श्री दसम् ग्रन्थः

पुटः - 1173


ਸੁਨਤ ਬਚਨ ਸਹਚਰਿ ਚਤੁਰਿ ਤਹਾ ਪਹੂਚੀ ਜਾਇ ॥
सुनत बचन सहचरि चतुरि तहा पहूची जाइ ॥

(कन्यायाः) वचनं श्रुत्वा चतुर्सखी तत्र गतः |

ਜਹ ਮਨਿ ਤਿਲਕ ਨ੍ਰਿਪਤਿ ਚੜਾ ਆਖੇਟਕਹਿ ਬਨਾਇ ॥੧੦॥
जह मनि तिलक न्रिपति चड़ा आखेटकहि बनाइ ॥१०॥

यत्र तिलक मणि राजा मृगयाय आरोहति स्म। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਹਚਰਿ ਤਹਾ ਪਹੂੰਚਿਤ ਭਈ ॥
सहचरि तहा पहूंचित भई ॥

सखी तत्र प्रापत्

ਨ੍ਰਿਪ ਆਗਮਨ ਜਹਾ ਸੁਨਿ ਲਈ ॥
न्रिप आगमन जहा सुनि लई ॥

यत्र राज्ञः आगमनं श्रुतम् आसीत्।

ਅੰਗ ਅੰਗ ਸੁਭ ਸਜੇ ਸਿੰਗਾਰਾ ॥
अंग अंग सुभ सजे सिंगारा ॥

(सखी) अङ्गानि सुन्दरैर्भूषणैः ।

ਜਨੁ ਨਿਸਪਤਿ ਸੌਭਿਤ ਜੁਤ ਤਾਰਾ ॥੧੧॥
जनु निसपति सौभित जुत तारा ॥११॥

(एवं दृश्यते स्म) तारासु चन्द्रः इव भासते। ११.

ਸੀਸ ਫੂਲ ਸਿਰ ਪਰ ਤ੍ਰਿਯ ਝਾਰਾ ॥
सीस फूल सिर पर त्रिय झारा ॥

तस्याः शिरसि चतुष्कोणः अलङ्कारः आसीत् ।

ਕਰਨ ਫੂਲ ਦੁਹੂੰ ਕਰਨ ਸੁ ਧਾਰਾ ॥
करन फूल दुहूं करन सु धारा ॥

कर्णयोः कर्णाद्वयं धारितम् आसीत् ।

ਮੋਤਿਨ ਕੀ ਮਾਲਾ ਕੋ ਧਰਾ ॥
मोतिन की माला को धरा ॥

मुक्तामाला धारिता आसीत्

ਮੋਤਿਨ ਹੀ ਸੋ ਮਾਗਹਿ ਭਰਾ ॥੧੨॥
मोतिन ही सो मागहि भरा ॥१२॥

मङ्गः च मुक्ताभिः पूरितः आसीत् (मणिषु मौक्तिकाः निहिताः इति अर्थः)। १२.

ਸਭ ਭੂਖਨ ਮੋਤਿਨ ਕੇ ਧਾਰੇ ॥
सभ भूखन मोतिन के धारे ॥

(सः) सर्वाणि मौक्तिकरत्नानि धारयति स्म

ਜਿਨ ਮਹਿ ਬਜ੍ਰ ਲਾਲ ਗੁਹਿ ਡਾਰੇ ॥
जिन महि बज्र लाल गुहि डारे ॥

यस्मिन् रक्तहीराणि ('बजरा') निहिताः आसन्।

ਨੀਲ ਹਰਿਤ ਮਨਿ ਪ੍ਰੋਈ ਭਲੀ ॥
नील हरित मनि प्रोई भली ॥

नील-हरित-मणिः सुसेविताः आसन् ।

ਜਨੁ ਤੇ ਹਸਿ ਉਡਗਨ ਕਹ ਚਲੀ ॥੧੩॥
जनु ते हसि उडगन कह चली ॥१३॥

(एवं दृश्यते स्म) हसन्तः ताराणाम् इव गतवन्तः। १३.

