ ਐਸੀ ਰਾਜਨੀਤ ਕੀ ॥
निसि दिन लागियो रहित ता सो छबि की ज्यों एकै ह्वै गई सु मानो ऐसी राजनीत की ॥

दिवारात्रौ तस्याः आराधनौ सिक्तः, सार्वभौमत्वं च प्रेम च पर्यायवाची जातम् इव आसीत्।

ਅਪਨੇ ਹੀ ਹਾਥਨ ਬਨਾਵਤ ਸਿੰਗਾਰ ਤਾ ਕੇ ਪਾਸ ਕੀ ਸਖੀ ਨ ਕੀਨ ਨੈਕ ਕੁ ਪ੍ਰਤੀਤ ਕੀ ॥
अपने ही हाथन बनावत सिंगार ता के पास की सखी न कीन नैक कु प्रतीत की ॥

तस्याः मित्रदासीनां परिचर्या विना सः स्वयमेव तस्याः मेकअपं करिष्यति स्म,

ਅੰਗ ਲਪਟਾਇ ਮੁਖੁ ਚਾਪਿ ਬਲਿ ਜਾਇ ਤਾ ਕੇ ਐਸੋ ਹੀ ਪਿਯਾਰੀ ਜਾਨੈ ਪ੍ਰੀਤਮ ਸੋ ਪ੍ਰੀਤ ਕੀ ॥੨੪॥
अंग लपटाइ मुखु चापि बलि जाइ ता के ऐसो ही पियारी जानै प्रीतम सो प्रीत की ॥२४॥

सः तां सर्वशरीरे अधरेण आलिंगयति स्म, सा च महता स्नेहेन प्रेम्णा च प्रतिवदति स्म।(24)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰੂਪ ਲਲਾ ਕੋ ਲਾਲਚੀ ਲੋਚਨ ਲਾਲ ਅਮੋਲ ॥
रूप लला को लालची लोचन लाल अमोल ॥

'प्रलोभनमुखं तस्य चक्षुः उत्तेजकम्।'

ਬੰਕ ਬਿਲੌਕਨਿ ਖਰਚ ਧਨੁ ਮੋ ਮਨ ਲੀਨੋ ਮੋਲ ॥੨੫॥
बंक बिलौकनि खरच धनु मो मन लीनो मोल ॥२५॥

'तस्य प्रेम्णः लोभार्थं मम सर्वं बहुमूल्यं चैतन्यं व्ययिष्यामि।'(25)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਰੀਝ ਰਹੀ ਅਬਲਾ ਮਨ ਮੈ ਅਤਿ ਹੀ ਲਖਿ ਰੂਪ ਸਰੂਪ ਕੀ ਧਾਨੀ ॥
रीझ रही अबला मन मै अति ही लखि रूप सरूप की धानी ॥

'सर्वः दुःखिताः स्त्रियः तस्य प्रसादं दृष्ट्वा आनन्दिताः भवन्ति।'

ਸ੍ਰਯਾਨ ਛੁਟੀ ਸਿਗਰੀ ਸਭ ਕੀ ਲਖਿ ਲਾਲ ਕੋ ਖਿਯਾਲ ਭਈ ਅਤਿ ਯਾਨੀ ॥
स्रयान छुटी सिगरी सभ की लखि लाल को खियाल भई अति यानी ॥

(कविः) सियामः वदति-'सर्वं विनयं परित्यज्य तस्य दृष्ट्या स्त्रियाः मित्राणि अटन्ति।'

ਲਾਜ ਤਜੀ ਸਜਿ ਸਾਜ ਸਭੈ ਲਖਿ ਹੇਰਿ ਰਹੀ ਸਜਨੀ ਸਭ ਸ੍ਯਾਨੀ ॥
लाज तजी सजि साज सभै लखि हेरि रही सजनी सभ स्यानी ॥

'मया मनः परीक्षितुं बहु प्रयत्नः कृतः परन्तु तत् न शृणोति विक्रीतवान् च।'

