(अथ उभौ) कुमन्त्ररूपमन्त्रं चिन्तयितुं प्रवृत्तौ।
ते सर्वे मिलित्वा परामर्शं कृत्वा परस्परं युद्धविषये जल्पन्ति स्म।४१७।
सप्तसहस्त्रैः गागरैः पूरितैः |
कुम्भकरः मुखशुद्ध्यर्थं सप्तधातुकुम्भसहस्राणि प्रयुक्तवान्
ततः मांसं खादित्वा बहु मद्यं पिबति स्म।
मांसं भुक्त्वा मद्यं च अतिशयेन पिबति स्म । एतत्सर्वं कृत्वा स गर्वितः योद्धा गदा सह उत्थाय अग्रे गतः।४१८।
दृष्ट्वा (यं) वानरसैन्यं विशालं पलायितम्।
तं दृष्ट्वा असंख्यं वानरसैन्यं पलायन्तं बहूनां देवसमूहाः भीराः अभवन्
योद्धानां उच्चैः क्रन्दनानि उद्भवितुं आरब्धानि
योद्धानां घोरघोषाः श्रूयमाणाः शरैः च्छेदितानि च चरन्तः दृश्यन्ते स्म।४१९।
भुजंग प्रयात स्तन्जा
कूपशिरसा (योद्धानां) कूपाः च गजानां च शयिताः आसन्।
गजानां कटितकन्दाः पतन्ति, विदीर्णध्वजाः च इतस्ततः डुलन्ति
घोराः काकाः क्रन्दन्ति स्म, योद्धाश्च श्वसन्ति स्म।
सुन्दराः अश्वाः अधः आवर्तन्ते योद्धाः च युद्धक्षेत्रे रुदन्ति, तत्र घोरं लेमिनेशनं समग्रक्षेत्रे।४२०।
(योद्धा) क्रोधेन तीक्ष्णखड्गान् धारयन्ति स्म।
तत्र प्रहारानाम् शीघ्रं ठोकनाः सन्ति, खड्गस्य स्फुरणं प्रदर्शयन्ति तथा च भासोन् मासे विद्युत् प्रज्वलति इव दृश्यते
उग्राः काकाः हसन्ति योद्धा युद्धाय सज्जाः भवन्ति।
योद्धान् कूजन्तः सुन्दराः अश्वाः, तीक्ष्णदण्डैः सह कवचमाला च प्रभावशालिनः दृश्यन्ते।४२१।
बीराज स्तन्जा
देवी (काली) आह्वयति,
क्रमेण घोरं युद्धं प्रारब्धं कलिं प्रसादयितुं
क्रन्दति डाकिन्, २.
भैर्वाः च गृध्राः क्रन्दन्ति पिशाचाः च कूजन्ति स्म।४२२।
योगः हृदयं पूरयति, २.
पूर्यमाणाः कटोराः योगिनीनां शवः विकीर्णाः |
सम्मुखयुद्धं प्रचलति, .
गुच्छा नष्टाश्च समन्ततः कोलाहलः अभवत्।४२३।
वानराः उत्साहिताः सन्ति, २.
स्वर्गकन्याः नृत्यं कर्तुं प्रवृत्ताः, बगुलाः च ध्वनितवन्तः
(योद्धा) मरो-मारो जपन्ति, २.
, वध हन्तु इति उद्घोषाः बाणानां कूजः च श्रूयते स्म।४२४।
योद्धवः उलझन्ति, .
योद्धवः परस्परं संलग्नाः, योद्धवः अग्रे स्रवन्ति स्म
डोरुः, डमरुनाम् उपरि
ताबोरादीनि वाद्यानि युद्धक्षेत्रे वाद्यन्ते स्म ।४२५ ।
रसावल स्तन्जा
तत्र युद्धं प्रचलति।
बाहुप्रहाराः शस्त्रधाराः तीक्ष्णाः
ते (मुखात्) मारो-मारो वदन्ति।
योद्धाः पुनः पुनः वध हन्तु इति उद्घोषं कृत्वा शूलधारं भग्नं प्रारभत।४२६।
अपारः स्प्लैशः उत्पद्यन्ते
निरन्तरं रक्तस्य प्रवाहः आसीत्, तत् अपि सिञ्चति स्म
मांसभक्षकाः हसन्ति।
मांसाहाराः स्मितं कृत्वा शृगालाः रक्तं पिबन्ति स्म।४२७।
सुन्दर चूरः पतितः।
मक्षिकामूंशाः सुन्दराः पतिताः एकतः पराजिताः योद्धाः पलायिताः
बहवः परितः धावन्ति।