श्री दसम् ग्रन्थः

पुटः - 965


ਸੂਰ ਸੈਨ ਰਾਜਾ ਹੁਤੋ ਸਮਰਕੰਦ ਕੇ ਮਾਹਿ ॥
सूर सैन राजा हुतो समरकंद के माहि ॥

सूरचन्दः सम्मरकाण्डस्य राजा आसीत्;

ਤਾ ਕੇ ਤੁਲਿ ਨਰੇਸ ਕੋ ਔਰ ਜਗਤ ਮੈ ਨਾਹਿ ॥੧॥
ता के तुलि नरेस को और जगत मै नाहि ॥१॥

तस्य सदृशः अन्यः कोऽपि नासीत् ।(१)

ਚਿਤ੍ਰਕਲਾ ਰਾਨੀ ਹੁਤੀ ਬਡਭਾਗਨਿ ਤਿਹ ਠੌਰ ॥
चित्रकला रानी हुती बडभागनि तिह ठौर ॥

चतर कला तस्य रानी आसीत्; सा अतीव सौभाग्यशालिनी आसीत्।

ਰੂਪ ਸੀਲ ਲਜਾ ਗੁਨਨ ਤਾ ਕੇ ਤੁਲਿ ਨ ਔਰ ॥੨॥
रूप सील लजा गुनन ता के तुलि न और ॥२॥

सौन्दर्ये च शान्ते विनये च न कश्चित् शरीरं तां ताडयितुं शक्नोति स्म।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਕੀ ਨ੍ਰਿਪ ਆਗ੍ਯਾ ਮਹਿ ਰਹਈ ॥
ता की न्रिप आग्या महि रहई ॥

तस्य आज्ञानुसारं राजा निवसति स्म ।

ਸੋਈ ਕਰੈ ਜੁ ਵਹ ਹਸ ਕਹਈ ॥
सोई करै जु वह हस कहई ॥

तस्याज्ञां सदा राजा, तस्याः इच्छां पालयित्वा च सुखम् ।

ਆਗ੍ਯਾ ਦੇਸ ਸਕਲ ਤਿਹ ਮਾਨੈ ॥
आग्या देस सकल तिह मानै ॥

सर्वः देशः (तस्य) अनुज्ञां पालितवान्

ਰਾਨੀ ਕੋ ਰਾਜਾ ਪਹਿਚਾਨੈ ॥੩॥
रानी को राजा पहिचानै ॥३॥

अपि, समग्रं देशं तां अनुसृत्य राणी सार्वभौमत्वेन परिगण्यते स्म।(3)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਮਿਤ ਰੂਪ ਤਾ ਕੌ ਨਿਰਖਿ ਮਨ ਕ੍ਰਮ ਬਸਿ ਭਯੋ ਪੀਯ ॥
अमित रूप ता कौ निरखि मन क्रम बसि भयो पीय ॥

तस्याः बहुगुणैः प्रभाविता तस्याः कान्ती तस्याः आज्ञां स्वीकृतवान् ।

ਨਿਸੁ ਦਿਨ ਗ੍ਰਿਹ ਤਾ ਕੇ ਰਹੈ ਔਰ ਨ ਹੇਰਤ ਤ੍ਰੀਯ ॥੪॥
निसु दिन ग्रिह ता के रहै और न हेरत त्रीय ॥४॥

तस्याः सामर्थ्यं सर्वदा स्वीकृत्य अन्यां स्त्रियं न श्रावयति स्म।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਵਨ ਨ੍ਰਿਪਤਿ ਇਕ ਤ੍ਰਿਯਹਿ ਨਿਹਾਰਿਯੋ ॥
तवन न्रिपति इक त्रियहि निहारियो ॥