ਹੌ ਮਨ ਹੋਰਿ ਰਹੀ ਨ ਹਟਿਯੋ ਬਿਨੁ ਦਾਮਨ ਮੀਤ ਕੇ ਹਾਥ ਬਿਕਾਨੀ ॥੨੬॥
हौ मन होरि रही न हटियो बिनु दामन मीत के हाथ बिकानी ॥२६॥

स्वयं तस्य हस्ते विना मौद्रिकलाभैः।'(26)

ਸਸਿਯਾ ਬਾਚ ॥
ससिया बाच ॥

ससिया उवाच ।

ਅੰਗ ਸਭੈ ਬਿਨੁ ਸੰਗ ਸਖੀ ਸਿਵ ਕੋ ਅਰਿ ਆਨਿ ਅਨੰਗ ਜਗ੍ਯੋ ॥
अंग सभै बिनु संग सखी सिव को अरि आनि अनंग जग्यो ॥

'अहो मित्र, तस्य वियोगे मम सर्वशरीरं शक्तिं दत्त्वा रागः समाप्तः।'

ਤਬ ਤੇ ਨ ਸੁਹਾਤ ਕਛੂ ਮੁਹਿ ਕੋ ਸਭ ਖਾਨ ਔ ਪਾਨ ਸਿਯਾਨ ਭਗ੍ਰਯੋ ॥
तब ते न सुहात कछू मुहि को सभ खान औ पान सियान भग्रयो ॥

'न च अलङ्कारमिच्छामि न च भूखं शमयितुम् इच्छामि।'

ਝਟਕੌ ਪਟਕੌ ਚਿਤ ਤੇ ਝਟ ਦੈ ਨ ਛੂਟੇ ਇਹ ਭਾਤਿ ਸੋ ਨੇਹ ਲਗ੍ਯੋ ॥
झटकौ पटकौ चित ते झट दै न छूटे इह भाति सो नेह लग्यो ॥

'परित्यागं बहुप्रयत्नः अपि न निर्जनं कर्तुं शक्यते।'

ਬਲਿ ਹੌ ਜੁ ਗਈ ਠਗ ਕੌ ਠਗਨੈ ਠਗ ਮੈ ਨ ਠਗ੍ਯੋ ਠਗ ਮੋਹਿ ਠਗ੍ਯੋ ॥੨੭॥
बलि हौ जु गई ठग कौ ठगनै ठग मै न ठग्यो ठग मोहि ठग्यो ॥२७॥

'अहं तं गृहीतुम् इच्छामि स्म, किन्तु, धोखाधड़ी, अपि तु, मम हृदयं फिल्च कृतवान्।'(27)

ਕਬਿਤੁ ॥
कबितु ॥

कबित्

ਦੇਖੇ ਮੁਖ ਜੀਹੌ ਬਿਨੁ ਦੇਖੇ ਪਿਯ ਹੂੰ ਨ ਪਾਣੀ ਤਾਤ ਮਾਤ ਤ੍ਯਾਗ ਬਾਤ ਇਹੈ ਹੈ ਪ੍ਰਤੀਤ ਕੀ ॥
देखे मुख जीहौ बिनु देखे पिय हूं न पाणी तात मात त्याग बात इहै है प्रतीत की ॥

'अहं तस्य दृष्ट्या जीविष्यामि, तस्य गुप्तचर्या विना जलमपि न पिबामि।'

ਐਸੋ ਪ੍ਰਨ ਲੈਹੌ ਪਿਯ ਕਹੈ ਸੋਈ ਕਾਜ ਕੈਹੌ ਅਤਿ ਹੀ ਰਿਝੈਹੌ ਯਹੈ ਸਿਛਾ ਰਾਜਨੀਤ ਕੀ ॥
ऐसो प्रन लैहौ पिय कहै सोई काज कैहौ अति ही रिझैहौ यहै सिछा राजनीत की ॥

'मातापितरौ यजिष्यामि, एतत् मम जीवनस्य मापदण्डः।' 'यत् याचते तत् कर्तुं शपथं करोमि।'

ਜੌ ਕਹੈ ਬਕੈਹੌ ਕਹੈ ਪਾਨੀ ਭਰਿ ਆਨਿ ਦੈਹੌ ਹੇਰੇ ਬਲਿ ਜੈਹੌ ਸੁਨ ਸਖੀ ਬਾਤ ਚੀਤ ਕੀ ॥
जौ कहै बकैहौ कहै पानी भरि आनि दैहौ हेरे बलि जैहौ सुन सखी बात चीत की ॥

