श्री दसम् ग्रन्थः

पुटः - 244


ਕਾਰੈ ਲਾਗ ਮੰਤ੍ਰੰ ਕੁਮੰਤ੍ਰੰ ਬਿਚਾਰੰ ॥
कारै लाग मंत्रं कुमंत्रं बिचारं ॥

(अथ उभौ) कुमन्त्ररूपमन्त्रं चिन्तयितुं प्रवृत्तौ।

ਇਤੈ ਉਚਰੇ ਬੈਨ ਭ੍ਰਾਤੰ ਲੁਝਾਰੰ ॥੪੧੭॥
इतै उचरे बैन भ्रातं लुझारं ॥४१७॥

ते सर्वे मिलित्वा परामर्शं कृत्वा परस्परं युद्धविषये जल्पन्ति स्म।४१७।

ਜਲੰ ਗਾਗਰੀ ਸਪਤ ਸਾਹੰਸ੍ਰ ਪੂਰੰ ॥
जलं गागरी सपत साहंस्र पूरं ॥

सप्तसहस्त्रैः गागरैः पूरितैः |

ਮੁਖੰ ਪੁਛ ਲਯੋ ਕੁੰਭਕਾਨੰ ਕਰੂਰੰ ॥
मुखं पुछ लयो कुंभकानं करूरं ॥

कुम्भकरः मुखशुद्ध्यर्थं सप्तधातुकुम्भसहस्राणि प्रयुक्तवान्

ਕੀਯੋ ਮਾਸਹਾਰੰ ਮਹਾ ਮਦਯ ਪਾਨੰ ॥
कीयो मासहारं महा मदय पानं ॥

ततः मांसं खादित्वा बहु मद्यं पिबति स्म।

ਉਠਯੋ ਲੈ ਗਦਾ ਕੋ ਭਰਯੋ ਵੀਰ ਮਾਨੰ ॥੪੧੮॥
उठयो लै गदा को भरयो वीर मानं ॥४१८॥

मांसं भुक्त्वा मद्यं च अतिशयेन पिबति स्म । एतत्सर्वं कृत्वा स गर्वितः योद्धा गदा सह उत्थाय अग्रे गतः।४१८।

ਭਜੀ ਬਾਨਰੀ ਪੇਖ ਸੈਨਾ ਅਪਾਰੰ ॥
भजी बानरी पेख सैना अपारं ॥

दृष्ट्वा (यं) वानरसैन्यं विशालं पलायितम्।

ਤ੍ਰਸੇ ਜੂਥ ਪੈ ਜੂਥ ਜੋਧਾ ਜੁਝਾਰੰ ॥
त्रसे जूथ पै जूथ जोधा जुझारं ॥

तं दृष्ट्वा असंख्यं वानरसैन्यं पलायन्तं बहूनां देवसमूहाः भीराः अभवन्

ਉਠੈ ਗਦ ਸਦੰ ਨਿਨਦੰਤਿ ਵੀਰੰ ॥
उठै गद सदं निनदंति वीरं ॥

योद्धानां उच्चैः क्रन्दनानि उद्भवितुं आरब्धानि

ਫਿਰੈ ਰੁੰਡ ਮੁੰਡੰ ਤਨੰ ਤਛ ਤੀਰੰ ॥੪੧੯॥
फिरै रुंड मुंडं तनं तछ तीरं ॥४१९॥

योद्धानां घोरघोषाः श्रूयमाणाः शरैः च्छेदितानि च चरन्तः दृश्यन्ते स्म।४१९।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਗਿਰੈ ਮੁੰਡ ਤੁੰਡੰ ਭਸੁੰਡੰ ਗਜਾਨੰ ॥
गिरै मुंड तुंडं भसुंडं गजानं ॥