(एकदा) स राजा स्त्रियं दृष्टवान्

ਭੋਗ ਕਰੌ ਤਿਹ ਸਾਥ ਬਿਚਾਰਿਯੋ ॥
भोग करौ तिह साथ बिचारियो ॥

एकदा सः सार्वभौमः अन्यां स्त्रियं प्राप्य तया सह प्रेम्णः चिन्तनं कृतवान् ।

ਰੈਨਿ ਭਈ ਜਬ ਹੀ ਲਖਿ ਪਾਯੋ ॥
रैनि भई जब ही लखि पायो ॥

यदा (सः) रात्रौ इति दृष्टवान्

ਪਠੈ ਦੂਤ ਗ੍ਰਿਹ ਤਾਹਿ ਬੁਲਾਯੋ ॥੫॥
पठै दूत ग्रिह ताहि बुलायो ॥५॥

रात्रिः समीपं गत्वा दूतं प्रेषयित्वा तां आमन्त्रितवान्।(5)

ਤਾ ਸੌ ਬੋਲਿ ਅਧਿਕ ਰਤਿ ਮਾਨੀ ॥
ता सौ बोलि अधिक रति मानी ॥

सः तं आह्वयन् बहु क्रीडति स्म

ਪਰ ਤ੍ਰਿਯ ਕਰਿ ਅਪਨੀ ਪਹਿਚਾਨੀ ॥
पर त्रिय करि अपनी पहिचानी ॥

तत्र अन्यस्य स्त्रियं स्वकीया इति मत्वा तया सह प्रेम्णा कृतवान् ।

ਤਾ ਕੌ ਚਹਤ ਸਦਨ ਮੈ ਲ੍ਯਾਵੈ ॥
ता कौ चहत सदन मै ल्यावै ॥

तं (तस्य) प्रासादं प्रति आनेतुं इच्छति स्म,

ਨਿਜੁ ਨਾਰੀ ਤੇ ਅਤਿ ਡਰ ਪਾਵੈ ॥੬॥
निजु नारी ते अति डर पावै ॥६॥

सः तां गृहे एव स्थापयितुम् इच्छति स्म किन्तु भार्यायाः भीतः आसीत्।(6)

ਯਹੈ ਬਾਤ ਚਿਤ ਮੈ ਮਥਿ ਰਾਖੀ ॥
यहै बात चित मै मथि राखी ॥

एतत् सः मनसि मिथ्यारूपेण गृहीतवान्

ਕੇਲ ਸਮੈ ਤਾ ਸੌ ਯੌ ਭਾਖੀ ॥
केल समै ता सौ यौ भाखी ॥

इति मनसि कृत्वा प्रेम्णः स उवाच ।

ਤਾ ਕੌ ਕਹਿਯੋ ਬਕਤ੍ਰ ਤੇ ਬਰਿਹੋ ॥
ता कौ कहियो बकत्र ते बरिहो ॥

स तम् अवदत् यत् सः विवाहं करिष्यामि (भवता सह)।

ਰਾਕਹੁ ਤੇ ਰਾਨੀ ਲੈ ਕਰਿਹੋ ॥੭॥
राकहु ते रानी लै करिहो ॥७॥

'अहं त्वां विवाहयिष्यामि, त्वां दारिद्र्यात् उत्थापयन् त्वां राणीं करिष्यामि।'(7)

ਜਬ ਯੌ ਬਚਨ ਤ੍ਰਿਯਹਿ ਸੁਨਿ ਪਾਯੋ ॥
जब यौ बचन त्रियहि सुनि पायो ॥

यदा (सा) स्त्री एतानि वचनानि श्रुत्वा

ਰਾਜ ਹੇਤ ਹਿਯਰੋ ਹੁਲਸਾਯੋ ॥
राज हेत हियरो हुलसायो ॥

तच्छ्रुत्वा सा स्त्रियं लुब्धवती ।

ਅਬ ਹੌ ਹ੍ਵੈ ਤ੍ਰਿਯ ਰਹੀ ਤਿਹਾਰੇ ॥
अब हौ ह्वै त्रिय रही तिहारे ॥

(अथ च वक्तुं प्रवृत्तः) अधुना अहं तव भार्या भविष्यामि।

ਬਰਿਯੌ ਚਹੋ ਤਬ ਬਰੋ ਪਿਯਾਰੇ ॥੮॥
बरियौ चहो तब बरो पियारे ॥८॥

प्रत्युवाच-अहम् तव। त्वं मां कदापि विवाहं कर्तुं शक्नोषि।(८)