ਜਬ ਰਾਜੈ ਵਾ ਤ੍ਰਿਯ ਕੋ ਲਹਾ ॥
जब राजै वा त्रिय को लहा ॥

यदा राजा तां स्त्रियं दृष्टवान्।

ਮਨ ਮਹਿ ਅਧਿਕ ਚਕ੍ਰਿਤ ਹ੍ਵੈ ਰਹਾ ॥
मन महि अधिक चक्रित ह्वै रहा ॥

(अतः) मनसि अतीव आश्चर्यचकितः आसीत्।

ਦੇਵ ਅਦੇਵ ਜਛ ਗੰਧ੍ਰਬਜਾ ॥
देव अदेव जछ गंध्रबजा ॥

(राजः आश्चर्यचकितः) किम् एषा देवः, राक्षसः, यक्षः, गन्धर्वकन्या वा।

ਨਰੀ ਨਾਗਨੀ ਸੁਰੀ ਪਰੀਜਾ ॥੧੪॥
नरी नागनी सुरी परीजा ॥१४॥

अथवा नारी नग्नी सूरि वा परी वा स्थानम्। १४.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨ੍ਰਿਪ ਚਿਤ੍ਰਯੋ ਇਹ ਪੂਛੀਯੈ ਕ੍ਯੋ ਆਈ ਇਹ ਦੇਸ ॥
न्रिप चित्रयो इह पूछीयै क्यो आई इह देस ॥

किमर्थम् अस्मिन् देशे आगतः इति पृष्टव्यः इति राजा चिन्तितवान् ।

ਸੂਰ ਸੁਤਾ ਕੈ ਚੰਦ੍ਰਜਾ ਕੈ ਦੁਹਿਤਾ ਅਲਿਕੇਸ ॥੧੫॥
सूर सुता कै चंद्रजा कै दुहिता अलिकेस ॥१५॥

किम् इयं सूर्यस्य कन्या, उत चन्द्रस्य कन्या उत कुबेरस्य कन्या। १५.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਚਲਿਯੋ ਚਲਿਯੋ ਤਾ ਕੇ ਤਟ ਗਯੋ ॥
चलियो चलियो ता के तट गयो ॥

(राजा) गत्वा तं उपसृत्य

ਲਖਿ ਦੁਤਿ ਤਿਹ ਅਤਿ ਰੀਝਤ ਭਯੋ ॥
लखि दुति तिह अति रीझत भयो ॥

तस्याः सौन्दर्येन च मुग्धः अभवत्।

ਰੂਪ ਨਿਰਖਿ ਰਹਿਯੋ ਉਰਝਾਈ ॥
रूप निरखि रहियो उरझाई ॥

तस्य रूपं दृष्ट्वा अटत्

ਕਵਨ ਦੇਵ ਦਾਨੋ ਇਹ ਜਾਈ ॥੧੬॥
कवन देव दानो इह जाई ॥१६॥

(तथा च चिन्तयितुं आरब्धवान्) कस्य देवस्य वा राक्षसस्य वा सृष्टिः। 16.

ਮੋਤਿਨ ਮਾਲ ਬਾਲ ਤਿਨ ਲਈ ॥
मोतिन माल बाल तिन लई ॥

सा स्त्रिया मौक्तिकमालाम् आदाय ।

ਜਿਹ ਭੀਤਰਿ ਪਤਿਯਾ ਗੁਹਿ ਗਈ ॥
जिह भीतरि पतिया गुहि गई ॥

यस्मिन् सा पत्रं निगूढवती आसीत्।

ਕਹਿਯੋ ਕਿ ਜੈਸੀ ਮੁਝਹਿ ਨਿਹਾਰਹੁ ॥
कहियो कि जैसी मुझहि निहारहु ॥

(तत् उक्त्वा) यथा (त्वं) मां पश्यसि, २.