'अहं तं पूर्णतया सेविष्यामि, तदेव मम इच्छा एव।' 'यदि सः मां काचम् जलं आनेतुं वदति तर्हि अहं तत् करिष्यामि।' 'शृणु मम मित्राणि; अहं तस्य वाक्पटुतायाः बलिदानः अस्मि।

ਲਗਨ ਨਿਗੌਡੀ ਲਾਗੀ ਜਾ ਤੈ ਨੀਦ ਭੂਖਿ ਭਾਗੀ ਪ੍ਯਾਰੋ ਮੀਤ ਮੇਰੋ ਹੋ ਪਿਯਾਰੀ ਅਤਿ ਮੀਤ ਕੀ ॥੨੮॥
लगन निगौडी लागी जा तै नीद भूखि भागी प्यारो मीत मेरो हो पियारी अति मीत की ॥२८॥

'तस्य सङ्गात् आरभ्य सर्वा भूखः अपि च निद्रा नष्टा 'अहं सर्वं मम कान्तस्य मम कान्तस्य च सर्वा मम' (२८)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯਹ ਸਭ ਬਾਤ ਤਵਨ ਸੁਨਿ ਪਾਈ ॥
यह सभ बात तवन सुनि पाई ॥

स (राज्ञी) एतत् सर्वं श्रुतवान्

ਪਹਿਲੇ ਬ੍ਯਾਹਿ ਧਾਮ ਮੈ ਆਈ ॥
पहिले ब्याहि धाम मै आई ॥

एतत् सर्वं वार्तालापं तस्याः स्त्रियाः कर्णयोः प्राप्तम् यया प्रथमं कॉम (प्रथमपत्न्यारूपेण) आसीत्।

ਯਾ ਸੌ ਪ੍ਰੀਤਿ ਸੁਨਤ ਰਿਸਿ ਭਰੀ ॥
या सौ प्रीति सुनत रिसि भरी ॥

तेन प्रेमस्य वार्तालापं श्रुत्वा सः क्रोधपूर्णः अभवत्

ਮਸਲਤ ਜੋਰਿ ਸੂਰ ਨਿਜੁ ਕਰੀ ॥੨੯॥
मसलत जोरि सूर निजु करी ॥२९॥

एकदा सा तस्य मधुरभाषणानि श्रुतवती परन्तु अधुना सा कतिपयान् विश्वासपात्रान् परामर्शार्थं आहूतवती।(२९)

ਜਨਮੇ ਕੁਅਰਿ ਬਾਪ ਕੇ ਰਹੀ ॥
जनमे कुअरि बाप के रही ॥

(तत् अवगमिष्यामि) अहं पितुः गृहे एकलः स्थितः,

ਹ੍ਵੈ ਬੇਰਕਤ ਮੇਖਲਾ ਗਹੀ ॥
ह्वै बेरकत मेखला गही ॥

'अहं गत्वा मम मातापितृणां समीपे निवसिष्यामि यत्र अहं जातः, भवतु मया निराश्रयत्वेन जीवितव्यं भविष्यति।'

ਘਾਤ ਆਪਣੇ ਪਤ ਕੋ ਕਰਿਹੋ ॥
घात आपणे पत को करिहो ॥

भर्तारं हन्ति

ਸੁਤ ਕੇ ਛਤ੍ਰ ਸੀਸ ਪਰ ਧਰਿਹੋ ॥੩੦॥
सुत के छत्र सीस पर धरिहो ॥३०॥

'अथवा भर्तारं हत्वा पुत्रं सिंहासने स्थापयामि।(30)