ਏਕ ਬਾਤ ਮੈ ਤੁਮੈ ਬਖਾਨੋ ॥
एक बात मै तुमै बखानो ॥

एकं वदामि

ਮੇਰੋ ਬਚਨ ਸਾਚ ਜੌ ਮਾਨੋ ॥
मेरो बचन साच जौ मानो ॥

'किन्तु एकमेव मया वक्तव्यं, तत् सत्यं विश्वासयतु,

ਜੌ ਜੀਯਤ ਲੌ ਨੇਹ ਨਿਬਾਹੋ ॥
जौ जीयत लौ नेह निबाहो ॥

यदि जीवनपर्यन्तं प्रेम

ਤੋ ਤੁਮ ਆਜੁ ਨ੍ਰਿਪਤਿ ਮੁਹਿ ਬ੍ਰਯਾਹੋ ॥੯॥
तो तुम आजु न्रिपति मुहि ब्रयाहो ॥९॥

'यदि त्वं मां प्रेम्णा निरन्तरं कर्तुं सज्जः असि तर्हि अद्य मां विवाहं कर्तव्यम्।'(९)

ਜਾ ਸੋ ਨੇਹੁ ਨੈਕਹੂੰ ਕੀਜੈ ॥
जा सो नेहु नैकहूं कीजै ॥

किञ्चित् अपि प्रेम्णि पतितुं, २.

ਤਾ ਕੌ ਪੀਠਿ ਜਿਯਤ ਨਹਿ ਦੀਜੈ ॥
ता कौ पीठि जियत नहि दीजै ॥

'यः कञ्चित् आराधयति, सः न पश्चात्तापं कर्तव्यः,

ਤਾ ਕੀ ਬਾਹ ਬਿਹਸਿ ਕਰਿ ਗਹਿਯੈ ॥
ता की बाह बिहसि करि गहियै ॥

तस्य बाहुः आनन्देन ग्रहीतव्यः

ਪ੍ਰਾਨ ਜਾਤ ਲੌ ਪ੍ਰੀਤਿ ਨਿਬਹਿਯੈ ॥੧੦॥
प्रान जात लौ प्रीति निबहियै ॥१०॥

यद्यपि प्राणानां हानिः स्यात्।'(१०)

ਯਹ ਰਾਨੀ ਜੋ ਧਾਮ ਤਿਹਾਰੈ ॥
यह रानी जो धाम तिहारै ॥

एषा राज्ञी भवतः गृहे अस्ति, .

ਤਾ ਕੌ ਡਰ ਹੈ ਹਿਯੈ ਹਮਾਰੇ ॥
ता कौ डर है हियै हमारे ॥

'राणी, भवतः गृहे अस्ति, अहं तस्याः भीतः अस्मि।'

ਤੁਮਹੂੰ ਅਤਿ ਤਾ ਕੇ ਬਸਿ ਪ੍ਯਾਰੇ ॥
तुमहूं अति ता के बसि प्यारे ॥

त्वं तस्य स्वामित्वे अतीव असि

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਤੰਤ੍ਰਨ ਕੇ ਮਾਰੇ ॥੧੧॥
जंत्र मंत्र तंत्रन के मारे ॥११॥

'मायामयेन त्वं तस्याः वशे असि।(११)

ਹੌ ਅਬ ਏਕ ਚਰਿਤ੍ਰ ਬਨਾਊ ॥
हौ अब एक चरित्र बनाऊ ॥

अधुना अहं एकं पात्रं करोमि

ਜਾ ਤੇ ਤੁਮ ਸੇ ਨ੍ਰਿਪ ਕੋ ਪਾਊ ॥
जा ते तुम से न्रिप को पाऊ ॥

'अधुना अहं भवद्भ्यः एकं चमत्कारं दर्शयिष्यामि, यस्य माध्यमेन अहं भवद्भिः सदृशः सार्वभौमः भवितुम् अर्हति स्म।'