कूपशिरसा (योद्धानां) कूपाः च गजानां च शयिताः आसन्।

ਫਿਰੈ ਰੁੰਡ ਮੁੰਡੰ ਸੁ ਝੁੰਡੰ ਨਿਸਾਨੰ ॥
फिरै रुंड मुंडं सु झुंडं निसानं ॥

गजानां कटितकन्दाः पतन्ति, विदीर्णध्वजाः च इतस्ततः डुलन्ति

ਰੜੈ ਕੰਕ ਬੰਕੰ ਸਸੰਕੰਤ ਜੋਧੰ ॥
रड़ै कंक बंकं ससंकंत जोधं ॥

घोराः काकाः क्रन्दन्ति स्म, योद्धाश्च श्वसन्ति स्म।

ਉਠੀ ਕੂਹ ਜੂਹੰ ਮਿਲੇ ਸੈਣ ਕ੍ਰੋਧੰ ॥੪੨੦॥
उठी कूह जूहं मिले सैण क्रोधं ॥४२०॥

सुन्दराः अश्वाः अधः आवर्तन्ते योद्धाः च युद्धक्षेत्रे रुदन्ति, तत्र घोरं लेमिनेशनं समग्रक्षेत्रे।४२०।

ਝਿਮੀ ਤੇਗ ਤੇਜੰ ਸਰੋਸੰ ਪ੍ਰਹਾਰੰ ॥
झिमी तेग तेजं सरोसं प्रहारं ॥

(योद्धा) क्रोधेन तीक्ष्णखड्गान् धारयन्ति स्म।

ਖਿਮੀ ਦਾਮਨੀ ਜਾਣੁ ਭਾਦੋ ਮਝਾਰੰ ॥
खिमी दामनी जाणु भादो मझारं ॥

तत्र प्रहारानाम् शीघ्रं ठोकनाः सन्ति, खड्गस्य स्फुरणं प्रदर्शयन्ति तथा च भासोन् मासे विद्युत् प्रज्वलति इव दृश्यते

ਹਸੇ ਕੰਕ ਬੰਕੰ ਕਸੇ ਸੂਰਵੀਰੰ ॥
हसे कंक बंकं कसे सूरवीरं ॥

उग्राः काकाः हसन्ति योद्धा युद्धाय सज्जाः भवन्ति।

ਢਲੀ ਢਾਲ ਮਾਲੰ ਸੁਭੇ ਤਛ ਤੀਰੰ ॥੪੨੧॥
ढली ढाल मालं सुभे तछ तीरं ॥४२१॥

योद्धान् कूजन्तः सुन्दराः अश्वाः, तीक्ष्णदण्डैः सह कवचमाला च प्रभावशालिनः दृश्यन्ते।४२१।

ਬਿਰਾਜ ਛੰਦ ॥
बिराज छंद ॥

बीराज स्तन्जा

ਹਕ ਦੇਬੀ ਕਰੰ ॥
हक देबी करं ॥

देवी (काली) आह्वयति,

ਸਦ ਭੈਰੋ ਰਰੰ ॥
सद भैरो ररं ॥

क्रमेण घोरं युद्धं प्रारब्धं कलिं प्रसादयितुं

ਚਾਵਡੀ ਚਿੰਕਰੰ ॥
चावडी चिंकरं ॥

क्रन्दति डाकिन्, २.

ਡਾਕਣੀ ਡਿੰਕਰੰ ॥੪੨੨॥
डाकणी डिंकरं ॥४२२॥

भैर्वाः च गृध्राः क्रन्दन्ति पिशाचाः च कूजन्ति स्म।४२२।

ਪਤ੍ਰ ਜੁਗਣ ਭਰੰ ॥
पत्र जुगण भरं ॥

योगः हृदयं पूरयति, २.

ਲੁਥ ਬਿਥੁਥਰੰ ॥
लुथ बिथुथरं ॥

पूर्यमाणाः कटोराः योगिनीनां शवः विकीर्णाः |

ਸੰਮੁਹੇ ਸੰਘਰੰ ॥
संमुहे संघरं ॥

सम्मुखयुद्धं प्रचलति, .