ਤੈਸਿਯੈ ਤਿਹ ਨ੍ਰਿਪ ਸਹਸ ਬਿਚਾਰਹੁ ॥੧੭॥
तैसियै तिह न्रिप सहस बिचारहु ॥१७॥

हे राजन ! तं मया सह सहस्रगुणं (सुन्दरं) मत्वा। १७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨ੍ਰਿਪ ਬਰ ਬਾਲ ਬਿਲੋਕਿ ਛਬਿ ਮੋਹਿ ਰਹਾ ਸਰਬੰਗ ॥
न्रिप बर बाल बिलोकि छबि मोहि रहा सरबंग ॥

तस्याः आर्यस्य सौन्दर्येन नृपः सम्पूर्णतया मुग्धः अभवत् ।

ਸੁਧਿ ਗ੍ਰਿਹ ਕੀ ਬਿਸਰੀ ਸਭੈ ਚਲਤ ਭਯੋ ਤਿਹ ਸੰਗ ॥੧੮॥
सुधि ग्रिह की बिसरी सभै चलत भयो तिह संग ॥१८॥

गृहस्य सर्वं रूपं विस्मृत्य तेन सह जगाम | १८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਲਾਲ ਮਾਲ ਕੌ ਬਹੁਰਿ ਨਿਕਾਰਾ ॥
लाल माल कौ बहुरि निकारा ॥

(राजा) ततः रक्तमालाम् आकृष्य

ਪਤਿਯਾ ਛੋਰਿ ਬਾਚਿ ਸਿਰ ਝਾਰਾ ॥
पतिया छोरि बाचि सिर झारा ॥

(तस्मात् च) पत्रं उद्घाट्य पठित्वा शिरः उन्नमयितवान्।

ਜੋ ਸਰੂਪ ਦੀਯੋ ਬਿਧਿ ਯਾ ਕੇ ॥
जो सरूप दीयो बिधि या के ॥

(अचिन्तयत्) यत् रूपं प्रजापतिना अस्याः (स्त्रियाम्) दत्तम्,

ਤੈਸੀ ਸੁਨੀ ਸਾਤ ਸਤ ਵਾ ਕੇ ॥੧੯॥
तैसी सुनी सात सत वा के ॥१९॥

तस्य सप्तशतानि तादृशानि श्रवणानि सन्ति। १९.

ਕਿਹ ਬਿਧਿ ਵਾ ਕੋ ਰੂਪ ਨਿਹਾਰੌ ॥
किह बिधि वा को रूप निहारौ ॥

तस्य रूपं कथं द्रष्टव्यम्

ਸਫਲ ਜਨਮ ਕਰਿ ਤਦਿਨ ਬਿਚਾਰੌ ॥
सफल जनम करि तदिन बिचारौ ॥

तस्मात् दिवसात् च स्वजीवनं सफलं मन्यताम्।

ਜੋ ਐਸੀ ਭੇਟਨ ਕਹ ਪਾਊ ॥
जो ऐसी भेटन कह पाऊ ॥

यदि तादृशी (स्त्री) लभ्यते, २.

ਇਨ ਰਾਨਿਨ ਫਿਰਿ ਮੁਖ ਨ ਦਿਖਾਊ ॥੨੦॥
इन रानिन फिरि मुख न दिखाऊ ॥२०॥

अतः पुनः एताः राज्ञीः न दर्शयन्तु। २०.

ਵਹੀ ਬਾਟ ਤੇ ਉਹੀ ਸਿਧਾਯੋ ॥
वही बाट ते उही सिधायो ॥

सः अपि तथैव तं प्रति अगच्छत्

ਤਵਨਿ ਤਰੁਨਿ ਕਹ ਰਥਹਿ ਚੜਾਯੋ ॥
तवनि तरुनि कह रथहि चड़ायो ॥

तां च रथमारुह्य।

ਚਲਤ ਚਲਤ ਆਵਤ ਭਯੋ ਤਹਾ ॥
चलत चलत आवत भयो तहा ॥

सः क्रमेण तत्र आगतः

ਅਬਲਾ ਮਗਹਿ ਨਿਹਾਰਤ ਜਹਾ ॥੨੧॥
अबला मगहि निहारत जहा ॥२१॥

यत्र (सा) स्त्री क्वथति स्म। २१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.