ਸਕਲ ਸਤੀ ਕੋ ਸਾਜ ਸਵਰਿਹੌ ॥
सकल सती को साज सवरिहौ ॥

सतिवेषं सर्वं करिष्यामि

ਅਰੁਨ ਬਸਤ੍ਰ ਅੰਗਨ ਮੈ ਕਰਿਹੌ ॥੧੨॥
अरुन बसत्र अंगन मै करिहौ ॥१२॥

'अहं सतीवेषं कृत्वा (भर्तुः मृतशरीरेण आत्मानं दहति) रक्तवस्त्रं धारयिष्यामि।(12)

ਤੁਮ ਤਹ ਇਹ ਰਾਨੀ ਸੰਗ ਲੈ ਕੈ ॥
तुम तह इह रानी संग लै कै ॥

त्वं तां राज्ञीं स्वेन सह नयसि

ਐਯਹੁ ਆਪੁ ਚਿੰਡੋਲ ਚੜੈ ਕੈ ॥
ऐयहु आपु चिंडोल चड़ै कै ॥

मम समीपं च हिंडोले उपविष्टः आगच्छति।

ਤੁਮਹੂੰ ਆਪੁ ਮੋਹਿ ਸਮਝੈਯਹੁ ॥
तुमहूं आपु मोहि समझैयहु ॥

त्वं स्वयमेव मां व्याख्यास्यसि

ਰਾਨੀ ਕੌ ਮਮ ਤੀਰ ਪਠੈਯਹੁ ॥੧੩॥
रानी कौ मम तीर पठैयहु ॥१३॥

राज्ञीं च मम समीपं प्रेषयन्। १३.

ਕਹਬੇ ਹੁਤੀ ਸਕਲ ਤਿਨ ਭਾਖੀ ॥
कहबे हुती सकल तिन भाखी ॥

सः यत् वक्तव्यं तत् अवदत्।

ਸੋ ਸਭ ਰਾਇ ਚਿਤ ਮੈ ਰਾਖੀ ॥
सो सभ राइ चित मै राखी ॥

'राणी त्वया सह, पालकी उपविष्टा च, त्वं तत् स्थानं आगच्छतु (यत्र चिता सज्जा भविष्यति)।

ਨਿਸੁਪਤਿ ਛਪਿਯੋ ਦਿਨਿਸਿ ਚੜਿ ਆਯੋ ॥
निसुपति छपियो दिनिसि चड़ि आयो ॥

सोमः अस्तं गतः सूर्योदयः |

ਬਾਮ ਸਤੀ ਕੋ ਭੇਸ ਬਨਾਯੋ ॥੧੪॥
बाम सती को भेस बनायो ॥१४॥

'त्वं मां निवर्तयितुं मम समीपम् आगच्छ, ततः राणीं मम प्रति प्रेषयतु।'(14)

ਦਿਨ ਭੇ ਚਲੀ ਸਤੀ ਹਠ ਕੈ ਕੈ ॥
दिन भे चली सती हठ कै कै ॥

प्रदोषे सर्वान् उच्चनीचान् एकत्र गृहीत्वा

ਊਚ ਨੀਚ ਸਭਹਿਨ ਸੰਗ ਲੈ ਕੈ ॥
ऊच नीच सभहिन संग लै कै ॥

यदा दिवसः भग्नः अभवत् तदा सा (चिताम् प्रति) गत्वा सर्वे धनिनः दरिद्राः च अनुवर्तन्ते स्म।

ਤ੍ਰਿਯ ਸਹਿਤ ਰਾਜ ਹੂੰ ਆਯੋ ॥
त्रिय सहित राज हूं आयो ॥

राजा अपि (स्वस्य) भार्यायाः सह आगतः।

ਆਨਿ ਸਤੀ ਕੋ ਸੀਸ ਝੁਕਾਯੋ ॥੧੫॥
आनि सती को सीस झुकायो ॥१५॥

राजः रानीसहितः आगत्य तस्याः पुरतः शिरः लम्बमानः स्थितः।(15)

