सूरचन्दः सम्मरकाण्डस्य राजा आसीत्;
तस्य सदृशः अन्यः कोऽपि नासीत् ।(१)
चतर कला तस्य रानी आसीत्; सा अतीव सौभाग्यशालिनी आसीत्।
सौन्दर्ये च शान्ते विनये च न कश्चित् शरीरं तां ताडयितुं शक्नोति स्म।(2)
चौपाई
तस्य आज्ञानुसारं राजा निवसति स्म ।
तस्याज्ञां सदा राजा, तस्याः इच्छां पालयित्वा च सुखम् ।
सर्वः देशः (तस्य) अनुज्ञां पालितवान्
अपि, समग्रं देशं तां अनुसृत्य राणी सार्वभौमत्वेन परिगण्यते स्म।(3)
दोहिरा
तस्याः बहुगुणैः प्रभाविता तस्याः कान्ती तस्याः आज्ञां स्वीकृतवान् ।
तस्याः सामर्थ्यं सर्वदा स्वीकृत्य अन्यां स्त्रियं न श्रावयति स्म।(4)
चौपाई
(एकदा) स राजा स्त्रियं दृष्टवान्
एकदा सः सार्वभौमः अन्यां स्त्रियं प्राप्य तया सह प्रेम्णः चिन्तनं कृतवान् ।
यदा (सः) रात्रौ इति दृष्टवान्
रात्रिः समीपं गत्वा दूतं प्रेषयित्वा तां आमन्त्रितवान्।(5)
सः तं आह्वयन् बहु क्रीडति स्म
तत्र अन्यस्य स्त्रियं स्वकीया इति मत्वा तया सह प्रेम्णा कृतवान् ।
तं (तस्य) प्रासादं प्रति आनेतुं इच्छति स्म,
सः तां गृहे एव स्थापयितुम् इच्छति स्म किन्तु भार्यायाः भीतः आसीत्।(6)
एतत् सः मनसि मिथ्यारूपेण गृहीतवान्
इति मनसि कृत्वा प्रेम्णः स उवाच ।
स तम् अवदत् यत् सः विवाहं करिष्यामि (भवता सह)।
'अहं त्वां विवाहयिष्यामि, त्वां दारिद्र्यात् उत्थापयन् त्वां राणीं करिष्यामि।'(7)
यदा (सा) स्त्री एतानि वचनानि श्रुत्वा
तच्छ्रुत्वा सा स्त्रियं लुब्धवती ।
(अथ च वक्तुं प्रवृत्तः) अधुना अहं तव भार्या भविष्यामि।
प्रत्युवाच-अहम् तव। त्वं मां कदापि विवाहं कर्तुं शक्नोषि।(८)
एकं वदामि
'किन्तु एकमेव मया वक्तव्यं, तत् सत्यं विश्वासयतु,
यदि जीवनपर्यन्तं प्रेम
'यदि त्वं मां प्रेम्णा निरन्तरं कर्तुं सज्जः असि तर्हि अद्य मां विवाहं कर्तव्यम्।'(९)
किञ्चित् अपि प्रेम्णि पतितुं, २.
'यः कञ्चित् आराधयति, सः न पश्चात्तापं कर्तव्यः,
तस्य बाहुः आनन्देन ग्रहीतव्यः
यद्यपि प्राणानां हानिः स्यात्।'(१०)
एषा राज्ञी भवतः गृहे अस्ति, .
'राणी, भवतः गृहे अस्ति, अहं तस्याः भीतः अस्मि।'
त्वं तस्य स्वामित्वे अतीव असि
'मायामयेन त्वं तस्याः वशे असि।(११)
अधुना अहं एकं पात्रं करोमि
'अधुना अहं भवद्भ्यः एकं चमत्कारं दर्शयिष्यामि, यस्य माध्यमेन अहं भवद्भिः सदृशः सार्वभौमः भवितुम् अर्हति स्म।'
सतिवेषं सर्वं करिष्यामि
'अहं सतीवेषं कृत्वा (भर्तुः मृतशरीरेण आत्मानं दहति) रक्तवस्त्रं धारयिष्यामि।(12)
त्वं तां राज्ञीं स्वेन सह नयसि
मम समीपं च हिंडोले उपविष्टः आगच्छति।
त्वं स्वयमेव मां व्याख्यास्यसि
राज्ञीं च मम समीपं प्रेषयन्। १३.
सः यत् वक्तव्यं तत् अवदत्।
'राणी त्वया सह, पालकी उपविष्टा च, त्वं तत् स्थानं आगच्छतु (यत्र चिता सज्जा भविष्यति)।
सोमः अस्तं गतः सूर्योदयः |
'त्वं मां निवर्तयितुं मम समीपम् आगच्छ, ततः राणीं मम प्रति प्रेषयतु।'(14)
प्रदोषे सर्वान् उच्चनीचान् एकत्र गृहीत्वा
यदा दिवसः भग्नः अभवत् तदा सा (चिताम् प्रति) गत्वा सर्वे धनिनः दरिद्राः च अनुवर्तन्ते स्म।
राजा अपि (स्वस्य) भार्यायाः सह आगतः।
राजः रानीसहितः आगत्य तस्याः पुरतः शिरः लम्बमानः स्थितः।(15)
नृपः तां व्यभिचारं मा कुर्यात् इति अवदत् ।
न सती भूत्वा यथेष्टं धनं गृहाण रजः प्रार्थितवान् ।
राज्ञी! भवन्तः अपि तत् अवगच्छन्ति
(सः स्वस्य रानीम् अपृच्छत्) 'राणी, त्वं तां अवगन्तुं कृत्वा अग्नौ दह्यतां तारयसि।'(16)
राज्ञी च राजा च तं व्याख्यातवान्।
यदा राणी राजा च तां अवगन्तुं प्रयत्नं कृतवन्तौ तदा सा प्रत्युवाच शृणु इति
एतेन धनेन किं करोमि ?
मम रजः प्रेम्णा वदामि किं मम धनमिदम्।(17)
दोहिरा
'शृणु मम राणी राज च प्रियस्य कृते प्राणान् परित्यजामि।'
'एतेन धनेन किं करिष्यामि ?'(१८)
'अन्यस्य सम्पत्तिः शिला इव परस्य पतिः पिता इव।'
'प्रियस्य कृते प्राणान् त्याजयित्वा स्वर्गं नियतम्।'(19)
चौपाई
राजा तदा एवम् उक्तवान् ।