ਹੂਹ ਕੂਹੰ ਭਰੰ ॥੪੨੩॥
हूह कूहं भरं ॥४२३॥

गुच्छा नष्टाश्च समन्ततः कोलाहलः अभवत्।४२३।

ਅਛਰੀ ਉਛਰੰ ॥
अछरी उछरं ॥

वानराः उत्साहिताः सन्ति, २.

ਸਿੰਧੁਰੈ ਸਿੰਧਰੰ ॥
सिंधुरै सिंधरं ॥

स्वर्गकन्याः नृत्यं कर्तुं प्रवृत्ताः, बगुलाः च ध्वनितवन्तः

ਮਾਰ ਮਾਰੁਚਰੰ ॥
मार मारुचरं ॥

(योद्धा) मरो-मारो जपन्ति, २.

ਬਜ ਗਜੇ ਸੁਰੰ ॥੪੨੪॥
बज गजे सुरं ॥४२४॥

, वध हन्तु इति उद्घोषाः बाणानां कूजः च श्रूयते स्म।४२४।

ਉਝਰੇ ਲੁਝਰੰ ॥
उझरे लुझरं ॥

योद्धवः उलझन्ति, .

ਝੁਮਰੇ ਜੁਝਰੰ ॥
झुमरे जुझरं ॥

योद्धवः परस्परं संलग्नाः, योद्धवः अग्रे स्रवन्ति स्म

ਬਜੀਯੰ ਡੰਮਰੰ ॥
बजीयं डंमरं ॥

डोरुः, डमरुनाम् उपरि

ਤਾਲਣੋ ਤੁੰਬਰੰ ॥੪੨੫॥
तालणो तुंबरं ॥४२५॥

ताबोरादीनि वाद्यानि युद्धक्षेत्रे वाद्यन्ते स्म ।४२५ ।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਪਰੀ ਮਾਰ ਮਾਰੰ ॥
परी मार मारं ॥

तत्र युद्धं प्रचलति।

ਮੰਡੇ ਸਸਤ੍ਰ ਧਾਰੰ ॥
मंडे ससत्र धारं ॥

बाहुप्रहाराः शस्त्रधाराः तीक्ष्णाः

ਰਟੈ ਮਾਰ ਮਾਰੰ ॥
रटै मार मारं ॥

ते (मुखात्) मारो-मारो वदन्ति।

ਤੁਟੈ ਖਗ ਧਾਰੰ ॥੪੨੬॥
तुटै खग धारं ॥४२६॥

योद्धाः पुनः पुनः वध हन्तु इति उद्घोषं कृत्वा शूलधारं भग्नं प्रारभत।४२६।

ਉਠੈ ਛਿਛ ਅਪਾਰੰ ॥
उठै छिछ अपारं ॥

अपारः स्प्लैशः उत्पद्यन्ते

ਬਹੈ ਸ੍ਰੋਣ ਧਾਰੰ ॥
बहै स्रोण धारं ॥

निरन्तरं रक्तस्य प्रवाहः आसीत्, तत् अपि सिञ्चति स्म

ਹਸੈ ਮਾਸਹਾਰੰ ॥
हसै मासहारं ॥

मांसभक्षकाः हसन्ति।

ਪੀਐ ਸ੍ਰੋਣ ਸਯਾਰੰ ॥੪੨੭॥
पीऐ स्रोण सयारं ॥४२७॥

मांसाहाराः स्मितं कृत्वा शृगालाः रक्तं पिबन्ति स्म।४२७।

ਗਿਰੇ ਚਉਰ ਚਾਰੰ ॥
गिरे चउर चारं ॥

सुन्दर चूरः पतितः।

ਭਜੇ ਏਕ ਹਾਰੰ ॥
भजे एक हारं ॥

मक्षिकामूंशाः सुन्दराः पतिताः एकतः पराजिताः योद्धाः पलायिताः

ਰਟੈ ਏਕ ਮਾਰੰ ॥
रटै एक मारं ॥

बहवः परितः धावन्ति।