ਜਨੁ ਗ੍ਰਿਹ ਛੋਰਿ ਤੀਰਥਨ ਗਈ ॥
जनु ग्रिह छोरि तीरथन गई ॥

अथवा गृहं त्यक्त्वा यात्रां गमिष्यामि

ਮਾਨਹੁ ਰਹਤ ਚੰਦ੍ਰ ਬ੍ਰਤ ਭਈ ॥
मानहु रहत चंद्र ब्रत भई ॥

'कदाचित् अहं स्वगृहं त्यक्त्वा चन्दर ब्रतस्य (चन्द्र-उपवासस्य) व्रतं कृत्वा तीर्थयात्राम् कर्तुं शक्नोमि।'

ਯਾ ਸੁਹਾਗ ਤੇ ਰਾਡੈ ਨੀਕੀ ॥
या सुहाग ते राडै नीकी ॥

(अहं) अस्मात् सुहागात् श्रेष्ठा विधवा।

ਯਾ ਕੀ ਲਗਤ ਰਾਜੇਸ੍ਵਰਿ ਫੀਕੀ ॥੩੧॥
या की लगत राजेस्वरि फीकी ॥३१॥

'अथवा, कदाचित् अहं सम्पूर्णं जीवनं विधवा एव तिष्ठामि यथा तस्य सङ्गतिः इदानीं क्रोधजनकः अस्ति।'(31)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਖਿਲਤ ਅਖੇਟਕ ਜੋ ਹਨੈ ਹਮਰੇ ਪਤਿ ਕੋ ਕੋਇ ॥
खिलत अखेटक जो हनै हमरे पति को कोइ ॥

'यदा कश्चित् मृगयायां मम पतिं हन्ति स्म ।

ਤੋ ਸੁਨਿ ਕੈ ਸਸਿਯਾ ਮਰੇ ਜਿਯਤ ਨ ਬਚਿ ਹੈ ਸੋਇ ॥੩੨॥
तो सुनि कै ससिया मरे जियत न बचि है सोइ ॥३२॥

'ततः श्रुत्वा सस्सी कला न जीवति, आत्महत्या च करिष्यति।'(32)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬੈਠ ਮੰਤ੍ਰ ਤਿਨ ਯਹੈ ਪਕਾਯੋ ॥
बैठ मंत्र तिन यहै पकायो ॥

सः उपविश्य एतत् संकल्पं सज्जीकृतवान्

ਅਮਿਤ ਦਰਬੁ ਦੈ ਦੂਤ ਪਠਾਯੋ ॥
अमित दरबु दै दूत पठायो ॥

सः (विश्वासपात्रः) चर्चां कर्तुं उपविष्टवान् यथा सः योजनायाः पुरस्कारं प्राप्नुयात्,

ਖਿਲਤ ਅਖੇਟਕ ਰਾਵ ਜਬੈ ਹੈ ॥
खिलत अखेटक राव जबै है ॥

(दूतः तत् आश्वासितवान्) यदा राजा मृगयाक्रीडां करिष्यति

ਤਬ ਮੇਰੋ ਉਰ ਮੈ ਸਰ ਖੈਹੈ ॥੩੩॥
तब मेरो उर मै सर खैहै ॥३३॥

'यदा राजा मृगयायां व्यस्तः भविष्यति तदा मम बाणः तस्य वक्षःस्थलं भेदयिष्यति।'(33)

ਤਾ ਕੋ ਕਾਲੁ ਨਿਕਟ ਜਬ ਆਯੋ ॥
ता को कालु निकट जब आयो ॥

यदा पुन्नुः आह्वानं समीपं गतः

ਪੁੰਨੂ ਸਾਹ ਸਿਕਾਰ ਸਿਧਾਯੋ ॥
पुंनू साह सिकार सिधायो ॥

कालान्तरे राजा पुन्नु मृगयायै निर्गतवान् ।

ਜਬ ਗਹਿਰੇ ਬਨ ਬੀਚ ਸਿਧਾਰਿਯੋ ॥
जब गहिरे बन बीच सिधारियो ॥

यदा (सः) सघनं बन्नं प्राप्तवान्

ਤਨਿ ਧਨੁ ਬਾਨ ਸਤ੍ਰੁ ਤਬ ਮਾਰਿਯੋ ॥੩੪॥
तनि धनु बान सत्रु तब मारियो ॥३४॥

सघनवने समीपं गत्वा शत्रुः बाणान् क्षिपत् ॥(३४)