ਨ੍ਰਿਪ ਤਿਹ ਕਹਿਯੋ ਸਤੀ ਨਹਿ ਹੂਜੈ ॥
न्रिप तिह कहियो सती नहि हूजै ॥

नृपः तां व्यभिचारं मा कुर्यात् इति अवदत् ।

ਮੋ ਤੈ ਅਮਿਤ ਦਰਬੁ ਕ੍ਯੋ ਨ ਲੀਜੈ ॥
मो तै अमित दरबु क्यो न लीजै ॥

न सती भूत्वा यथेष्टं धनं गृहाण रजः प्रार्थितवान् ।

ਹੇ ਰਾਨੀ ਤੁਮਹੂੰ ਸਮਝਾਵੋ ॥
हे रानी तुमहूं समझावो ॥

राज्ञी! भवन्तः अपि तत् अवगच्छन्ति

ਜਰਤ ਅਗਨ ਤੇ ਯਾਹਿ ਬਚਾਵੋ ॥੧੬॥
जरत अगन ते याहि बचावो ॥१६॥

(सः स्वस्य रानीम् अपृच्छत्) 'राणी, त्वं तां अवगन्तुं कृत्वा अग्नौ दह्यतां तारयसि।'(16)

ਨ੍ਰਿਪ ਰਾਨੀ ਤਾ ਕੌ ਸਮਝਾਯੋ ॥
न्रिप रानी ता कौ समझायो ॥

राज्ञी च राजा च तं व्याख्यातवान्।

ਬਿਹਸਿ ਸਤੀ ਯੌ ਬਚਨ ਸੁਨਾਯੋ ॥
बिहसि सती यौ बचन सुनायो ॥

यदा राणी राजा च तां अवगन्तुं प्रयत्नं कृतवन्तौ तदा सा प्रत्युवाच शृणु इति

ਯਹ ਧਨ ਹੈ ਕਿਹ ਕਾਜ ਹਮਾਰੇ ॥
यह धन है किह काज हमारे ॥

एतेन धनेन किं करोमि ?

ਸੁਨੋ ਰਾਵ ਪ੍ਰਤਿ ਕਹੌ ਤਿਹਾਰੇ ॥੧੭॥
सुनो राव प्रति कहौ तिहारे ॥१७॥

मम रजः प्रेम्णा वदामि किं मम धनमिदम्।(17)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਨੁ ਰਾਨੀ ਤੋ ਸੌ ਕਹੌ ਬਾਤ ਸੁਨੋ ਮਹਾਰਾਜ ॥
सुनु रानी तो सौ कहौ बात सुनो महाराज ॥

'शृणु मम राणी राज च प्रियस्य कृते प्राणान् परित्यजामि।'

ਪਿਯ ਕਾਰਨ ਜਿਯ ਮੈ ਤਜੌ ਯਹ ਧਨ ਹੈ ਕਿਹ ਕਾਜ ॥੧੮॥
पिय कारन जिय मै तजौ यह धन है किह काज ॥१८॥

'एतेन धनेन किं करिष्यामि ?'(१८)

ਪਰ ਧਨ ਗਨੌ ਪਖਾਨ ਸੋ ਪਰ ਪਤਿ ਪਿਤਾ ਸਮਾਨ ॥
पर धन गनौ पखान सो पर पति पिता समान ॥

'अन्यस्य सम्पत्तिः शिला इव परस्य पतिः पिता इव।'

ਪਿਯ ਕਾਰਨ ਜਿਯ ਮੈ ਤਜੌ ਸੁਰਪੁਰ ਕਰੌ ਪਯਾਨ ॥੧੯॥
पिय कारन जिय मै तजौ सुरपुर करौ पयान ॥१९॥

'प्रियस्य कृते प्राणान् त्याजयित्वा स्वर्गं नियतम्।'(19)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪੁਨਿ ਰਾਜੈ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
पुनि राजै इह भाति उचारी ॥

राजा तदा एवम् उक्तवान् ।