(कन्यायाः) वचनं श्रुत्वा चतुर्सखी तत्र गतः |
यत्र तिलक मणि राजा मृगयाय आरोहति स्म। १०.
चतुर्विंशतिः : १.
सखी तत्र प्रापत्
यत्र राज्ञः आगमनं श्रुतम् आसीत्।
(सखी) अङ्गानि सुन्दरैर्भूषणैः ।
(एवं दृश्यते स्म) तारासु चन्द्रः इव भासते। ११.
तस्याः शिरसि चतुष्कोणः अलङ्कारः आसीत् ।
कर्णयोः कर्णाद्वयं धारितम् आसीत् ।
मुक्तामाला धारिता आसीत्
मङ्गः च मुक्ताभिः पूरितः आसीत् (मणिषु मौक्तिकाः निहिताः इति अर्थः)। १२.
(सः) सर्वाणि मौक्तिकरत्नानि धारयति स्म
यस्मिन् रक्तहीराणि ('बजरा') निहिताः आसन्।
नील-हरित-मणिः सुसेविताः आसन् ।
(एवं दृश्यते स्म) हसन्तः ताराणाम् इव गतवन्तः। १३.
यदा राजा तां स्त्रियं दृष्टवान्।
(अतः) मनसि अतीव आश्चर्यचकितः आसीत्।
(राजः आश्चर्यचकितः) किम् एषा देवः, राक्षसः, यक्षः, गन्धर्वकन्या वा।
अथवा नारी नग्नी सूरि वा परी वा स्थानम्। १४.
द्वयम् : १.
किमर्थम् अस्मिन् देशे आगतः इति पृष्टव्यः इति राजा चिन्तितवान् ।
किम् इयं सूर्यस्य कन्या, उत चन्द्रस्य कन्या उत कुबेरस्य कन्या। १५.
चतुर्विंशतिः : १.
(राजा) गत्वा तं उपसृत्य
तस्याः सौन्दर्येन च मुग्धः अभवत्।
तस्य रूपं दृष्ट्वा अटत्
(तथा च चिन्तयितुं आरब्धवान्) कस्य देवस्य वा राक्षसस्य वा सृष्टिः। 16.
सा स्त्रिया मौक्तिकमालाम् आदाय ।
यस्मिन् सा पत्रं निगूढवती आसीत्।
(तत् उक्त्वा) यथा (त्वं) मां पश्यसि, २.
हे राजन ! तं मया सह सहस्रगुणं (सुन्दरं) मत्वा। १७.
द्वयम् : १.
तस्याः आर्यस्य सौन्दर्येन नृपः सम्पूर्णतया मुग्धः अभवत् ।
गृहस्य सर्वं रूपं विस्मृत्य तेन सह जगाम | १८.
चतुर्विंशतिः : १.
(राजा) ततः रक्तमालाम् आकृष्य
(तस्मात् च) पत्रं उद्घाट्य पठित्वा शिरः उन्नमयितवान्।
(अचिन्तयत्) यत् रूपं प्रजापतिना अस्याः (स्त्रियाम्) दत्तम्,
तस्य सप्तशतानि तादृशानि श्रवणानि सन्ति। १९.
तस्य रूपं कथं द्रष्टव्यम्
तस्मात् दिवसात् च स्वजीवनं सफलं मन्यताम्।
यदि तादृशी (स्त्री) लभ्यते, २.
अतः पुनः एताः राज्ञीः न दर्शयन्तु। २०.
सः अपि तथैव तं प्रति अगच्छत्
तां च रथमारुह्य।
सः क्रमेण तत्र आगतः
यत्र (सा) स्त्री क्वथति स्म। २१.
द्वयम् : १.